Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 163 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
sūryadevo balasyā'sṛksamidhaṃ prāpya bījakam |
yayāvākāśamārgeṇa laṃkādhipo rurodha tam || 1 ||
[Analyze grammar]

samudre cāpi rāvaṇagaṃgāyāṃ bījakāni vai |
nipetustajjaratnāni jātāni dīptimanti ha || 2 ||
[Analyze grammar]

ujjvalāścārurāgāste padyarāgā hi toyajāḥ |
saugandhikotthā guṇinaḥ kuruvindodbhavāstathā || 3 ||
[Analyze grammar]

sphāṭikajāḥ prabhāvanto bahuvarṇāstathā'pare |
jātā bandhūkaguñjendragopajapā'sṛksannibhāḥ || 4 ||
[Analyze grammar]

dāḍimakiṃśukapuṣpasindūrotpalasannibhāḥ |
padmakuṃkumalākṣājarasavarṇāḥ prabhāyutāḥ || 5 ||
[Analyze grammar]

rāge sāndrāḥ svaprabhayā bhānti ye sphuṭamadhyinaḥ |
sphāṭikajāḥ sūryabhābhiḥ pārśvāni rañjayanti te || 6 ||
[Analyze grammar]

kusuṃbhanīlamiśrābhā ugraraktāmbujaprabhāḥ |
anye puṣkarapuṣpābhā hiṃgulavattviṣo'pare || 7 ||
[Analyze grammar]

cakorapīkasārasanetrabhāścāpare'pi ca |
kokanadottamapuṣpatviṣaścānye bhavantyapi || 8 ||
[Analyze grammar]

prabhāvakāṭhinyagurutvakaiḥ prāyaḥ samā ime |
sphāṭikajāḥ padmarāgāḥ nīlaraktaprabhāyutāḥ || 9 ||
[Analyze grammar]

ete saugandhikotthāstu maṇayaḥ prāyaśaḥ samāḥ |
etebhyo raṃgato nyūnā maṇayaḥ kuruvindajāḥ || 10 ||
[Analyze grammar]

nirarciṣo'ntarbahulā nā'tiprabhāvaśālinaḥ |
tatsadṛśā āndhradeśe tumburudeśake tathā || 11 ||
[Analyze grammar]

sadharmāṇaḥ prajāyante svalpamūlyā hi te matāḥ |
raṃgādhikyaṃ gururevaṃ ca snigdhatā samatācchatā || 12 ||
[Analyze grammar]

arciṣmattā mahattā ca maṇīnāṃ śraiṣṭhyabodhakāḥ |
ye tu karkarasadṛśāśchidramalādiyoginaḥ || 13 ||
[Analyze grammar]

prabhāhīnāḥ saparuṣā vivarṇāste na cottamāḥ |
sadoṣaṃ maṇimābaddhya śokacintā''mayāṃstathā || 14 ||
[Analyze grammar]

mṛtyuṃ duḥkhaṃ vittanāśaṃ labhate nātra saṃśayaḥ |
padmarāgasamā vijātīyā bhavanti pañca ca || 15 ||
[Analyze grammar]

kalasapurajāścāpi tumburudeśajāstathā |
muktapāṇīyajātāśca siṃhalotthāḥ śrīpūrṇakā || 16 ||
[Analyze grammar]

kalasotthāstuṣayogā bhavanti maṇayo hi te |
tāmravarṇāstumburutthā kṛṣṇāḥ siṃhaladeśajāḥ || 17 ||
[Analyze grammar]

muktā namaḥsvabhāvāśca śrīpūrṇā dīptivarjitāḥ |
tuṣayoge tāmravarṇā bhavanti snehino'pi ca || 18 ||
[Analyze grammar]

ye praghṛṣṭā varjayanti dīptiṃ te nimnajātikāḥ |
aṃgulyākrāntamūrdhā yo bibharti pārśvakṛṣṇatām || 19 ||
[Analyze grammar]

anyasya sannidhisthasya guṇān yaśca bibhartyapi |
nikṛṣṭamūlyavān sa syānmuktāmaṇiḥ samo'pi vai || 20 ||
[Analyze grammar]

jāte kṛtrimasandehe śāṇe taṃ parilekhayet |
svajātakasamutthena vilikhecca parasparam || 21 ||
[Analyze grammar]

vajraṃ vā kuruvindaṃ vā vimucyā'nyena kenacit |
na śakyaṃ lekhanaṃ kartuṃ padmarāgendranīlayoḥ || 2 ||
[Analyze grammar]

yatra lekhaḥ sa nimno vai maṇirnottama ucyate |
yadvā kṛtrima evāpi rekhāyukto bhaved yadi || 23 ||
[Analyze grammar]

kṛtrimo doṣavāṃścāpi dhāryo naiva maṇiḥ kvacit |
satyena maṇinā sākaṃ kaustubhena samaṃ ca vā || 24 ||
[Analyze grammar]

caṇḍālastveka evāpi dvijātīṃstu bahūnapi |
dūṣayatyeva tadvacca duṣṭo hanti guṇānapi || 25 ||
[Analyze grammar]

satyapadmarāgadhartā sapatneṣu vasannapi |
nā''padbhirabhibhūyeta na vighnairabhibhūyate || 26 ||
[Analyze grammar]

nopadravairnopasargairna doṣairabhibhūyate |
varṇadīptiyutaṃ śreṣṭhaṃ taddhīnaṃ hīnameva tat || 27 ||
[Analyze grammar]

śreṣṭhaṃ ratnaṃ sadā dhāryaṃ na kaniṣṭhaṃ kadācana |
mūlyahīnasya dhartāraṃ mūlyahīnaṃ karoti tat || 28 ||
[Analyze grammar]

atha brahmapriyā vo'tra marakatān vadāmi tu |
balapittasamidbījaṃ gṛhṇan vāsukirambare || 29 ||
[Analyze grammar]

pradudrāva yadā tatra garuḍastamarodhayat |
bījāni nyapataṃścāpi māṇikyaparvatasthale || 30 ||
[Analyze grammar]

turuṣkapādapeṣvevaṃ nalikāvanavalliṣu |
śvetasāgaratīre ca marakatāstato'bhavan || 341 ||
[Analyze grammar]

garuḍasya cañcurandhrād bījāni patitānyapi |
tebhyo jātāḥ śukakaṇṭhaśirīṣapuṣparaṅgiṇaḥ || 32 ||
[Analyze grammar]

khadyotapṛṣṭhasadṛśāḥ śaivalaśādbalaprabhāḥ |
kalhāraśaṣpatulyāśca bhujaṃgabhujasataprabhāḥ || 33 ||
[Analyze grammar]

patraraṃgāstathā pittajātāste maṇayo matāḥ |
bhujaṅgabhogabījotthairviṣaṃ sarva praśāmyati || 34 ||
[Analyze grammar]

sarvauṣadhimantragaṇairyanna śakyaṃ cikitsitum |
mahā'hidaṃṣṭrāprabhavaṃ viṣaṃ tvetaiḥ praśāmyati || 35 ||
[Analyze grammar]

atyantaṃ tu haridvarṇaṃ komalaṃ saprabhaṃ tathā |
kāñcanacūrṇamadhyābhaṃ ratnaṃ taduttamaṃ matam || 36 ||
[Analyze grammar]

sarvasaṃsthānaguṇavat samānarūpavattathā |
guru sūryakarasparśāt pradīpayati cāśramam || 37 ||
[Analyze grammar]

vidutprabhāyā yogād yaccāntardīptiyutaṃ bhavet |
bhavecca śādvalanibhaṃ haritaṃ śreṣṭhameva tat || 38 ||
[Analyze grammar]

varṇā yatra tu bahulā madhye svacchakarāśrayam |
sābhraṃ snigdhaṃ viśuddhaṃ ca barhiprabhaṃ samantataḥ || 39 ||
[Analyze grammar]

tannyūnaṃ pūrvato bodhyaṃ kiñcicchreṣṭhaṃ hiṃ gaṇyate |
śabalaṃ rūkṣaṃ malinaṃ kaṭhoraṃ karkaraṃ yathā || 40 ||
[Analyze grammar]

miśraṃ śilotthajatunā marakataṃ na tūttamam |
mārakataiḥ kaṇaiḥ klṛptaṃ sandhitaṃ vā tathāvidham || 41 ||
[Analyze grammar]

śreyaskāmairna taddhāryaṃ jetavyaṃ tanna vai kvacit |
bhallātakasya pavanairvaiṣamyaṃ yānti yatprabhāḥ || 42 ||
[Analyze grammar]

kṛtrimāste marakatā naiva dhāryāḥ kadācana |
vajratulyāstathā muktāstulyā marakatā api || 43 ||
[Analyze grammar]

yeṣāṃ prabhā cordhvagā vai ṛjvī vā vakragāminī |
tiryagālocyamānānāṃ sadyo vā sā praṇaśyati || 44 ||
[Analyze grammar]

ete vijātayo bodhyā marakatāḥ śubhāvahāḥ |
snānā''camanajapyeṣu rakṣāmantrakriyāvidhau || 45 ||
[Analyze grammar]

gohiraṇyādidāneṣu sādhane'nuṣṭhite'pi ca |
daivapaitryātitheyeṣu gurusaṃpūjaneṣu ca || 46 ||
[Analyze grammar]

bādhyamāneṣu vividhairdoṣajātairviṣodbhavaiḥ |
doṣahīnaṃ guṇavacca kāñcanapratiyojitam || 47 ||
[Analyze grammar]

saṃgrāme jayakārye ca dhāryaṃ marakataṃ sadā |
padmarāgādhikaṃ mūlyaṃ mārakataṃ prakīrtitam || 48 ||
[Analyze grammar]

doṣādhikye mūlyahānirmārakate'pi jāyate |
evaṃ mārakatāḥ proktā nīlamaṇīn vadāmi vaḥ || 49 ||
[Analyze grammar]

netrayugmasamidbījaṃ balasya yatpapāta ha |
siṃhale kacchadeśe ca sā bhūmirbahuṣā'bhitaḥ || 50 ||
[Analyze grammar]

indranīlavatī jātā nīlāste naikajātayaḥ |
nīlābjabhṛṃgaśārṅgābhā harakaṇṭhasamā api || 51 ||
[Analyze grammar]

giriśṛṃganibhā vārdhijalābhāḥ śikhiraṅgiṇaḥ |
nīlīraṃgā pīkakaṇṭhasamābhāste mahāguṇāḥ || 52 ||
[Analyze grammar]

mṛtpāṣāṇaśilārandhrāḥ karkarāstruṭisaṃyutāḥ |
abhrikāpaṭalacchāyā varṇaduṣṭā bhavantyapi || 53 ||
[Analyze grammar]

padmarāgaguṇān sarvānāpnoti cendranīladhṛk |
padmarāge parīkṣā yā saivendranīlave'pi ca || 54 ||
[Analyze grammar]

vahnau kṣiptaḥ padmarāgo vahniṃ krameta yāvatā |
tato'dhikaścendranīlaḥ kṣiptaḥ krameta cānale || 59 ||
[Analyze grammar]

parīkṣā saiva boddhavyā yathārthasya maṇeḥ śubhā |
tathāpi na parīkṣārthaṃ guṇānāṃ nāśakārake || 56 ||
[Analyze grammar]

vahnau maṇirnidhātavyo yato duṣṭo bhaveddhi saḥ |
so'narthāya bhaved bhartuḥ kartuḥ kārayitustathā || 57 ||
[Analyze grammar]

kācotpalakaravīravaidūryasphaṭikādayaḥ |
indranīlasamāstvete maṇayo'pi bhavanti hi || 58 ||
[Analyze grammar]

kāṭhinyagurutā''dhikye śraiṣṭhyameṣāṃ prajāyate |
indranīlastāmravarṇaḥ karavīrotpalaprabhaḥ || 55 ||
[Analyze grammar]

yasya madhyagatā bhāti nīlasyendrāyudhaprabhā |
tamindranīlamityāhurmahārhaṃ bahudurlabham || 60 ||
[Analyze grammar]

yasya varṇasya bhūyastvāt śrīre śataguṇe sthitaḥ |
nīlatāṃ tannayet sarvaṃ mahānīlaḥ sa ucyate || 61 ||
[Analyze grammar]

padmarāgasya yanmūlyaṃ māṣamātrasya dhāryate |
tanmūlyaṃ cendranīlasya dhāryate guṇabhāmataḥ || 62 ||
[Analyze grammar]

atha lakṣmyaḥ pravakṣyāmi vaidūryasyodbhavādikam |
balāsurasya nādātmasamidbījodbhavā hi te || 63 ||
[Analyze grammar]

anekavarṇā śobhābhirāmakāntiyutāḥ khalu |
vidūre parvate kāmarūpakāmākṣikīkṣitau || 64 ||
[Analyze grammar]

vaidūryāste maṇayaśca prāvṛḍghanāvabhāsinaḥ |
visphulliṃgasamā jātāstejasvino'pi vai śubhāḥ || 69 ||
[Analyze grammar]

śreṣṭhā mayūrakaṇṭhābhā veṇudalanibhāstathā |
cāpapakṣanibhāste'pi praśastā varabhāgyadāḥ || 66 ||
[Analyze grammar]

girikācāḥ śiśupālāḥ kācāśca sphaṭikāstathā |
dhūmrāśceti ca vaidūryajātayo'pi samā yathā || 67 ||
[Analyze grammar]

likhyābhāvāt kācasaṃjñaḥ śiśupālo laghutvataḥ |
girikācastvadīptitvāt sphaṭikaścojjvalatvataḥ || 68 ||
[Analyze grammar]

paladvayagurormūlyamindranīlasamaṃ matam |
nāmābhāguṇabhedairhi bhedo mūlye prajāyate || 69 ||
[Analyze grammar]

snehalaghutāmṛdutā bhede liṅgāni sarvadā |
maṇibandhe dhṛtā lābhapradāścenmūlyaṣaḍguṇāḥ || 70 ||
[Analyze grammar]

etanmūlyaṃ tvākareṣu bhūdeśe bahulaṃ bhavet |
suvarṇaḥ ṣoḍaśamāṣastatsaptāṃśastu saṃjñakaḥ || 71 ||
[Analyze grammar]

śāṇaścaturmāṣamāṇo māṣakaḥ pañcakṛṣṇalaḥ |
palasya daśamo bhāgo dharaṇaḥ parikīrtitaḥ || 72 ||
[Analyze grammar]

dharaṇe'dhikatāṃ prāpte mūlyamadhikaṃ gauravāt |
atha lakṣmyaḥ puṣparāgānmaṇīn vadāmi bodhataḥ || 73 ||
[Analyze grammar]

balāsurasya tvaksamidbījāni himaparvate |
patitāni tato jātāḥ puṣparāgā mahāguṇāḥ || 74 ||
[Analyze grammar]

āpītapāṇḍarāḥ padmarāgāḥ pāṣāṇajātayaḥ |
āpītalohitāste tu kauruṇḍakābhidhānakāḥ || 79 ||
[Analyze grammar]

svacchalohitapītāstu kāṣāyakābhidhānakāḥ |
ānīlaśuklasnigdhāste somānakābhidhānakāḥ || 76 ||
[Analyze grammar]

atyantalohitāste ye padmarāgā hi te matāḥ |
sunīlāste puṣparāgā indranīlābhidhānakāḥ || 77 ||
[Analyze grammar]

mūlya vaidūryasadṛśaṃ dhāraṇād yoṣitāṃ sadā |
putrarūpaṃ phalaṃ śuddhaḥ prayacchati na saṃśayaḥ || 78 ||
[Analyze grammar]

atha lakṣmyaḥ pravakṣyāmi karketanān maṇīniha |
vāyurbalasya tu nakhasamidbījamupāgamat || 79 ||
[Analyze grammar]

padmavaneṣu cikṣepa karketanāstato'bhavan |
madhusomarudhirābhāstāmrapītānalopamāḥ || 80 ||
[Analyze grammar]

nīlaśvetaparuṣāśca vyādhyādidoṣahārakāḥ |
snigdhāḥ śuddhāḥ samavarṇāḥ pītāścitrā gurutvinaḥ || 81 ||
[Analyze grammar]

rekhāvraṇadoṣahīnāḥ karketanāste pāvanāḥ |
svarṇapatreṇa veṣṭayitvā tāpayedanalena ca || 82 ||
[Analyze grammar]

prakāśameti cet karketanaḥ sa roganāśakṛt |
kleśanāśakaścāpyāyuṣpradaśca sukhavaṃśadaḥ || 83 ||
[Analyze grammar]

alaṃkṛtau dhṛtaścā'yaṃ dhana dhānyaṃ dadāti ca |
pūjāṃ ca bāndhavāṃścāpi dadātyujjvalatāmapi || 84 ||
[Analyze grammar]

eke nīlāśca vikṛtā mlānāḥ kaluṣiṇastathā |
tejodīptihīnavarṇā bhavanti karkasadṛśāḥ || 85 ||
[Analyze grammar]

aguṇāste duḥkhadā vai na dhāryā hi kadācana |
sūryakiraṇamāsādya tejaḥ paridhiyoginaḥ || 86 ||
[Analyze grammar]

jāyante ye te'gramūlyāḥ karketanā bhavanti vai |
atha brahmapriyā vo'tra bhīṣmaratnāni vacmyaham || 87 ||
[Analyze grammar]

balāsurasya vai vīryasamidbījaṃ himālaye |
taduttare pradeśe cā'patad bhīṣmāṇi vai tataḥ || 88 ||
[Analyze grammar]

śaṃkhā'bjābhāni bhāvanti syonākasannibhāni ca |
jātāni kaṇṭhadhṛtyā tu sampatpradāni tāni vai || 89 ||
[Analyze grammar]

bhīṣmamaṇidharaṃ dṛṣṭvā palāyante tu dūrataḥ |
vṛkā dvīpinaḥ śarabhā vyāghraśārdūlakuṃjarāḥ || 90 ||
[Analyze grammar]

bhīṣmamaṇiścā'ṅgulīyo guṇayukto dhṛto yadi |
pitṛtarpaṇakārye ca bahutṛptiprado hi saḥ || 91 ||
[Analyze grammar]

sarpā'ṇḍajā''khuvṛścikaviṣāṇi yānti śaṃ tathā |
jalāgnicauravairibhīrnaśyatyevā'sya dhāraṇāt || 92 ||
[Analyze grammar]

meghaśaivalaraṅgaṃ ca paruṣaṃ pītamaprabham |
vivarṇaṃ malinaṃ dūrād varjayeddhānido yataḥ || 93 ||
[Analyze grammar]

mūlyaṃ yathāguṇaṃ kalpyaṃ deśakālādiśobhanam |
atha vai pulakān vacmi maṇīn brahmapriyā hi vaḥ || 94 ||
[Analyze grammar]

balāsurasya nakharasamidbījaṃ bhujaṅgamāḥ |
cikṣipuḥ parvateṣūrdhvaṃ nimnagātvapi cottare || 956 ||
[Analyze grammar]

deśe tato hi maṇayaḥ pulakāstu vijajñire |
dāśārṇe vāgade melakake kālagake'pi ca || 96 ||
[Analyze grammar]

guñjā'ñjanakṣaudravarṇā mṛṇālābhāstathā'bhavan |
gandharpavahnikadalībhāsāḥ śreṣṭhāstathā'bhavan || 17 ||
[Analyze grammar]

śaṃkhā'bjabhṛṃgārkatulyacitrabhaṃgā arekhakāḥ |
maṅgalāste vṛddhidā vai pulakāḥ parikīrtitāḥ || 18 ||
[Analyze grammar]

kākaśvarāsabhajambūkavṛkograsvarūpiṇaḥ |
samāṃsagṛdhramukhabhā mṛtyudāste dhṛtā yadi || 19 ||
[Analyze grammar]

mūlyameṣāṃ palabhāre śatāni pañca mudrikāḥ |
atha lakṣmyo rudhirākhyaṃ ratnaṃ vaḥ kathayāmyaham || 100 ||
[Analyze grammar]

balāsurasya rūpākhyasamidbījaṃ hutāśanaḥ |
ninye cikṣepa revāyāṃ nimnakṣitāvapi dhruvam || 101 ||
[Analyze grammar]

indragopanibhāścāpi śukacañcunibhāstathā |
puṣṭā rudhiravarṇāste rudhirāścā'bhavan hi te || 102 ||
[Analyze grammar]

madhye candrapāṇḍurāste śuddhavarṇāstulābhinaḥ |
indranīlasamāścāpi bhṛtyaiśvaryapradā hi te || 103 ||
[Analyze grammar]

pakvāste suravajrākhyā lābhadā sampadāṃ pradāḥ |
atha lakṣmyaḥ sphaṭikākhyāna maṇīn vacmi śubhāvahān || 104 ||
[Analyze grammar]

kāverīvindhyayavanacīnanepālabhūmiṣu |
balāsurasya medākhyasamidbījaṃ tu lāṅgalī || 105 ||
[Analyze grammar]

cikṣepā''kāśamārge'pi tailaṃ tat sphaṭikaṃ hyabhūt |
mṛṇālaśaṃkhadhavalāḥ kiñcidvarṇāntarānvitāḥ || 106 ||
[Analyze grammar]

pāpanāśakarā yogyaguṇamūlyā hi te'bhavan |
atha śeṣo balā''ntrān vai samidbījasvarūpiṇaḥ || 107 ||
[Analyze grammar]

keralādau pracikṣepa vidrumāste tato'bhavan |
śaśalohitavarṇāśca guñjājapānibhā api || 108 ||
[Analyze grammar]

sunīlā devakaromā jātā bhinnā hi te tathā |
prasannaṃ komalaṃ snigdhaṃ surāṃgaṃ vidrumaṃ hitam || 109 ||
[Analyze grammar]

dhanadhānyaṃkaraṃ loke viṣārtibhayanāśanam |
evaṃ jātāni ratnāni jāyante bījavaṃśataḥ || 110 ||
[Analyze grammar]

khanijāśca prajāyante vāhneyā maṇayo'pi ca |
brahmapriyāḥ samastā vo maṇayaḥ kathitā mayā || 111 ||
[Analyze grammar]

balasya mama bhaktasya nirmittena samudbhavāḥ |
dhāraṇādvācanāccāpi mama smaraṇakārakāḥ || 112 ||
[Analyze grammar]

balastato vimānena yayau dhāma mamaiva saḥ |
jayādyāśca bhavatyo'tra vartante yoṣito mama || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 163

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: