Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 162 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇvantu śrīramādyāśca jayādyā mama vai priyāḥ |
tāni ratnāni sarvāṇi mahāguṇāni santi vai || 1 ||
[Analyze grammar]

bhūtarakṣoviṣavyālavyādhighnānyavahānyapi |
bhavanti guṇayuktāni tathaiva viguṇānyapi || 2 ||
[Analyze grammar]

vajrā muktāḥ padmarāgā marakatā maṇīśvarāḥ |
indranīlāśca vaidūryāḥ puṣparāgāśca jātayaḥ || 3 ||
[Analyze grammar]

karketanāḥ sapulakā rudhirāḥ sphaṭikāstathā |
vidrumā mauktikāḥ kācā maṇayaste bhavanti vai || 4 ||
[Analyze grammar]

ākāraṃ ca tathā varṇaṃ guṇaṃ doṣaṃ ca tatphalam |
parīkṣya mūlyameteṣāṃ nirṇīyate na cānyathā || 5 ||
[Analyze grammar]

kulagneṣūpayujyante yāni copahate'hani |
doṣāḍhyāni bhavantyeva viyojayanti sampadā || 6 ||
[Analyze grammar]

tasmāt parīkṣya ratnāni gṛhṇīyād dhārayedapi |
śubhe kāle śubhānyeva parāṃ śriyaṃ tato labhet || 7 ||
[Analyze grammar]

vajramaṇiḥ samasteṣu mahāprabhāvavān bhavet |
balā'sthisamidbījāni nipeturyatra tatra ca || 8 ||
[Analyze grammar]

vajrāṇi vajranāmāni jātāni vividhāni ca |
haimamātaṃgasaurāṣṭrāḥ pauṇḍrakaliṃgakosalāḥ || 9 ||
[Analyze grammar]

veṇātaṭāśca sauvīrā deśā vajrodbhavānvitāḥ |
ātāmrā himaśailotthā mātaṃgotthāḥ kapīśinaḥ || 10 ||
[Analyze grammar]

saurāṣṭrajāstu tāmrāste śyāmāḥ puṇḍrabhavā matāḥ |
kaliṃgotthāḥ svarṇavarṇāḥ pītaprabhāstu kosale || 11 ||
[Analyze grammar]

veṇātaṭīyāḥ śaśibhāḥ sauvīre meghakāntayaḥ |
samyak sama tu pārśveṣu guṇavadvarṇavallaghu || 1 || re |
rekhābindukākapadakalaṃkatruṭivarjitam |
paramāṇumātramapi vajraṃ vajrottamaṃ hi tat || 13 ||
[Analyze grammar]

yadi tīkṣṇāgradhāraṃ tat tasmin devasamāśrayaḥ |
lābhadaṃ cāvitathaṃ tat sarvasaukhyapradaṃ dhṛtam || 14 ||
[Analyze grammar]

yathāvarṇastathā devanivāsastaijaso yathā |
tathāmūlyaṃ tathā devābhidhānaṃ cāpi kalpyate || 15 ||
[Analyze grammar]

varṇabhedena vajreṣu bhinnā devā vasanti hi |
haritsu harirevā''ste śveteṣu varuṇaḥ svayam || 16 ||
[Analyze grammar]

pīteṣu śakraevā''ste piṅgeṣu tu hutāśanaḥ |
śyāmeṣu pitaraḥ santi tāmreṣu marutastathā || 17 ||
[Analyze grammar]

vipraḥ kumudasphaṭikaśaṃkhābhaṃ dhārayeddhitam |
kṣatriyaḥ śaśababhrvakṣisadṛśaṃ dhārayenmaṇim || 18 ||
[Analyze grammar]

vaiśyaḥ kadalīdalabhaṃ dhārayelābhadaṃ maṇim |
śūdraḥ svacchakaravālanibhaṃ sandhārayenmaṇi || 19 ||
[Analyze grammar]

japāvidrumaśoṇaṃ vā haridrārasasannibham |
dvau vajravarṇau rājāno dhārayeyurhitapradau || 20 ||
[Analyze grammar]

sarvaraṅgamayaṃ vajraṃ rājā vai dhārayenmaṇim |
adharottaravṛtto'pi bahuvarṇayuto maṇiḥ || 1 ||
[Analyze grammar]

rājayogyo netareṣāṃ varṇānāṃ kaṣṭado hi saḥ |
vajro vibhūtirguṇināmanyeṣāṃ vyasanapradaḥ || 22 ||
[Analyze grammar]

yasya śṛṃgaṃ dalitaṃ vā viśīrṇaṃ lokyate yadi |
saguṇo'pi na vai dhāryaḥ śreyo'rthibhiḥ kadācana || 23 ||
[Analyze grammar]

viśīrṇasphuṭitaśṛṃgo malapṛṣatamadhyakaḥ |
vajraḥ śriyaṃ nāśayati na rakṣyo bhavane kvacit || 24 ||
[Analyze grammar]

yadekadeśo raktābho yadvā lohitavarṇavān |
sa kuryānmṛtyurevā'yaṃ maṇirdhāryo na vai kvacit || 25 ||
[Analyze grammar]

koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dvādaśeti ca |
uttaṃgasamatīkṣṇāgrā vajrasyā''karajā guṇāḥ || 26 ||
[Analyze grammar]

ṣaṭkoṭiśuddhamamalaṃ prasphuṭatīkṣṇadhārakam |
laghu varṇānvitaṃ doṣaśūnyaṃ tathā supārśvakam || 27 ||
[Analyze grammar]

indrāyudhāṃśuraṃgāḍhyakṛtābhivyomamaṇḍalam |
durlabhaṃ dhārayed vajramāyuḥstrīdhanavardhakam || 28 ||
[Analyze grammar]

sampadgopaśudhānyānāṃ sampadāṃ ca pravardhakam |
vyālavahniviṣavyāghrataskarā'mbubhayāpaham || 29 ||
[Analyze grammar]

ātharvaṇābhicārāṇāṃ dūrānnivartakaṃ maṇim |
viṃśatitaṇḍulabhāraṃ vajraṃ guṇā'gryamūlyakam || 30 ||
[Analyze grammar]

guṇaiḥ prabhayā snehena gurutvenāṃ'śahīnakam |
vajraṃ nyūnaṃ mataṃ tadvai mūlye lābhe sukhādiṣu || 31 ||
[Analyze grammar]

ardhe tvardhaguṇaṃ proktaṃ pādaṃ pādaguṇaṃ bhavet |
pādārdhaguṇakaṃ cāpi mūlye pādārdhakaṃ bhavet || 32 ||
[Analyze grammar]

triṃśadbhāgaṃ śatāṃśaṃ cā'śītibhāgaṃ tathā hyapi |
sahasrabhāgaṃ vajra syāt sūkṣmaṃ guṇe'pi śaktimat || 33 ||
[Analyze grammar]

aṣṭābhiḥ sarṣapaiścāpi vajrāṇāṃ gurutā bhavet |
yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṣu || 34 ||
[Analyze grammar]

ratnavarge samaste'pi dhāraṇaṃ tasya vidyate |
svalpamātrā'pi gurutā dhāraṇe tvanumīyate || 35 ||
[Analyze grammar]

kartavyaṃ dhāraṇaṃ tasmāt paramāṇorapi dhruvam |
alpo'pi doṣavān vajro daśāṃśamūlyavān bhavet || 36 ||
[Analyze grammar]

prakaṭā'nekadoṣastu śatāṃśamūlyavān bhavet |
bahudoṣasya vajrasya mūlyaṃ svalpaṃ vibhūṣaṇe || 37 ||
[Analyze grammar]

sannahya dhāryate tādṛk sadoṣaṃ laghuhānidam |
alaṃ sadoṣavajrasya bhūṣāyāṃ dhāraṇaṃ hyapi || 38 ||
[Analyze grammar]

nāryā vajramadhāryaṃ vai saguṇaṃ hyapi karhicit |
putraprasavamicchantyā naiva dhāryaṃ kadācana || 39 ||
[Analyze grammar]

dhāryaṃ tu dīrghaṃ cipiṭaṃ hrasvaṃ vajraṃ ca nirguṇam |
ayasā puṣparāgeṇa tathā gomedakena ca || 40 ||
[Analyze grammar]

vaidūryeṇa sphaṭikena kācaiścāpi pṛthagvidhaiḥ |
pratirūpāṇi jāyante kuśalairvajrasannibhāḥ || 41 ||
[Analyze grammar]

kṣārollekhanaśālābhisteṣāṃ kāryaṃ parīkṣaṇam |
pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ || 42 ||
[Analyze grammar]

sarvāṇi vilikhed vajraṃ tacca tairna vilikhyate |
gurutā sarvaratnānāṃ śreṣṭhatve ca prabhā'cchatā || 43 ||
[Analyze grammar]

kāraṇaṃ vajrake heturlaghutā ca prabhā'cchatā |
vajrajātirajātiṃ vai vilikhanti samantataḥ || 44 ||
[Analyze grammar]

vajreṇa likhyate vajraṃ vajraṃ nā'nyena likhyate |
vajrāṇi muktāmaṇayo ye ca kecana jātayaḥ || 45 ||
[Analyze grammar]

na teṣāṃ pratibaddhānāṃ bhā bhavatyūrdhvagāminī |
tiryakkṣatatvāt keṣāṃcit kathañcid yadi dṛśyate || 46 ||
[Analyze grammar]

tiryagālikhyamānānāṃ sā pārśveṣu vihanyate |
viśīrṇakoṭivajro vivarṇaḥ sarekhabindukaḥ || 47 ||
[Analyze grammar]

sendrāyudhaścet putrādīn dhanaṃ dhānyaṃ dadāti saḥ |
vidyutprabhamindravajraṃ dadhāno nṛpatiḥ khalu || 48 ||
[Analyze grammar]

parākrameṇa tasyaiva sāmrājyaṃ labhate bhuvi |
kathitaṃ vajraratnaṃ vo brahmapriyāstataḥ param || 49 ||
[Analyze grammar]

muktāphalātmakaṃ ratnaṃ kathayāmi nibodhata |
acchāḥ svacchāḥ sāndrabhāśca malabhāśca pṛthak pṛthak || 50 ||
[Analyze grammar]

hastimedhakroḍaśaṃkhamīnā'hiśuktiveṇujāḥ |
pṛdhvīsalilajā muktā maṇayaḥ saṃbhavanti vai || 51 ||
[Analyze grammar]

śuktyudbhavaṃ muktakaṃ tu śreṣṭhaṃ sarveṣu gaṇyate |
śuktyudbhavaṃ bhaved vedhyaṃ śeṣāṇyavedhyakāni hi || 52 ||
[Analyze grammar]

veṇuhastimatsyasūtaṃ śaṃkhajaṃ ca varāhajam |
bhāsāhīnaṃ yadyapi syānmaṃgalaṃ tat praśasyate || 53 ||
[Analyze grammar]

śaṃkhodbhavaṃ gajotthaṃ ca muktāratnaṃ kaniṣṭhakam |
gajakuṃbhamadhyavarṇaṃ pītaṃ vā niṣprabhaṃ tathā || 54 ||
[Analyze grammar]

vṛhatkoṇapalamānaṃ śāṃkhaṃ cāpi kaniṣṭhakam |
śreṣṭhāḥ śaṃkhā hastinaśca śuddhavaṃśyāstu ye matāḥ || 55 ||
[Analyze grammar]

teṣu vṛttāni pītāni jāyante niṣprabhāṇyapi |
mīneṣu yāni jāyante suvṛttāni laghūnyapi || 56 ||
[Analyze grammar]

atisūkṣmāṇi pāṭhīnapṛṣṭhavarṇāni tāni ca |
matsyā''naneṣu jāyante payodhermadhyataḥ khalu || 57 ||
[Analyze grammar]

vārāhadaṃṣṭrāprabhāvaṃ daṃṣṭrāṃkurasamānabham |
bhūtalotthaṃ ca muktākhyaṃ kvacit tādṛṅ mataṃ śubham || 58 ||
[Analyze grammar]

upalotthaṃ ca tadvarṇaṃ vaṃśotthaṃ tatsamānabham |
veṇavo'pi bhavyajanairbhogyāḥ sarvatra naiva te || 59 ||
[Analyze grammar]

bhujaṃgajāni ratnāni vṛttāni cojjvalāni ca |
dhautānīva bhavantyeva khaḍgadhārāprabhāṇi ca || 60 ||
[Analyze grammar]

bhaujaṃgamamauttikadhṛk puṇyavān tejasā'nvitaḥ |
rājyaśrīmān bhavedeva prabhāvāḍhyo bhavedapi || 61 ||
[Analyze grammar]

ratnamūlyasya jijñāsuḥ śubhe muhūrtake khalu |
rakṣitaṃ sumahat kṛtvā sthāpayed bhavanopari || 62 ||
[Analyze grammar]

tadā'mbare mahāghoṣā bherīnādā bhavanti hi |
vidyuto visphuraṇāni ghanāścāpi bhavanti hi || 63 ||
[Analyze grammar]

etādṛśaṃ mauktikaṃ tu yatra koṣe gṛhe'sti vā |
na tatra sarpā vighnāni yātudhānāśca nā''dhayaḥ || 64 ||
[Analyze grammar]

upasargā vyādhayo na yatra bhujaṃgamauktikam |
atha meghodbhavaṃ yat syānmauktikaṃ tattu devatāḥ || 65 ||
[Analyze grammar]

vyomamārgāddharantyeva tvādityārcisamaprabham |
rātrau bhāti divāvattad yatrāste prabhayā svayā || 66 ||
[Analyze grammar]

etādṛśasya ratnasya mūlyaṃ svarṇamayī mahī |
api naiva suparyāptā yatastat svarṇaratnadam || 67 ||
[Analyze grammar]

yasyā'gre ratnametat syād bhuṃkte sa kṣitimaṇḍalam |
prajānāṃ nṛpateścāpi vardhante bhāgyakāntayaḥ || 68 ||
[Analyze grammar]

yojanānāṃ sahasreṣu hyanarthā yānti naiva tu |
etādṛśāni muktāni balasya dantarūpikāḥ || 69 ||
[Analyze grammar]

samidho yāḥ kṛtāstatrā'dhvare tābhyastadā tadā |
bījāni yāni jātāni vicitravarṇākāni vai || 70 ||
[Analyze grammar]

samudrāṇāṃ jale yāni nipetuḥ śuddhakāni hi |
candrāṃ'śukāntiramyāṇi śuktijāni hi tāni vai || 71 ||
[Analyze grammar]

dvīpe tu saiṃhale tāni saurāṣṭre tāmraparṇake |
pāraśave pāraloke kaubere pāṇḍyadeśake || 72 ||
[Analyze grammar]

hāṭake hemake ceti jāyante śuktijāni vai |
śuktyutthaṃ nātinikṛṣṭavarṇaṃ guṇaprabhāyutam || 73 ||
[Analyze grammar]

saṃsthānamānayuktaṃ ca jāyate vardhanādiṣu |
vardhane pārasīke ca pātāle siṃhale'pi ca || 74 ||
[Analyze grammar]

śuktijasyaikasya muktāphalasya śāṇayoginaḥ |
mūlyaṃ mudrāḥ sahasre dve rājatyaḥ saṃbhavanti hi || 75 ||
[Analyze grammar]

māṣārdhahīnaratnasya daśāṃśahīnamūlyakam |
māṣakatrayaguru yat sahasradvayamūlyakam || 76 ||
[Analyze grammar]

sārdhadvayamāṣakasya mūlyaṃ sārdhasahasrakam |
māṣakadvayaguru yanmūlyaṃ sahasramudrakam || 77 ||
[Analyze grammar]

sārdhamāṣakaguru yanmūlyaṃ pañcaśatāni vai |
ṣaḍguñjāguru yad ratnaṃ tasya sārdhaśatadvayam || 78 ||
[Analyze grammar]

caturguñjāguru yattanmūlyaṃ śatadvayaṃ matam |
guñjādvayaguru yat tanmūlyaṃ śataṃ mataṃ tathā || 79 ||
[Analyze grammar]

guñjaikagurumūlyaṃ tu pañcāśanmudrikāḥ khalu |
ṣoḍaśaguñjādharaṇaṃ dārvikākhyaṃ bhaveddhi tat || 80 ||
[Analyze grammar]

triṃśadgruñjādharaṇaṃ tu śikyaṃ ratnaṃ taducyate |
nikṛṣṭāni tu ratnāni triṃśanmūlyāni tāni vā || 81 ||
[Analyze grammar]

viṃśatimūlyakānyeva daśamūlyāni vā tathā |
athā'sya saṃparīkṣā tu bhāṇḍe jāmbīrajaṃ rasam || 882 ||
[Analyze grammar]

nikṣipya pacyate ratnaṃ ghṛṣyate piṇḍamūlakaiḥ |
sarekhaṃ syāt kṛtrimaṃ tannikṛṣṭaṃ vā bhavet kila || 83 ||
[Analyze grammar]

mṛllipte puṭake madhye nikṣipya cā'nale pacet |
dugdhe tataśca payasi ghṛte punarjaleṣu ca || 84 ||
[Analyze grammar]

tato vastrairgharṣaṇena guṇakāntiyutaṃ bhavet |
tacchreṣṭhaṃ satyameveti mauktikaṃ kṣativarjitam || 85 ||
[Analyze grammar]

śvetakācasamaṃ hemanaddhaṃ dhāryeta bhūṣaṇam |
kṛtrimaṃ ceti sandehe kāryaṃ punaḥ parīkṣaṇam || 86 ||
[Analyze grammar]

uṣṇe salavaṇe snehe niśāṃ tad vāsayejjale |
vrīhibhirmardanīyaṃ tacchuṣkavastrāntarīkṛtam || 87 ||
[Analyze grammar]

yadi nā''yāti vaivarṇyaṃ vijñeyaṃ tadakṛtrimam |
sitaṃ pramāṇavat snigdhaṃ guru svacchaṃ sunirmalam || 88 ||
[Analyze grammar]

tejo'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavaddhi tat |
nā'sya bhartārameko'pi doṣo'narthaṃ upaiti vā || 89 ||
[Analyze grammar]

evaṃ muktāmaṇayo vai mayoktā vo haripriyāḥ |
padmarāgān pravakṣyāmi śṛṇutaitān yathodbhavāna || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 162

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: