Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 160 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
athā''yayau himādrirvai pūjārthaṃ paramātmanaḥ |
sauvarṇaṃ bahudhā dhṛtvā sthāleṣu svarṇakāgniṣu || 1 ||
[Analyze grammar]

rājateṣu ca pātreṣu vidrumānuttamān maṇīn |
māṇikyākhyān maṇīṃścāpi padmarāgamaṇīṃstathā || 2 ||
[Analyze grammar]

vajramaṇīnmārakatānnīlamaṇīnmahojjvalām |
vaidūryākhyamaṇīṃścāpi bhṛtvā sthāleṣu cāyayau || 3 ||
[Analyze grammar]

jātarūpapraṇaddhāṃśca vajramaṇīṃstathā parān |
śuktisaṃkhyānmārakatānindranīlānmahojjvalān || 4 ||
[Analyze grammar]

karkoṭakān sūryakāntāṃścandrakāntān syamantakān |
sphaṭikān gomedakāṃśca dhūlīmarakatāṃstathā || 5 ||
[Analyze grammar]

rājamaṇīn brahmamaṇīn muktāphalāni cānayat |
apūjayaddhariṃ nārāyaṇaṃ kṛṣṇaṃ pareśvaram || 6 ||
[Analyze grammar]

maṇīnāṃ mālikāhārān ratnānāṃ mālikā dadau |
hīrakāṇāṃ dadau hārān mauktikānāṃ dadau tathā || 7 ||
[Analyze grammar]

candanā'kṣatapuṣpādyairārārtrikādibhirharim |
apūjayaddhimaśailo menā satīrapūjayat || 8 ||
[Analyze grammar]

evaṃ pūjottaraṃ cādrirninye menālayaṃ śubham |
krośādhikaparimāṇaṃ sarovareṇa rājitam || 9 ||
[Analyze grammar]

samantāt sarasastasya sopānāni subhānti vai |
sauvarṇaiḥ rājatairvṛkṣairdrumairyutāni cābhitaḥ || 10 ||
[Analyze grammar]

nānāmāṇikyakusumaiḥ suprabhābharaṇojjvalaiḥ |
patrairmarakatairnīlavaidūryacchadakaistathā || 11 ||
[Analyze grammar]

tatra sarasi padmāni padmarāgacchadāni vai |
vajrakesarajālāni sugandhīni vibhānti vai || 12 ||
[Analyze grammar]

mārakatāni patrāṇi nīlavaidūryakarṇikāḥ |
śobhante vallikādehe mahāścaryakarāṇi vai || 13 ||
[Analyze grammar]

sarovarasya yā bhūmirdivyā naisargakomalā |
nānāratnairupacitā jalajānāṃ samāśrayā || 14 ||
[Analyze grammar]

kapardikānāṃ śuktīnāṃ śaṃkhānāṃ samupāśrayā |
makarāṇāṃ ca matsyānāṃ caṇḍānāṃ kacchapaiḥ saha || 15 ||
[Analyze grammar]

mārakatairasaṃkhyaiśca śobhitā vajrakoṭibhiḥ |
padmarāgendranīlaiśca mahānīlaiśca śobhitā || 16 ||
[Analyze grammar]

puṣparāgaiḥ koṭibhiśca karkoṭakairanantakaiḥ |
rājāvartaistutthakhaṇḍai rucirākṣaiśca koṭibhiḥ || 17 ||
[Analyze grammar]

sūryendukāntakoṭyādyainīṃlairvarṇāntimaistathā |
jyotīrasaiḥ sphaṭikaiśca syamantakairvalakṣakaiḥ || 18 ||
[Analyze grammar]

gomedapittakaiścāpi dhūlīmarakataistathā |
prarājamaṇibhiścāpi vaidūryagandhibhiryutā || 19 ||
[Analyze grammar]

muktāphalaistathā brahmamaṇibhirmauktikairyutā |
etādṛśī kṣitiḥ saumyā sarasaḥ parito'bhavat || 20 ||
[Analyze grammar]

sukhoṣṇaṃ ca sarastoyaṃ snānācchaityavināśakam |
tasyodakaṃ bahu svādu laghuśītaṃ sugandhikam || 21 ||
[Analyze grammar]

na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nā''pūrayatyapi |
tṛptiṃ vidhatte paramāṃ śarīre ca mahat sukham || 22 ||
[Analyze grammar]

jalamadhye'bhavachreṣṭhaḥ prāsādo rukmabhittijaḥ |
sarvaratnamayaścandrakāntikāntitabhūstaraḥ || 23 ||
[Analyze grammar]

ramyavaidūryasopāno vidrumā'malasārakaḥ |
indranīlamahāstambho marakatotthavedikaḥ || 24 ||
[Analyze grammar]

vajrāṃśujālaiḥ sphurito ramyo dṛṣṭimanoharaḥ |
prāsāde tādṛśe menakayā pūjārthamacyutaḥ || 25 ||
[Analyze grammar]

nityaṃ saṃrakṣitaścāste bhaktecchādhīnamādhavaḥ |
bhogibhogāvalisuptaḥ sarvālaṃkārabhūṣitaḥ || 26 ||
[Analyze grammar]

jānvā tu kuñcitastvekaḥ pādaḥ śrīsvāminastathā |
phaṇīndrasanniviṣṭo'ṅghridvitīyaśca parātmanaḥ || 27 ||
[Analyze grammar]

lakṣmyutsaṃgagato'ṅghriśca śeṣabhogapraśāyinaḥ |
phaṇīndrabhogasannyastabāhuḥ keyūrabhūṣaṇaḥ || 28 ||
[Analyze grammar]

aṅgulipṛṣṭhavinyastasvaśīrṣadhraikahastakaḥ |
jānusthamaṇibandhā''kuñcitalambyanyahastakaḥ || 29 ||
[Analyze grammar]

kiñcidākuñcitanābhideśahastatṛtīyakaḥ |
āttagucchaghrāṇadeśasthitacaturthahastakaḥ || 30 ||
[Analyze grammar]

lakṣmyā saṃvāhyamānāṃ'ghriḥ padmapatranibhaiḥ karaiḥ |
santānamālāmukuṭo hārakeyūrabhūṣitaḥ || 31 ||
[Analyze grammar]

bhūṣitaśca vibhūṣābhiraṅgadairaṃgulīyakaiḥ |
phaṇīndraphaṇavinyastacāruratnaśirojjvalaḥ || 32 ||
[Analyze grammar]

ajñātavastucaritaḥ pratiṣṭhito himādriṇā |
menānupūjyaḥ satataṃ santānakusumārcitaḥ || 33 ||
[Analyze grammar]

divyagandhānuliptāṃgo divyadhūpena dhūpitaḥ |
surasaiḥ suphalairhṛdyaiścāmṛtaiḥ pāyasādibhiḥ || 34 ||
[Analyze grammar]

bhojito menakādevyā suptaścotpalaśīrṣakaḥ |
śobhitottamapārśvaśca sarvābhirdṛṣṭa eva saḥ || 35 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇena vīkṣito hariḥ |
mūrtimayo'pi bhagavān divyaścotthāya sannidhau || 36 ||
[Analyze grammar]

natvā hṛdaye cāśliṣya vavande puruṣottamam |
anādiśrīhariḥ kṛṣṇanārāyaṇo jagadguruḥ || 37 ||
[Analyze grammar]

avatāragururvyūhaguruścāṃśaguruḥ svayam |
nārāyaṇānāṃ sarveṣāṃ gururmadgṛhamāgataḥ || 38 ||
[Analyze grammar]

dhanyo'smi kṛtakṛtyo'smītyuktvā pupūja kāraṇam |
pūjāṃ kṛtvā'bhavattatrā'dṛśyo mūrtau bhujaṅgamaḥ || 39 ||
[Analyze grammar]

parameśastato'pyagre himādrerbhavanaṃ yayau |
sarvaratnamayaṃ divyaprabhāyuktaṃ samṛddhikam || 40 ||
[Analyze grammar]

sarvopaskarasaṃyuktaṃ sarvabhojyasamanvitam |
sarvapeyayutaṃ divyaṃ komalāsanaśobhitam || 41 ||
[Analyze grammar]

sarvasugandhasaṃvyāptaṃkalpalatābhiśobhitam |
sarvakāmapradaṃ dāsadāsīkoṭisamanvitam || 42 ||
[Analyze grammar]

svarṇahīrakaratnānāṃ siṃhāsanena rājitam |
tasminnyaṣādayatkṛṣṇanārāyaṇaṃ hi menakā || 43 ||
[Analyze grammar]

pupūja parayā prītyā''rārtrikaṃ pracakāra ca |
haristatrā'mṛtabhojyaṃ gṛhītvā copadādikam || 44 ||
[Analyze grammar]

pāvayitvā''layaṃ cā'drestvājñayā'gre'mbare yayau |
vimānena drutaṃ prāpa kedāraṃ śikharaṃ śubham || 45 ||
[Analyze grammar]

kedāreśo mahādevaḥ śrīpateḥ purato'bhavat |
pupūja paramātmānaṃ brahmapriyādisaṃyutam || 46 ||
[Analyze grammar]

bahuratnādibhiścāpi phalapuṣpādibhistathā |
labdhvā pūjāṃ hariścāgre yayau kailāsaparvatam || 47 ||
[Analyze grammar]

tripurārisevitaṃ ca kalpadrumasamanvitam |
śaṃkaraḥ sarvagaṇayuk satīyug vīkṣya mādhavam || 48 ||
[Analyze grammar]

samīpe cā''jagāmā'pi pupūja parameśvaram |
kubero guhyakaiḥ sākaṃ pupūja śrīpatiṃ harim || 49 ||
[Analyze grammar]

sarvaratnaiḥ phalapuṣpaiḥ prāpya pūjāṃ haristataḥ |
saugandhikaṃ giriṃ vīkṣya suvelaṃ parvataṃ tathā || 50 ||
[Analyze grammar]

candraprabhaṃ giriṃ cāpi divyamacchodakaṃ saraḥ |
caitrarathaṃ vanaṃ vīkṣya sarvauṣadhiṃ giriṃ tathā || 51 ||
[Analyze grammar]

divyāraṇyaṃ viśokākhyaṃ vīkṣya kakudminaṃ girim |
vaidyutaṃ ca giriṃ vīkṣya vaibhrājaṃ ca vanaṃ tataḥ || 52 ||
[Analyze grammar]

aruṇaṃ parvataṃ vīkṣya śailodaṃ ca sarastataḥ |
gauraṃ tu parvataṃ vīkṣya saraḥ kāñcanavālukam || 53 ||
[Analyze grammar]

rājataṃ bhrājamānaṃ vai himādriṃ bhūmimaṇḍalam |
ūrdhvaṃ cābbhrasamudraṃ vai vīkṣamāṇāḥ puro yayuḥ || 54 ||
[Analyze grammar]

parvatānāṃ śreṇikāśca dṛṣṭvā śrīmānasaṃ saraḥ |
vyalokayan vimānasthā kṛṣṇapatnyaḥ suharṣitāḥ || 55 ||
[Analyze grammar]

kṛṣṇena sākaṃ tattīre cāvateruḥ samantataḥ |
srasnustāḥ svāminā sākaṃ cakruśca jalakhelanam || 56 ||
[Analyze grammar]

snapayanti snāpayanti samāśliṣyanti mādhavam |
harṣayanti modayanti snānti modanta ityapi || 57 ||
[Analyze grammar]

ānandayanti kāntaṃ śrīhariṇā hṛdi saṃdhṛtāḥ |
ānanditāḥ kāntamayyo rañjayanti priyaṃ striyaḥ || 58 ||
[Analyze grammar]

patiṃ vividhaceṣṭābhī rañjayanti tadaṅganāḥ |
kamalāni samādāya kānte tā yojayanti vai || 59 ||
[Analyze grammar]

kāścidātāḍayan kāntamudakaiḥ karatāḍitaiḥ |
tāḍyamānāśca kāntena prītimatyo'bhavaṃstadā || 60 ||
[Analyze grammar]

adṛśyanta tadā lakṣmyaḥ śvāsanṛtyatpayodharāḥ |
kāntāmbutāḍanocchīrṇakeśapāśanibandhanāḥ || 61 ||
[Analyze grammar]

snātāḥ śītāpadeśena kāścitkāntaṃ samāśliṣat |
evaṃ kāntaṃ rāmayitvā ramayitvā tataḥ striyaḥ || 62 ||
[Analyze grammar]

niryayurmaṇḍayanti sma gātrāṇi taṭamāsthitāḥ |
śṛṃgārayanti gātrāṇi bhūṣayanti vibhūṣaṇaiḥ || 63 ||
[Analyze grammar]

sajjā bhūtvā vimānasthā babhūvuḥ pativāñcchayā |
vimānena tataḥ sarvā dhavalaṃ girimāyayuḥ || 64 ||
[Analyze grammar]

tataśca vanaśobhāḍhyaṃ hanumatparvataṃ yayuḥ |
hanūmatā pūjitaśca śrīpatiḥ puruṣottamaḥ || 65 ||
[Analyze grammar]

lakṣmyā sampūjitaścāpi hanūmān tapasaḥ sthitau |
sahāyakṛt parvate'pi purā rakṣākaraḥ kapiḥ || 66 ||
[Analyze grammar]

tato vimānamārgeṇa yayurgagāṃ tu kāñcanīm |
jalāni tatra pītvaiva śiveśvarapurīṃ yayuḥ || 67 ||
[Analyze grammar]

vārāṇasīṃ mahāśreṣṭhāṃ pāvanīṃ varaṇānvitām |
gaṃgāṃ suśobhanāṃ prāpya dṛṣṭvā viśveśvaraṃ śivam |
viśveśvaragṛhe sarvā rātriṃ ninyuḥ sukhānvitām || 68 ||
[Analyze grammar]

śaṃkareṇa tu kṛṣṇasya sammānaṃ bahudhā kṛtam |
bhojanācchādanādyaiśca pānaiḥ saṃvāhanādibhiḥ || 69 ||
[Analyze grammar]

śayanaiḥ sukhabhogādyaiḥ prasāditaḥ pareśvara |
vaikuṇḍasadṛśe harmye rātriṃ nināya mādhavaḥ || 70 ||
[Analyze grammar]

pūjāṃ prāpya bhojanādi kṛtvā vidāyamālabhat |
vimānena drutaṃ vindhyācalaṃ vīkṣya tataḥ param || 71 ||
[Analyze grammar]

saptapuṭaṃ parvataṃ ca bhṛgukacchaṃ śriyāḥ puram |
gopanāthaṃ tato vīkṣya nijāṃ lomaśabhūmikām || 72 ||
[Analyze grammar]

nagarīmāyayuḥ sarvā viśrāntimāpuruttamām |
atha sāyaṃ sthitāḥ svāmināthasya purataḥ striyaḥ || 73 ||
[Analyze grammar]

bhojanādi vidhāyaiva papracchuḥ parameśvaram |
ratnānīmāni sarvāṇi hīrakādīni keśava || 74 ||
[Analyze grammar]

kadā kasmāt prajātāni himālayā'rpitāni vai |
bhautikāni hi sarvāṇi na tu divyāni santi vai || 75 ||
[Analyze grammar]

kaustubhāderleśamātradivyataiteṣu nāsti yat |
maṇiratnakathāṃ śrotumicchāmahe vayaṃ prabho || 76 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne himādrikṛtapūjāṃ pragṛhya kedārakailāsamānasarohanūmatparvatakāśīvindhyasaptapuṭabhṛgukacchagopanāthādīn vīkṣya hareḥ lomaśavāpikāgamanaṃ brahmapriyāṇāṃ bhautikahīrakādyutpattijijñāsā cetyādinirūpaṇanāmā ṣaṣṭyadhikaśatatamo'dhyāyaḥ || 160 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 160

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: