Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 161 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇuta brahmakāntā yad pṛṣṭaṃ ratnasamudbhavam |
pūrvākhyānaṃ vadāmyatra balaprabalabhaktajam || 1 ||
[Analyze grammar]

vaikuṇṭhe pārṣadāḥ sarve ye vasanti mama priyāḥ |
balaśca prabalaścāpi dvau teṣu samatiṣṭhataḥ || 2 ||
[Analyze grammar]

śrīmallalitālakṣmyāstau dhāmni śrīpurasaṃjñake |
mayā tau preṣitau divyau pārṣadau dvārapālakau || 3 ||
[Analyze grammar]

śrīlalitāmahālakṣmyā cārthitau māṃ prati dhruvau |
mayā''jñaptau yayatustau śrīpurākhyaṃ śriyaḥ puram || 4 ||
[Analyze grammar]

satkṛtau tau lalitayā dvāḥpālatve niyojitau |
saśastrau cā'nalasau ca svāmibhaktiparāyaṇau || 5 ||
[Analyze grammar]

samukuṭau śubhaveṣau maṇiratnādibhūṣitau |
tejaḥparidhivṛttā''syau saumyau paṃkajalocanau || 6 ||
[Analyze grammar]

atha nityaṃ lalitāyāḥ sakhyo dāsyo'pyasaṃkhyakāḥ |
prātaścārghyādi cādāya samāyānti śriyā gṛham || 7 ||
[Analyze grammar]

divye śrīnirjhare snātvā kṛṣṇodyānasumāni ca |
nūtanāni sugandhīni samādāya prayānti ca || 8 ||
[Analyze grammar]

kāścit kadambapuṣpāṇi kāścid bākulakāni ca |
kāścidaśokapuṣpāṇi kāścit kundakalīḥ śubhāḥ || 9 ||
[Analyze grammar]

kāścit śrīkusumānyeva pārijātasumāni ca |
kāścicchṛṅgārapuṣpāṇi kāścittu kamalāni vai || 10 ||
[Analyze grammar]

kāścittu cāmpakānyeva kāścit sthalābjakāni ca |
nītvā kāścidyūthikānāṃ gucchānāṃ kusumāni ca || 11 ||
[Analyze grammar]

kāścit sahasrapatrāṇi tathā kādambakāni ca |
evaṃ sahasrarūpāṇi prasaṃgṛhya prayānti ca || 12 ||
[Analyze grammar]

kāściccandanakuṃkumakardamān gṛhya yāntyapi |
saṃgṛhya sarvaśṛṃgārocitavastūni cāparāḥ || 13 ||
[Analyze grammar]

itarāḥ kajjalādīni sugandhitailakāni ca |
gandhasārāṃśca kāścit saṃgṛhya yāntyarhaṇāya tāḥ || 14 ||
[Analyze grammar]

aparāstulasīpatrāṇi saṃgṛhya prayānti ca |
phalānyanyā bhojanāni cāparāḥ svarṇamudrikāḥ || 15 ||
[Analyze grammar]

parāśca ratnahārāṃśca chatracāmarakāṇi ca |
dhūpadīpānupadāśca nītvā yānti śriyaṃ prati || 16 ||
[Analyze grammar]

asaṃkhyātāḥ prayāntyeva sammardo gopure'bhavat |
sakhīnāṃ pūjikānāṃ vai kolāhalo'pi cotkaṭaḥ || 17 ||
[Analyze grammar]

aśabdaśravaṇo jāto gopure lalitāśriyāḥ |
yuvatīnāṃ tadā''veśenirgamādipravāhajaḥ || 18 ||
[Analyze grammar]

sammardo'bhūnmahāṃstatra gopure stabdhatākaraḥ |
prabalasyā''sanaṃ cāpi balasyā'pyāsanaṃ tathā || 19 ||
[Analyze grammar]

sammarditaṃ yuvatībhiḥ patantībhirhi pārśvayoḥ |
vedikopari kāściccārohayāmāsureva ca || 20 ||
[Analyze grammar]

sammardā'labdhamārgāstāḥ sammardabhayavepitāḥ |
prabalaścānujo hastau cāṃjalidhrau vidhāya ca || 21 ||
[Analyze grammar]

prārthayatyeva śanakairgamanārthaṃ sakhījanān |
asammardārthamevāpi sāmnā natvā vadatyapi || 22 ||
[Analyze grammar]

balastu balasampannaḥ prārthanayā vadatyapi |
śanairyāntu śanairyāntu sammarde mā''carantviha || 23 ||
[Analyze grammar]

āvayorāsane cāpi cūrṇite mardite yataḥ |
evaṃ śāntyā kathyamānāsvapi strīṣu tadā rame || 24 ||
[Analyze grammar]

sammarditāsu cānyonyaṃ patantīṣu ca gopure |
balasya pārṣadasyāpi patanaṃ samajāyata || 25 ||
[Analyze grammar]

tasyopari sakhīnāṃ ca pādanyāsāstadā'bhavan |
mukuṭo nāśamāpanno veṣo dhūliprakardamī || 26 ||
[Analyze grammar]

samajāyata śastrādi nyapataddhastatastathā |
evaṃ vai patane jāte balaḥ krodhamavāpa ha || 27 ||
[Analyze grammar]

jayāprajñāpāśavatīmāṇikyādisakhījanāt |
kaphoṇikābhyāṃ hastābhyāṃ pārśvābhyāṃ vakṣasā tathā || 28 ||
[Analyze grammar]

utthāyotsārayāmāsa dhakkāṃ datvā'tivegataḥ |
dhikkārāṃścāpi datvā sa patitāṃśca sakhījanān || 29 ||
[Analyze grammar]

dhṛtvā haste samuttolyotthāpya dūre'karottadā |
sakhyo'pyakāle patane pāravaśye'timardake || 30 ||
[Analyze grammar]

sammardādhīnapatanā vīkṣya kruddhaṃ balaṃ tathā |
dhikkurvantaṃ dadānaṃ ca dhakkāmutsāraṇasthitam || 31 ||
[Analyze grammar]

mārayantaṃ kaphoṇibhyāṃ pramattamiva vai ruṣā |
patasveti patatveti prāhurjayādayaśca tam || 32 ||
[Analyze grammar]

nātra yogyo bhavānāste strīgopure ruṣānvitaḥ |
prabalo'tra sadā yogyaḥ saumyaḥ sarvasaho muhuḥ || 33 ||
[Analyze grammar]

miṣṭākṛtirmadhurā ca vāṇī yasya śubhaśravā |
vinayaśca sahiṣṇutvaṃ taikṣṇyaṃ yatra na vidyate || 34 ||
[Analyze grammar]

nārītulyā'balaścāyaṃ prabalo'pi sudāsyabhṛt |
na dhikkāraṃ na vai dhakkāṃ karoti mardito'pi san || 35 ||
[Analyze grammar]

pratyuta stavanaṃ cāyaṃ karoti cābhivandati |
prabalo'yaṃ sadā yogyaḥ sthātumatra balo na tu || 36 ||
[Analyze grammar]

patatvevā'cirāt sṛṣṭau brahmāṇḍe vedhasaḥ khalu |
bhuṃkṣva phalaṃ kaphoṇīnāṃ phalaṃ durvinayasya ca || 37 ||
[Analyze grammar]

ityuktaḥ sahasā jāto vivarṇaḥ patanonmukhaḥ |
ruṣā yukto mānavāṃśca nārāyaṇabaledhitaḥ || 38 ||
[Analyze grammar]

svaṃ śreṣṭhaṃ manyamānaśca pratyāha vacanaṃ saruṭ |
jayāprajñāpāśavatīmāṇikyāścāparāḥ striyaḥ || 39 ||
[Analyze grammar]

yā māṃ patasva prāhurvai tāḥ patantvapi vedhasaḥ |
brahmāṇḍe yatra kutrāpi bhuvaṃ phalaṃ viyogajam || 40 ||
[Analyze grammar]

harerviyogajaṃ duḥkhaṃ dhāmaviyogajaṃ tathā |
ityevaṃ ca mitho vākye śāpātmake tu niḥsṛte || 41 ||
[Analyze grammar]

tacchrutvā śrīlalitākhyā lakṣmīstatra drutaṃ yayau |
vṛttāntaṃ sakalaṃ jñātvā kṣaṇaṃ śuśoca bhāminī || 42 ||
[Analyze grammar]

balaścāpi jayādyāstāṃ patane'pi vimuktaye |
prārthayāmāsuratyantaṃ śāpanivṛttimityatha || 43 ||
[Analyze grammar]

lalitāśrīḥ samuvāca madicchayā hyajāyata |
sammardaḥ patanādyaṃ ca śokastatra na vidyate || 44 ||
[Analyze grammar]

mayā'pi tatra gantavyaṃ yatra yūyaṃ sakhīstriyaḥ |
anādiśrīkṛṣṇanārāyaṇaḥ puruṣottamaḥ || 45 ||
[Analyze grammar]

tatra deśe svayaṃ cāpyāgamiṣyati na saṃśayaḥ |
lokoddhāraṇakāryārthe sakhīmānasapūrtaye || 46 ||
[Analyze grammar]

prajñeyaṃ ca jayeyaṃ ca pāśavatīyamityapi |
māṇikyeyaṃ kṛṣṇapatnyo bhaviṣyatha mayā saha || 47 ||
[Analyze grammar]

patanasya viyogasya duḥkha na syāddhi bhūtale |
kṛṣṇayogena satataṃ sukhavatyo bhaviṣyatha || 48 ||
[Analyze grammar]

aparaṃ ca balaścāyaṃ pārṣado hariṇoditaḥ |
madgopure niyuktaśca ruṣā śāpamavāptavān || 49 ||
[Analyze grammar]

so'pi kṛṣṇecchayā hyālpo madicchayā'pi vai tathā |
balo'yaṃ roṣayukto vai brahmāṇḍe vedhasaḥ khalu || 50 ||
[Analyze grammar]

āsureṇa tu bhāvena roṣeṇa sahito janu |
grahīṣyatīti devādyairmṛto mokṣamavāpsyati || 51 ||
[Analyze grammar]

taccharīrotthadhātūnāṃ pariṇāmātmakā bhuvi |
svarge cāpi sumaṇayo ratnāni bhautikāni ca || 52 ||
[Analyze grammar]

bhaviṣyantīti sarvatra pūjārhāṇi samantataḥ |
ityeva sumahatkāryakaraṇārthaṃ mayā'pi ca || 53 ||
[Analyze grammar]

nārāyaṇenā'pi devyāḥ patanaṃ cā'bhivāñcchitam |
balasya patanaṃ cābhivāñcchitaṃ maṇihetave || 54 ||
[Analyze grammar]

yathā'bhilaṣitaṃ me'pi tattathaiva bhaviṣyati |
balo'yaṃ pārṣado divyo nārāyaṇasya bhaktarāṭ || 55 ||
[Analyze grammar]

mahābhāgavataśreṣṭhaḥ pāvano lokapāvanaḥ |
tasya pāvanadehotthā maṇayo'pi ca pāvanāḥ || 56 ||
[Analyze grammar]

dhṛtāśca pāvanā lokān pāvayiṣyanti pāpataḥ |
rakṣayiṣyanti duḥkhebhyaścopadravebhya ityapi || 57 ||
[Analyze grammar]

vibhūṣāśca bhaviṣyanti ratnāni dehajāni vai |
maṇimūrtihariścāpi nivatsyati tu bhūtale || 58 ||
[Analyze grammar]

evaṃ mokṣo balasyāpi devairnārāyaṇena vai |
punaḥ śīghraṃ tataḥ sakhyo bhaviṣyati drutaṃ bhuvi || 59 ||
[Analyze grammar]

ahaṃ lalitārūpeṇa bhaviṣyāmyapi bhūtale |
anādiśrīkṛṣṇanārāyaṇadāsī nṛpātmajā || 60 ||
[Analyze grammar]

dakṣiṇe lalitālakṣmīrbhaviṣyāmi tu kāñcike |
anekoddhārakāryārthaṃ sarvaṃ yogyaṃ bhaviṣyati || 61 ||
[Analyze grammar]

ityuktvā lalitālakṣmīḥ śrīpure dhāmni gopure |
uktvā yayau svāsanaṃ ca jayādyā nyapatan drutam || 62 ||
[Analyze grammar]

brahmāṇḍe bhūtale cātra yatheṣṭaṃ janma cāpnuvan |
balo'pi cātra loke cā'surabhāvo vyajāyata || 63 ||
[Analyze grammar]

diteḥ putraḥ kaśyapādvai balako nāmato'bhavat |
mahāsuro hi daiteyaḥ sukeśyādyagrajo mahān || 64 ||
[Analyze grammar]

tapastepe samutpanno jātismaro'tiharṣitaḥ |
śatavarṣe merupṛṣṭhe viṣṇuṃ samabhidhyāya ca || 65 ||
[Analyze grammar]

pṛthvyāṃ tu mastakaṃ kṛtvā pādau kṛtvā tathā'mbare |
samādhimiva cāpanno vallikājālasaṃvṛtaḥ || 66 ||
[Analyze grammar]

pādayorvallikāpṛṣṭhe pakṣinīḍo vyajāyata |
vallībaddhaḥ śatavarṣaṃ niścalo'tiṣṭhipattathā || 67 ||
[Analyze grammar]

śuṣkamāṃso'bhavaccāpi nārāyaṇaṃ hadi smaran |
tadā'haṃ purato yātastasya śāpavimuktaye || 68 ||
[Analyze grammar]

mayā tā vallikāḥ sarvāḥ svahastena vidūritāḥ |
hastābhyāṃ ca mayā sṛṣṭaḥ kiñcijjñānamavāpa saḥ || 69 ||
[Analyze grammar]

viveda mama hastau sa komalau sparśamātrataḥ |
mayā cāplāvitastūrṇamūrdhvānano babhūva ha || 70 ||
[Analyze grammar]

cakāra daṇḍavaccāpi rurodāśrūṇi saṃtyajan |
premavihvalagātraścā'rthayanmokṣaṃ viyonitaḥ || 71 ||
[Analyze grammar]

viṣṇuḥ prāha sadā me tvaṃ bhakto'si pāvanastathā |
datvā svadarśanaṃ bhakta pāvito'si tato'dhikaḥ || 92 ||
[Analyze grammar]

śṛṇu śīghraṃ hi dānavyā yonervimokṣyase tvitaḥ |
tapastyaktvā cendralokaṃ yāhi balaṃ ca darśaya || 73 ||
[Analyze grammar]

daityaṃ bhaktaṃ vijetuṃ vai na śaktā devakoṭayaḥ |
bhaviṣyanti yadā sevāṃ kariṣyanti ca te tadā || 74 ||
[Analyze grammar]

prasannastvaṃ varadānaṃ tebhyo dāsyasi cottamam |
yajñe samit svarūpastvaṃ yācito vai bhaviṣyasi || 75 ||
[Analyze grammar]

tadvā te hananaṃ sarve kariṣyanti ca saṃhatāḥ |
tava dehasamutthāśca bhaviṣyanti tu hīrakāḥ || 76 ||
[Analyze grammar]

maṇayo vividhāścāpi ratnāni vividhāni ca |
mokṣaste ca tadā tūrṇaṃ bhaviṣyati na saṃśayaḥ || 77 ||
[Analyze grammar]

ityuktvā mama cakraṃ tu datvā'dṛśyo'bhavaṃ sa tu |
tapastyaktvā yayau svarge yuddhaṃ cendrādayācata || 78 ||
[Analyze grammar]

samare dattavān yuddhaṃ mahendro nirjito'munā |
sūryaścandro'pi vijitau dikpālā vijitā api || 781 ||
[Analyze grammar]

lokapālā jitāścāpi viṣṇusudarśanena vai |
indrādyā nirjitāstena tairnirjetuṃ na śakyate || 80 ||
[Analyze grammar]

devāḥ paravaśā bhūtvā balasevāṃ pracakrire |
sevayā sa balo'tyantaṃ prasādito varāya tān || 81 ||
[Analyze grammar]

surān sa prairayatte'pi surā vicārya vai tadā |
viṣṇuvākyaṃ prasaṃsmṛtyā'yācanta lābhakṛnnijam || 82 ||
[Analyze grammar]

yadi deyo varo no'sti yadi satyavaco bhavān |
yadi sevāpratuṣṭo'si bhaktimāṃśca narāyaṇe || 83 ||
[Analyze grammar]

tadā dehi vare sarvasureṣṭamekamuttamam |
yajño nārāyaṇaḥ sākṣāttatra samit svayaṃ bhava || 84 ||
[Analyze grammar]

asmābhirdevadaityaiśca nāgaiḥ sarpaiśca dānavaiḥ |
militvā homamāpanno mokṣastvaṃ vai gamiṣyasi || 85 ||
[Analyze grammar]

ityukto balako daityaḥ prasannaścātyajāyata |
viṣṇorarthe samit prāha bhāgyaṃ yat paramaṃ mama || 86 ||
[Analyze grammar]

devārthe maraṇaṃ sarvārpaṇaṃ śreṣṭhaṃ bhavediha |
mṛtyuśīlo hi saṃsāro maraṇaṃ devatārthakam || 87 ||
[Analyze grammar]

yadi labhyet go'rthaṃ ca gurvarthaṃ mādhavārthakam |
dharmārthaṃ dharmakāryārthaṃ tato lābhaḥ parastu kaḥ || 88 ||
[Analyze grammar]

aho bhāgyamaho bhāgyaṃ mama cā'dya paraṃ sthitam |
yadahaṃ viṣṇudevasya mukhagaḥ kalpitaḥ suraiḥ || 89 ||
[Analyze grammar]

ātmaniveditā me'dya sampatsyate suśobhanā |
vicāryetthaṃ tathāstvevaṃ varadānaṃ dadau tadā || 90 ||
[Analyze grammar]

surāśca varadānaṃ tat prāpya merostu paścime |
nitambe makhabhūmiṃ ca kārayāmāsurutsukāḥ || 91 ||
[Analyze grammar]

ākāritāstatra devā daityāśca dānavāḥ khagāḥ |
maharṣayaśca pitaro mānavā vṛkṣavallayaḥ || 92 ||
[Analyze grammar]

yakṣāśca rākṣasāścāpi piśācā bhūtayonayaḥ |
kuṣmāṇḍāḥ kinnarā nāgā gandharvā bhoginastathā || 93 ||
[Analyze grammar]

sarpā āsuramūrdhanyā apsarasastathā''pagāḥ |
samudrāśca tathā'raṇyānyapi bhūbhṛta ucchrayāḥ || 94 ||
[Analyze grammar]

meghāśca vidyutaścāpi khanayaścauṣadhivrajāḥ |
tattvānyāmantritānyevā''yayustatra mahā'dhvare || 95 ||
[Analyze grammar]

yajñakāryaṃ brahmaviṣṇumaheśādyaiḥ pravartitam |
balo dadau samidhrūpaṃ nijaṃ tatra tadā kṣaṇe || 96 ||
[Analyze grammar]

niṣasādā'dhvareyāvat prokṣito vardhinījalaiḥ |
tāvat samitsvarūpaḥ sa mahānadrisamo'bhavat || 97 ||
[Analyze grammar]

mahāpuṃjo yathāvṛkṣavallīsasyodbhavo'bhavat |
vrīhipuṣpaphalāḍhyaśca ghṛtamiṣṭaraso'bhavat || 98 ||
[Analyze grammar]

na jñāyate prāṇirūpo havyarūpo'bhavattadā |
sarvahavyāni cādrau vai dṛśyante tatra vai tadā || 99 ||
[Analyze grammar]

havyasya parvatākāraṃ balaṃ matvā vivartitam |
kṛtvā tu pāvanaṃ prokṣya devā homaṃ vyadhustadā || 100 ||
[Analyze grammar]

vahnāvāhutayastasya lakṣaśo vai tadā'bhavan |
bījakaṇājyaphalasadrasātmikā sugandhayaḥ || 101 ||
[Analyze grammar]

tasya viśuddhasattvasya balasyā'vayavāḥ śubhāḥ |
vahnau samidhaḥ kṣiptāstā ratnabījāni cā'bhavan || 102 ||
[Analyze grammar]

sūryacandrasamābhāni bījāni kuṇḍake tadā |
dṛṣṭvā surādayastāṃśca jagṛhurmūlyavedinaḥ || 103 ||
[Analyze grammar]

devānāmatha yakṣāṇāṃ siddhānāṃ pavanāśinām |
mānavānāṃ maharṣīṇāmadhvariṇāṃ samantataḥ || 104 ||
[Analyze grammar]

ratnabījamayo grāhaḥ sumahānabhavattadā |
kuṇḍād gṛhṇanti devādyā utplutyā'mbaramārgataḥ || 105 ||
[Analyze grammar]

saṃpragṛhya dūraṃ yānti vimānairvai nijān gṛhān |
parasparāvakarṣaiśca sammardo'bhūttadā mahān || 106 ||
[Analyze grammar]

ambare ratnabījārthamāskandanaṃ mahatvabhūt |
āskandite vyomamārgāt peturbījāni yāni ca || 107 ||
[Analyze grammar]

vegātpatatāṃ vimānairhastābhyāṃ patitāni ca |
parvateṣu samudreṣu saritsu kānaneṣvapi || 108 ||
[Analyze grammar]

vṛkṣeṣu meghamārgeṣu bhūmau sarovareṣvapi |
tattadguṇaiśca bījāni ratnāni cābhavaṃstadā || 109 ||
[Analyze grammar]

ādheyaguṇayuktāni vividhāni tadābhavan |
ityevaṃ ratnajātānāmudbhavo vaḥ prakīrtitaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 161

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: