Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 164 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
kānta bhagavatā proktā manavo ye caturdaśa |
teṣu tavā'vatārā ye tān sakāryān vadasva me || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu śrīśivarājñīśri tatra daityavināśakān |
avatārān kathayāmi sahetūn dharmarakṣakān || 2 ||
[Analyze grammar]

svāyaṃbhuvo manuścādya indraśca viśvabhuk tadā |
tathā daityo bāṣkaliśca tapastepe sa dāruṇam || 3 ||
[Analyze grammar]

agnidhrādīnmanoḥ putrān daityo vaśe cakāra ha |
sa marīcyatryaṃgirasapulastyapulahakratūn || 4 ||
[Analyze grammar]

vasiṣṭhaṃ ceti saptarṣīnapi svavaśagān vyadhāt |
jayānamitān śukrāṃśca yāmān devān vaśe vyadhāt || 5 ||
[Analyze grammar]

api viṣṇurnāradena bodhito daityachittaye |
sudarśanaṃ mahācakraṃ prerayad raṇamūrdhani || 6 ||
[Analyze grammar]

cicched mastakaṃ daityasyā'tha devānamocayat |
aya viṣṇusvarūpo me'vatāraḥ prathamo rame || 7 ||
[Analyze grammar]

atha svārociṣe manvantare dvitīyake punaḥ |
purukṛsaro daityo vai tvindraṃ vipaścitaṃ surān || 8 ||
[Analyze grammar]

apīḍayattathā corjaṃ stambaṃ prāṇaṃ ca niścalam |
ṛṣabhaṃ cārvavīraṃ ca dambholimapyapīḍayat || 9 ||
[Analyze grammar]

saptarṣīn tuṣitān pārāvatān devānapīḍayat |
manuputrān caikalaṃ ca vinataṃ vidyutaṃ ravim || 10 ||
[Analyze grammar]

bṛhadguṇaṃ ca karṇāntaṃ nabhase tānapīḍayat |
jalamadhye vasantaṃ ca megharūpeṇa vā kvacit || 11 ||
[Analyze grammar]

vartamānaṃ vihantuṃ vai mahendraprārthdhito'pyaham |
śvetahastisvarūpaṃ vai sapakṣaṃ parvataprabham || 12 ||
[Analyze grammar]

caturdantaṃ dviśuṇḍhaṃ ca dadhāra sahasā vane |
yuddhyamānaṃ saśastraṃ ca daityaṃ raṇe prasahya ca || 13 ||
[Analyze grammar]

ahamamārayaṃ dantaiḥ śuṇḍhābhyāṃ pādamardanaiḥ |
gajanārāyaṇaḥ so'haṃ bhavitā'smi tadā kṣitau || 14 ||
[Analyze grammar]

prasiddhaḥ pūjito lokairmokṣado bhuktido'pi ca |
dvitīyaścā'vatāro me gajākhyaḥ kathito rame || 15 ||
[Analyze grammar]

auttame ca manau tṛtīyake pralambadānavaḥ |
mahābalo mahendraṃ ca svaśāntināmakaṃ tathā || 16 ||
[Analyze grammar]

rathaujasaṃ cordhvabāhuṃ śaraṇaṃ tvanaghaṃ maṇim |
śaṃkuṃ sutapasaṃ saptarṣīṃśca duḥkhākariṣyati || 17 ||
[Analyze grammar]

vaśavṛttān svadhāmnaśca śivān satyān pratardanān |
devāṃstān yodhayitvā sa svavaśān praṇayiṣyati || 18 ||
[Analyze grammar]

manoḥ putrān paraśuṃ ca vinītamājamityapi |
śuciṃ suketuṃ suvalaṃ devāvṛdhaṃ sumitrakam || 19 ||
[Analyze grammar]

mahotsāhārjitaṃ tāṃśca yudhe sarvān vijeṣyati |
mahājalāntare gatvā dānavo vāsameṣyati || 20 ||
[Analyze grammar]

tadā'rthito'haṃ manunā bhaviṣyāmi jalāntare |
matsyarūpo hi bhagavān mārayiṣyāmi lambakam || 21 ||
[Analyze grammar]

tṛtīyaścā'vatāro'yaṃ mama matsyasvarūpadhṛk |
caturthasya manostāmasākhyasya samaye bhuvi || 22 ||
[Analyze grammar]

bhīmaratho'suro bhaimarathāsuraiḥ samedhitaḥ |
vijitaye śibināmānamindraṃ tathā manoḥ sutān || 23 ||
[Analyze grammar]

jānujaṃghaṃ nirbhayaṃ ca navakhyātiṃ nayaṃ tathā |
vivikṣipaṃ priyabhṛtyaṃ haviṣkandhiṃ kṛtaṃ tathā || 24 ||
[Analyze grammar]

kṛtabanghuṃ prastalākṣaṃ daśa vaśe cakāra saḥ |
ṛṣīn jyotirdhāmakaṃ ca dhṛṣṭaṃ kāvyaṃ ca hemakam || 25 ||
[Analyze grammar]

agniṃ cetaṃ caitrakaṃ ca vaśe cakāra vai tadā |
devān surāgān svadhīṃśca harīn haritakān vaśe || 26 ||
[Analyze grammar]

cakārātha suraiḥ samprāthiṃtaścā'haṃ tadā rame |
bhīmarathaṃ samudrasya talasthaṃ taṃ mahāsuram || 27 ||
[Analyze grammar]

haniṣye kūrmarūpeṇa jalamadhye mahāvapuḥ |
caturthaścā'vatāro'yaṃ mama kūrmasvarūpadhṛk || 28 ||
[Analyze grammar]

pañcamasya raivatasya manostu samaye kṣitau |
indre tu vibhunāmānaṃ babandha śāntaśatrukaḥ || 29 ||
[Analyze grammar]

daityau daityagaṇairyuktastathā manoḥ sutānapi |
mahāprāṇaṃ sādhakaṃ ca pratyaṃgaṃ naramitrakam || 30 ||
[Analyze grammar]

śuciṃ paraghnaṃ ca vanabandhuṃ dṛḍhavrataṃ tathā |
ketuśṛṃgaṃ vijigye'sau saptarṣīṃścā'pyapīḍayat || 31 ||
[Analyze grammar]

devaśriyaṃ vedabāhumūrdhvabāhuṃ svadhāmakam |
hiraṇyaromakaṃ parjanyakaṃ ca satyanāmakam || 32 ||
[Analyze grammar]

evaṃ devānabhūtarajaso'śvamedhakāṃstathā |
vaikuṇṭhānamṛtāṃścā'pyapīḍayad bahudhā'bhitaḥ || 33 ||
[Analyze grammar]

ṛṣibhiścā'rthitaścā'haṃ tadā'raṇyanivāsavān |
haṃsarūpadharo bhūtvā jaghāna śāntaśatrukama || 34 ||
[Analyze grammar]

pañcamaścā'vatāro'yaṃ mama haṃsasvarūpadhṛk |
cākṣuṣasya tu ṣaṣṭhasya manostu samaye tataḥ || 35 ||
[Analyze grammar]

mahākālo mahādaityo devaduḥkhaprado'bhavat |
indraṃ manojavākhyaṃ sa jitvā manoḥ sutānapi || 36 ||
[Analyze grammar]

uruṃ puruṃ śatadyumnaṃ tāpasaṃ satyabāhukam |
kṛtimagniṣṇumatirātraṃ ca sudyumnakaṃ naram || 37 ||
[Analyze grammar]

etān jitvā tathā devānāryān bhāvyān pralekhakān |
pṛthukān prasutāṃścāpi tathā jitvā ṛṣīnapi || 38 ||
[Analyze grammar]

haviṣmantaṃ ca sutanuṃ svadhāmānaṃ ca vairājam |
abhimānaṃ sahiṣṇuṃ ca madhuśriyaṃ hi sapta tān || 39 ||
[Analyze grammar]

jitvā trailokyarājyaṃ vai mahākālaḥ kariṣyati |
tadā lokaiḥ prārthito'haṃ hayagrīvasvarūpadhṛk || 40 ||
[Analyze grammar]

bhūtvā daityaṃ mahākālaṃ nāśayiṣyāmi padmaje |
ṣaṣṭho'yamavatāro me hayagrīvasvarūpavān || 41 ||
[Analyze grammar]

saptame ca manau vaivasvate lakṣmi mahān khalaḥ |
hiraṇyākṣo mahādaityo jigāya sarvadevatāḥ || 42 ||
[Analyze grammar]

maruddevāṃstathā''dityān vasūn sādhyān gaṇāṃstathā |
viśvedevānaśvinau ca rudrānāṅgirasān surān || 43 ||
[Analyze grammar]

tathā tejasvināmānaṃ cendraṃ jigāya daityarāṭ |
ṛṣīṃśca pīḍayāmāsa bharadvājaṃ ca gautamam || 44 ||
[Analyze grammar]

viśvāmitraṃ kaśyapaṃ ca jamadagniṃ vaśiṣṭhakam |
atriṃ ceti tathā manoḥ putrān vaśe cakāra ha || 45 ||
[Analyze grammar]

ikṣvākuṃ ca laviṣyantaṃ nediṣṭaṃ nāmakaṃ nabham |
pāṃśuṃ viṣṭiṃ ca sarjātiṃ karūṣakaṃ pṛṣadhrakam || 46 ||
[Analyze grammar]

sudyumnaṃ ceti sarvān vaiṣṇavāṃścakre nijānugāna |
tadā tu bhaktayā pṛthvyā prārthito'haṃ hariḥ svayam || 47 ||
[Analyze grammar]

vārāharūpavān hiṃsiṣyāmi hiraṇyanetrakam |
saptamo'yaṃ cāvatāro vārāho bhvādirakṣakaḥ || 48 ||
[Analyze grammar]

aṣṭame ca manau sāvarṇyākhye cendro balirnṛpaḥ |
virocanasuto daityo mahābhakto babhūva ha || 49 ||
[Analyze grammar]

tadvaśe ca tadā devā amṛtābhāḥ sutāpasāḥ |
mukhyāśceti gaṇāḥ sarve vartante sma balādiva || 50 ||
[Analyze grammar]

aśvatthāmā kṛpo vyāso gālavo dīptimānapi |
ṛṣyaśṛṃgaḥ parśurāmaḥ ṛṣayaste'pi tadvaśe || 51 ||
[Analyze grammar]

sāvarṇestu sutā arvavīro vijayaḥ satyavāk |
kṛtirnirdehaḥ sagatirvariṣṭhaśca gariṣṭhakaḥ || 52 ||
[Analyze grammar]

vācaśceti baleḥ sarve vaśyāśca duḥkhino yadā |
tadā'haṃ devaṛṣibhiścā'rthito vāmanākṛtiḥ || 53 ||
[Analyze grammar]

bhūtvā ca yācako vipro grahīṣye śakradhiṣṇyakam |
baliṃ mokṣaṃ preṣayiṣye divaṃ dāsyāmi jiṣṇave || 54 ||
[Analyze grammar]

aṣṭamo'yaṃ me'vatārastrivikramo hi padmaje |
navame dakṣasāvarṇau manau tu kālakākṣakaḥ || 55 ||
[Analyze grammar]

devaśatrurvaśe ninye cendramadbhutanāmakam |
kārtikeyāṃ'śamindraṃ taṃ tathā manoḥ sutānimān || 56 ||
[Analyze grammar]

dhṛṣṭaketuṃ dīptiketuṃ padmahastaṃ nirākṛtim |
pṛthuśravasamṛcikaṃ bṛhaddyumnaṃ bṛhadguṇam || 57 ||
[Analyze grammar]

tathā ninye vaśe saptarṣīṃśca medhātithiṃ vasum |
jyotiṣmantaṃ sabalaṃ ca dyutiṃ kavyaṃ ca havyakam || 58 ||
[Analyze grammar]

tathā pārān sudharmākhyān marīcigarbhakān surān |
tadā'hamarthito devaiḥ padmanābho bhavāmi ca || 59 ||
[Analyze grammar]

kālakākṣaṃ haniṣyāmi kariṣyāmi sukhān surān |
navamo'yaṃ padmanābho'vatāro me hi padmaje || 60 ||
[Analyze grammar]

daśame brahmasāvarṇau baliśatrurmahāsuraḥ |
śāntināmakamindraṃ ca saptarṣīn vaśamānayat || 61 ||
[Analyze grammar]

āpomūrtiṃ haviṣmantaṃ satyaṃ sukṛtinaṃ tathā |
nābhāgaṃ cā'pratimaṃ ca vasiṣṭhaṃ ceti tānṛṣīn || 62 ||
[Analyze grammar]

manoḥ putrān sukṣetraṃ ca bhūmisenaṃ jayadratham |
anamitraṃ vṛṣabhaṃ ca śatānīkaṃ suparvakam || 63 ||
[Analyze grammar]

suvīryamauttamaujaskaṃ vaśe ninye mahāsuraḥ |
sukhāsīnānniruddhāṃśca prāṇān devān vaśe vyadhāt || 64 ||
[Analyze grammar]

devaistadā'rthitaścā'haṃ harirūpadharaḥ svayam |
gadayā baliśatruṃ taṃ ghātayiṣyāmi vai rame || 65 ||
[Analyze grammar]

daśamo'yaṃ harirūpo'vatāro mama padmaje |
ekādaśe dharmasāvaṇau mano vṛṣamindrakam || 66 ||
[Analyze grammar]

daśagrīvo mahādaityo vaśaṃ cakāra devatāḥ |
vihaṃgamān kāmagamānnirmāṇarucikāṃstathā || 67 ||
[Analyze grammar]

ekaikarucikāṃścāpi devānatha manoḥ sutān |
sarvatragaṃ suśarmāṇaṃ devānīkaṃ puruṃ gurum || 68 ||
[Analyze grammar]

kṣetravarṇaṃ dṛḍheṣuṃ cā''rdrakaṃ ca putrakaṃ tathā |
saptarṣīṃśca vaśe cakre'gnitejasaṃ haviṣyakam || 69 ||
[Analyze grammar]

viśvaṃ viṣṇuṃ vistaraṃ ca haviṣmantaṃ ca vāruṇam |
ṛṣibhiḥ prārthitaścā'haṃ śrīrūpo mohakārakaḥ || 70 ||
[Analyze grammar]

bhūtvā mugdhaṃ harantaṃ māṃ haniṣyāmi mahāsuram |
ekādaśo'vatāro me śrīnārīrūpavān rame || 71 ||
[Analyze grammar]

dvādaśe rudrasāvaṇau ṛtadhāmānamindrakam |
tārakākhyo'suraśreṣṭho vaśe cakāra vai svayam || 72 ||
[Analyze grammar]

manoḥ putrān devavantamupadevaṃ vidūratham |
devaśreṣṭhaṃ mitravantaṃ mitradevaṃ savīryakam || 73 ||
[Analyze grammar]

mitrabinduṃ mitravāhaṃ pravāhaṃ ceti vai tathā |
devān svadharmaṇaścāpi rohitakān haritakān || 74 ||
[Analyze grammar]

surārīn sutapasaśca saptarṣīnityapīti ca |
tapasvinaṃ sutapasaṃ tapomūrtiṃ taporatim || 75 ||
[Analyze grammar]

tapodhṛtiṃ dyutiṃ vidyutiṃ ceti vai tataḥ surāḥ |
cakrire prārthanāṃ me ca tārakasya samāptaye || 76 ||
[Analyze grammar]

tārako'pi śaṃkarasya varadānānmahābalaḥ |
naro vai cetanaṃ tattvaṃ nārī māyā jaḍaṃ tu tat || 77 ||
[Analyze grammar]

tābhyāṃ mṛtyurna me syādvai varaṃ labdhvā nirāmayaḥ |
jigāya sarvabhūtāni rājyaṃ cakre trilokajam || 78 ||
[Analyze grammar]

tato'haṃ tasya nāśāya napuṃsakatvamāptavān |
tena rūpeṇa kamale nāśayiṣye hi tārakam || 79 ||
[Analyze grammar]

napuṃsakahariścāyamavatāro navīnakaḥ |
napuṃsakātmikī sṛṣṭistato'bhavanmaduttarā || 80 ||
[Analyze grammar]

dvādaśaścā'vatāro'yaṃ mama lakṣmi prakīrtitaḥ |
napuṃsakahariṃ dhyātvā bhajitvā mānavāstadā || 81 ||
[Analyze grammar]

yāsyanti paramāṃ muktiṃ strīpuṃliṃgavivarjitām |
trayodaśe devasāvarṇau raucye tu divaspatim || 82 ||
[Analyze grammar]

indraṃ vaśe cakārā'pi daityaṣṭiṭṭibhasaṃjñakaḥ |
manoḥ putrān citrasenaṃ tapodharmarataṃ dhṛtim || 83 ||
[Analyze grammar]

vicitraṃ gharmapaṃ kṣetravṛttiṃ dṛḍhaṃ sunetrakam |
vaśe cakre tatharṣīṃśca sunayaṃ tattvadarśinam || 84 ||
[Analyze grammar]

dhṛtimantamavyayaṃ ca niśārūpaṃ nirutsukam |
nirmāṇaṃ cetyatha devān svaromakān svadharmakān || 85 ||
[Analyze grammar]

svakarmakānamarāṃśca vaśe cakre tu ṭiṭṭibhaḥ |
meruvāsaṃ ṭiṭṭibhaṃ taṃ nāśayituṃ surādayaḥ || 86 ||
[Analyze grammar]

prārthayan māṃ mayā dīrghaṃ rūpaṃ māyūrakaṃ dhṛtam |
māyūrakeṇa rūpeṇa ghātayiṣyāmi ṭiṭṭibham || 87 ||
[Analyze grammar]

trayodaśo'vatāro'yaṃ mama lakṣmi prakīrtitaḥ |
māyūro'haṃ mahārājaḥ pūjāṃ prāpsye tadā yuge || 88 ||
[Analyze grammar]

caturdaśendrasāvarṇau bhautye śucirmahāsuraḥ |
indro bhūtvā sārvarājyaṃ pracakāra trilokajam || 89 ||
[Analyze grammar]

manoḥ putrān gabhīraṃ ca dhṛṣṭamūruṃ tarasvinam |
abhimānaṃ gabhīraṃ ca grāhaṃ jiṣṇuṃ pravīrakam || 90 ||
[Analyze grammar]

durlabhaṃ saṃkrandanaṃ ca vaśe tān sa cakāra ha |
saptarṣīnagnibāhuṃ cā'gnidhraṃ śuciṃ ca māgadham || 91 ||
[Analyze grammar]

śukramajitaṃ muktaṃ ca vaśe cakāre sa svayam |
cākṣuṣān karmaṭhāṃścāpi pavitrān bhrājinaḥ surān || 92 ||
[Analyze grammar]

vācāvṛthān devagaṇān vaśe cakre tathā svayam |
sāyaṃkāle hariścā'haṃ prārthito brahmaṇā yadā || 93 ||
[Analyze grammar]

pralayāya vināśāyā'surasyendrasya vai tathā |
sudarśanena cakreṇa ghātayiṣyāmi śakrakam || 94 ||
[Analyze grammar]

sudarśanahariścāyamavatāro mamā'ntimaḥ |
kalpānte kathito lakṣmi madhye'nye bahavo'pi ca || 95 ||
[Analyze grammar]

kāryavaśād bhavantyeva me'vatārā asaṃkhyakāḥ |
yasya haste'thavā pādatale matsyo dhanurdhvajaḥ || 96 ||
[Analyze grammar]

śaraḥ śūlaṃ svastiko vā cakraṃ padmaṃ ghaṭo'pi vā |
so'haṃ nārāyaṇaḥ sākṣādasmi pracchannarūpavān || 97 ||
[Analyze grammar]

vartāmi sādhudharmā'haṃ sādhukarmā samastavid |
saiśvaryaścāpyanaiśvaryo divyo'pyadivyavartanaḥ || 98 ||
[Analyze grammar]

saṃgāt samāgamād yogād darśanāt sparśanādapi |
sahavāsāt smaraṇādvā sevanānmuktido dhruvam || 99 ||
[Analyze grammar]

bhāgyavanto dehino māṃ jñātvā prasādya sevayā |
mokṣamārge cārjayanti mamā''nandamalaukikam || 100 ||
[Analyze grammar]

abhāmyāstu manuṣyaṃ māṃ matvā yānti vidūrataḥ |
āsurāste pāpavanto maherṣyavo'parādhinaḥ || 101 ||
[Analyze grammar]

muktimārgasthitāścāpi yāsyanti nirayān bahūn |
cihnaiścāpi ca sārvajñyaistathā divyaguṇādibhiḥ || 102 ||
[Analyze grammar]

māṃ viditvā''śrayiṣyanti ye te yāsyanti me'kṣaram |
narā nāryaśca paśavaḥ pakṣiṇaḥ śūdrayonayaḥ || 103 ||
[Analyze grammar]

apyadharmaparāścāpi madyogāt pāvanā hi te |
kāmaḥ krodhastathā lobho mānaṃ madaśca matsaraḥ || 104 ||
[Analyze grammar]

durguṇāḥ puṇyapāpe ca nirguṇā mama yogataḥ |
yena kenāpi bhāvena yujyante ye mayā saha || 105 ||
[Analyze grammar]

nityayuktā hi te jātā viyujyante na karhicit |
mama yogo mokṣado vai suramānavarakṣasām || 106 ||
[Analyze grammar]

śūdrapakṣipaśūnāṃ ca daityadānavayoṣitām |
mayā saṃkalpamātreṇa tāryante tvaṇḍarāśayaḥ || 107 ||
[Analyze grammar]

mama manāk suyogena pūyante pāpakarmiṇaḥ |
yā kriyā pāpanāmno sā kṛtā mayi tu pāvanī || 108 ||
[Analyze grammar]

svatantro'haṃ mamā''mnāyā upadiśanti vai vṛṣān |
ayaṃ vṛṣo bhavatvevaṃ dhārayāmi vṛṣo hi saḥ || 109 ||
[Analyze grammar]

avṛṣo'pi vṛṣaḥ syānme saṃkalpādvā vṛṣo'vṛṣaḥ |
vicāryetthaṃ prasevante māṃ mūrtaṃ parameśvaram || 110 ||
[Analyze grammar]

teṣāṃ muktiḥ kare tvāste'mutrā'tra sarvakarmasu |
paṭhanācchravaṇādasyā'dhyāyasya mokṣaṇaṃ bhavet || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne caturdaśamanvantareṣu hareścaturdaśā'vatāraprayojanādinirūpaṇanāmā catuḥṣaṣṭayadhika śatatamo'dhyāyaḥ || 164 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 164

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: