Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 151 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
parameśa kṛpāsindho'vatārī tvaṃ svayaṃ hariḥ |
jāto'si jagatāmuddhārārthaṃ jānāmi sarvathā || 1 ||
[Analyze grammar]

tava yogaṃ na ye prāptāstādṛśā bhāgyavarjitāḥ |
teṣāṃ pañcamahāpāpapāpināmuddhṛtiḥ katham || 2 ||
[Analyze grammar]

brahmahatyā surāpānaṃ svarṇasteyaṃ satīratiḥ |
tatprasaṃgī kathaṃ kṛṣṇoddhareyuste vadā'tra me || 3 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu lakṣmi pravadāmi teṣāmuddhārasādhanam |
kṛpā me pāpipāpānāṃ prajvāliketi niścitam || 4 ||
[Analyze grammar]

mayā vai kṛpayā loke tīrthāni sukṛtāni hi |
sajīvāni tathā nirjīvāni camatkarāṇi ha || 5 ||
[Analyze grammar]

yatsparśād darśanāccāpi pāpāni prajvalanti vai |
aśvapaṭṭasarastīrthaṃ sarvapāpapraṇāśanam || 6 ||
[Analyze grammar]

nārmadaṃ śuklatīrthaṃ vai bhagukṣetraṃ tathā param |
oṃkāraṃ ca mahat tīrthaṃ sarvapāpapraṇāśanam || 7 ||
[Analyze grammar]

somanāthaṃ dvārikā ca gomatī svarṇalekhikā |
nārāyaṇahradastīrthaṃ sarvapāpapraṇāśakam || 8 ||
[Analyze grammar]

bhadrāvatī sābhramatī godāvarī sarasvatī |
kāverī tāmraparṇī ca gaṃgā ca yamunā tathā || 9 ||
[Analyze grammar]

gokarṇaṃ mādhuraṃ kṣetraṃ kapālamocanaṃ tathā |
haridvāraṃ viśālā ca kauravaṃ puṣkaraṃ tathā || 10 ||
[Analyze grammar]

saṃbhalaṃ brahmaputrā ca gaṇḍakī kāñcanī sarit |
gāgarā sindhurevāpi tathā pampāsarovaram || 11 ||
[Analyze grammar]

setubandho jagannāthaḥ kāpilaṃ tīrthamuttamam |
mānasākhyasaraścāpi sarvapāpapraṇāśanam || 12 ||
[Analyze grammar]

kedāraṃ ca patatkāyaṃ cerāvatī mahānadī |
menakāṃgī ca śikṣāṃgī bālakṛṣṇasarovaram || 13 ||
[Analyze grammar]

kṛṣṇānadī ca kauberaṃ saro mannāmikānadī |
cāṃgaśikṣāṃgikā śālavīnā tryaṃgisarovaram || 14 ||
[Analyze grammar]

nārāyaṇasaraścāpi śrīstanākhyasarovaram |
dvikalākhyasaraścāpi līnā yānākṣiṇī nadī || 15 ||
[Analyze grammar]

obī coralakākhāto yūralā nīparā nadī |
nārāyaṇī mahādīrghā sarvapātakanāśinī || 16 ||
[Analyze grammar]

volgā śāvanarī cāpi ahamambarikā nadī |
dvīnadī rānanā cāpi pralayāyasarovaram || 17 ||
[Analyze grammar]

nāyajharānadī śreṣṭhā tathā caṇḍasarovaram |
kaṅgūnadī cāmajhānā parīmā ca sarittathā || 18 ||
[Analyze grammar]

supāravaryakasaro mekāṃjhī ca mahānadī |
vinipādasaraścāpi sulavākhyasarovaram || 19 ||
[Analyze grammar]

evamādīni tīrthāni mayā kṛtāni padmaje |
mahāpāpādipāpānāṃ nāśanāya bhuvastale || 20 ||
[Analyze grammar]

sarvakhaṇḍeṣu deśeṣu kṛpayoddharaṇāya vai |
tatra snātā janā yānti śuddhiṃ muktiṃ parāṃ mama || 21 ||
[Analyze grammar]

yatra yatrā'vatārā me yatrā'vatārabhūmayaḥ |
tatra tīrthakṛto lokā mucyante sarvapātakaiḥ || 22 ||
[Analyze grammar]

yatra mūrteḥ pratiṣṭhā me yatra yajñā bhavanti ca |
snānaṃ cā'vabhathaṃ yatra mucyante tatra pātakaiḥ || 23 ||
[Analyze grammar]

yatra devā vicaranti santaśca paṃktipāvanāḥ |
satyo yatra nivasanti mucyante tatra pātakaiḥ || 24 ||
[Analyze grammar]

brahmacārijanā yatra yatayo yatra santi ca |
sādhavo brahmaśīlāśca mucyante tatra pātakaiḥ || 25 ||
[Analyze grammar]

brahmaprasādo yatrā''ste yatra vai brahmabhojanam |
vaiśvadevā bhuṃjate ca mucyante tatra pātakaiḥ || 26 ||
[Analyze grammar]

pitṛtīrthaṃ paraṃ tīrthaṃ mātṛtīrthaṃ tato'dhikam |
gurutīrthaṃ tataḥ śreṣṭhaṃ mucyante tatra pātakaiḥ || 27 ||
[Analyze grammar]

pativratā paraṃ tīrthaṃ tīrthaṃ patnīvrataḥ patiḥ |
gurusevi śiṣyatīrthaṃ mucyante tatra pātakaiḥ || 28 ||
[Analyze grammar]

videhāḥ sādhavo yatra brahmaniṣṭhāśca dehinaḥ |
kīrtanaṃ mandiraṃ yatra mucyante tatra pātakaiḥ || 29 ||
[Analyze grammar]

tapo dhyānaṃ japo homaḥ svādhyāyo yatra santi ca |
gāvo yatra prapūjyante mucyante sarvapātakaiḥ || 30 ||
[Analyze grammar]

brāhmaṇārthe gavārthe vā sādhvarthe'sūn parityajet |
devārthe cāpi pitrarthe mātrarthe'sūn parityajet || 31 ||
[Analyze grammar]

svāmyarthe cāpi patyarthe satyarthe'sūn parityajet |
dharmārthe cāpi yajñārthe mokṣārthe'sūn parityajet || 32 ||
[Analyze grammar]

tadā sarvāṇi pāpāni naśyantyeva na saṃśayaḥ |
kuryādanaśanaṃ vāpi bhṛgoḥ patanamityapi || 33 ||
[Analyze grammar]

jvalantaṃ vā viśedagniṃ jalaṃ tīrthe viśecca vā |
tadā sarvāṇi pāpāni vinaśyanti na saṃśayaḥ || 34 ||
[Analyze grammar]

datvā cā'nnaṃ tu viduṣe yaścā''jīvanameva ha |
tasya pāpāni naśyanti brahmahatyā vyapohati || 35 ||
[Analyze grammar]

yajñānāmavabhṛthake snātvā mucyeta pātakaiḥ |
sarvasvaṃ viduṣe dadyāt sādhave harimūrtaye || 36 ||
[Analyze grammar]

tasya pāpāni naśyanti dānāt satāṃ prasevanāt |
triveṇyāṃ snānamātreṇa naśyantyaghāni sarvaśaḥ || 37 ||
[Analyze grammar]

sadā triṣavaṇaḥ snāti namati sarvadevatāḥ |
ekabhukto vartate'sya naśyantyaghāni sarvaśaḥ || 38 ||
[Analyze grammar]

hareḥ pādodake snātvā mucyate brahmahatyayā |
pañcagavyaṃ varṣamātraṃ pītvā mucyeta madyapaḥ || 39 ||
[Analyze grammar]

svarṇasteyī muśalena hato nṛpaiḥ pramucyate |
agamyāgamanaḥ kuryāccāndrāyaṇāni pañcaṣāḥ || 40 ||
[Analyze grammar]

patiteṣu prasaṃgī ca kuryād vratāni tāni vai |
taptakṛcchraṃ caredvā tu saṃvatsaramatandritaḥ || 41 ||
[Analyze grammar]

sarvasvadānaṃ vā dadyāt sarvapāpapraśodhakam |
puṇyakṣetre gayādau ca gamanaṃ pāpanāśakam || 42 ||
[Analyze grammar]

amāvāsyātithiṃ prāpya pūjayed yo hariṃ tu mām |
sādhūn viprān bhojayitvā mucyate sarvapātakaiḥ || 43 ||
[Analyze grammar]

upoṣitaścaturdaśyāṃ kṛṣṇapakṣe tu śārṅgiṇe |
vaivasvatāya kālāya sarvabhūtakṣayāya ca || 44 ||
[Analyze grammar]

yamāya dharmarājāya mṛtyave cāntakāya ca |
pratyekaṃ tilasaṃyuktān dadyādaṣṭa jalāñjalīn || 45 ||
[Analyze grammar]

pūjayeddharmadevaṃ ca sarvapāpaiḥ pramucyate |
brahmacaryamadhaḥśayyāmupavāsaṃ sato'rcanam || 46 ||
[Analyze grammar]

prakurvīta smaret kṛṣṇaṃ mucyate sarvapātakaiḥ |
ṣaṣṭhyāmupoṣitaḥ śukle saptamyāṃ sūryamarcayet || 47 ||
[Analyze grammar]

sataḥ saṃbhojayeccāpi mucyate sarvapātakaiḥ |
ekādaśyāṃ nirāhāraḥ samabhyarcya hariṃ tu mām || 48 ||
[Analyze grammar]

dvādaśyāṃ bhojayet sādhūnmucyate sarvapātakaiḥ |
nityaṃ japettīrthasevāṃ devasādhuprapūjanam || 49 ||
[Analyze grammar]

kuryādvai śraddhayā nityaṃ mucyate sarvapātakaiḥ |
grahaṇādau grahaṇānte dadyād dānāni cāpi yaḥ || 50 ||
[Analyze grammar]

hīrakaratnadhānyānāṃ dravyāṇāṃ ca bhuvāmapi |
gṛhāṇāṃ bhojanānāṃ ca mucyate sarvapātakaiḥ || 51 ||
[Analyze grammar]

yo mahāpāpayukto'pi puṇyatīrtheṣu bhāvitaḥ |
niyamena tyajet prāṇānmucyate sarvapātakaiḥ || 52 ||
[Analyze grammar]

brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam |
bhartāraṃ coddharennārī pativratā satī śubhā || 53 ||
[Analyze grammar]

pativratā tu yā nārī bhartuḥ śuśrūṣaṇotsukā |
na tasyā vidyate pāpamiha loke paratra ca || 54 ||
[Analyze grammar]

parabrahmaparaḥ sādhuḥ sādhvī lakṣmīparāyaṇā |
śiṣyo gurubrahmasevī mucyate sarvapātakaiḥ || 55 ||
[Analyze grammar]

phalgutīrthādiṣu snātaḥ sarvapuṇyaphalaṃ labhet |
mamā''jñāyāṃ tu yaḥ snāto mahāpāpān samuddharet || 56 ||
[Analyze grammar]

sarvasvaṃ sādhave dadyād dadyācchrīharaye tu me |
dadyāllakṣmyai mahālakṣmyai mucyate sarvapātakaiḥ || 57 ||
[Analyze grammar]

sampado nidhirūpāśca dadyād devāya viṣṇave |
yajñārthaṃ cāpi dadyācca mucyate sarvapātakaiḥ || 58 ||
[Analyze grammar]

brahmagṛhād bahirnaiva gantavyaṃ yasya vai kvacit |
yadṛcchālābhasantoṣī spṛśyate nahi pātakaiḥ || 59 ||
[Analyze grammar]

svayaṃ duḥkhāni saṃvāhya parān sukhān karoti yaḥ |
sarvāśīrvādapātraṃ sa spṛśyate pātakairna vai || 60 ||
[Analyze grammar]

vighasāśī bhaved yastu guruprasādabhojakaḥ |
bhikṣābhojanasantuṣṭaḥ pātakaṃ nā'sya vidyate || 61 ||
[Analyze grammar]

sādhuvṛttistathā caivāyā'citavṛttiko bhavet |
yadṛcchālābhasantuṣṭaḥ spṛśyate naiva pātakaiḥ || 62 ||
[Analyze grammar]

sadā kṛṣṇakathāmagno brahmajñānaprado janaḥ |
satsaṃgabodhamiṣṭānno mucyate sarvapātakaiḥ || 63 ||
[Analyze grammar]

brahmātmā brahmavitsevī brahmiṣṭhasevitastathā |
ātmavivekavān yaḥ sa spṛśyate naiva pātakaiḥ || 64 ||
[Analyze grammar]

yathā'pekṣāgrahaścāpi yathātyāgaviḍambanaḥ |
yathādhyānarataścāpi spṛśyate naiva pātakaiḥ || 65 ||
[Analyze grammar]

iṣṭāniṣṭe tṛṣāśūnyo lābhālābhe kṣudhākṣayaḥ |
grāhyāgrāhye kriyāśūnyaḥ spṛśyate nahi pātakaiḥ || 66 ||
[Analyze grammar]

dīno vā nirdhano vāpi dhanāḍhyo nṛpatiśca vā |
yathāśakti praseveta sataḥ pāpaiḥ pramucyate || 67 ||
[Analyze grammar]

navanidhīn pradadyādvai yajñe pāpaiḥ pramucyate |
padmaṃ cāpi mahāpadmaṃ makaraṃ kacchapaṃ diśet || 68 ||
[Analyze grammar]

mukundaṃ cāpi nandaṃ ca nīlaṃ śaṃkhaṃ tathā'rpayet |
mahāśaṃkhaṃ pradadyācca mucyate sarvabandhanāt || 69 ||
[Analyze grammar]

na saṃkhyayā nidhirbodhyaḥ kintu dānena karmaṇā |
dīno'pi datvā devāya padmānidhipatirmaṃtaḥ || 70 ||
[Analyze grammar]

mahāśaṃkhadhanī vāpyadātā kadarya ucyate |
śṛṇu lakṣmi kathayāmi dātāraṃ tu nidhīśvaram || 71 ||
[Analyze grammar]

svalpavitto'pi yo dadyāt prayatnena nijaṃ dhanam |
devārthe ca makhārthe ca satyarthe yataye sate || 72 ||
[Analyze grammar]

viṣṇubhaktāya puṇyārthe brahmaniṣṭhāya sādhave |
tad dravyaṃ padmasaṃjñaṃ vai padmanidhipatirhi saḥ || 73 ||
[Analyze grammar]

svalpaṃ vā bahulaṃ dravyaṃ sarvasvaṃ vai nijaṃ dhanam |
yātrānirvāhamātraṃ tu vihāya yaḥ samarpayet || 74 ||
[Analyze grammar]

devādibhyo dhanaṃ tasya mahāpadmanidhirmatam |
sāttvikaṃ taddhanaṃ proktaṃ dātā'pi sāttviko hi saḥ || 75 ||
[Analyze grammar]

asaṃkhyaṃ paraloke'sya dhanaṃ lakṣmīḥ karoti vai |
madbhaktārthaṃ prasannātvaṃ sarvaṃ tasmai dadāsi hi || 76 ||
[Analyze grammar]

tasmād vai devabhaktānāṃ nirlobhānāmamū nidhī |
akṣayau divyanāmānau padmākṛpāprapūritau || 77 ||
[Analyze grammar]

śṛṇu vai makaraṃ vacmi dravyaṃ kleśairupārjitam |
svayaṃ svārthaparo bhuṃkte dāne dadāti naiva hi || 78 ||
[Analyze grammar]

dadyād vivṛddhaye varṣe kusīdārthaṃ pralobhavān |
navāṃ navāṃ ca maitrīṃ vai kṛtvā jīrṇāṃ vihāya tu || 79 ||
[Analyze grammar]

evaṃ dravyasya nāśo vai pūrvapūrvaiḥ prajāyate |
khaḍgabāṇādiśastrāṇāṃ saṃgrahe'pi vinaśyati || 80 ||
[Analyze grammar]

adānakaṃ svārthamātraṃ dravyaṃ tanmākaro nidhiḥ |
maraṇe sati sarvasvaṃ vinaṣṭaṃ tatparairbhavet || 81 ||
[Analyze grammar]

śṛṇu vai kacchapaṃ lakṣmi bahuyatnaiḥ samarjitam |
na bhuṃkte na dadātyeva lobhena viśvasenna ca || 82 ||
[Analyze grammar]

kṣipatyeva hi bhūgarte koṣe nirupayogi tat |
sañcite tvekapuruṣaṃ maraṇānte parairapi || 83 ||
[Analyze grammar]

rājabhiścauralokairvā hriyate kacchapaṃ hi tat |
mākaraṃ rājasaṃ proktaṃ kācchapaṃ tāmasaṃ sadā || 84 ||
[Analyze grammar]

mākaraṃ tvardhapāpaṃ ca kācchapaṃ pūrṇapāpakam |
śṛṇu lakṣmi mukundaṃ ca nidhiṃ yatnaiḥ samarjayet || 85 ||
[Analyze grammar]

kintu kośe pṛthivyāṃ vā nikṣipyā'pi punaḥ punaḥ |
uddhṛtyoddhṛtya veśyāsu nartakīgāyikāsu ca || 86 ||
[Analyze grammar]

bhāṇḍeṣu vyasane kleśe vyayaṃ karoti nityadā |
evaṃ pāpaparā sampad dravyaṃ mukundanāmakam || 87 ||
[Analyze grammar]

pāpakṛñcāpi vai bodhyo mukundakośabhṛnnidhiḥ |
śṛṇu nandaṃ nidhiṃ cāpi vakṣyāmi padmaje hi te || 88 ||
[Analyze grammar]

rajastamomahānandī hyādhāraḥ syāt kulasya vai |
sarve kuṭumbino dravyaṃ bhuñjate premabhāvataḥ || 89 ||
[Analyze grammar]

stutayaścāpi jāyante bahubhāryā bhavanti ca |
svārthārthaṃ dravyabhogaśca paropakṛtaye'pi ca || 90 ||
[Analyze grammar]

pūrvamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca |
evaṃvidhaṃ nijaṃ dravyaṃ nandanidhyātmakaṃ hi tat || 91 ||
[Analyze grammar]

śṛṇu lakṣmi kathayāmi nīlaṃ nidhiṃ tathottaram |
nīlena svadhanenāpi sāttviko vai bhavet sadā || 92 ||
[Analyze grammar]

vastradhānyādisaṃgrāhī taḍāgādi karoti ca |
tripauruṣo nidhiścāyaṃ tvāmrārāmādi kārayet || 93 ||
[Analyze grammar]

dharmakāryaṃ karotyevodyānaṃ dadāti viṣṇave |
śaṃkhaṃ nidhiṃ kathayāmi śṛṇu lakṣmi vipatpradam || 94 ||
[Analyze grammar]

ekasyaiva dhanaṃ śaṃkhaḥ svayaṃ bhuṃkte dhanāntakam |
na kulaṃ na ca vaṃśo'pi bhuṃkte yasya dhanaṃ rame || 95 ||
[Analyze grammar]

kadannabhuk parijano na ca śobhanavastradhṛk |
svārthapoṣaṇamātrecchurdadyātparanare vṛthā || 96 ||
[Analyze grammar]

śṛṇu lakṣmi mahāśaṃkhaṃ nidhiṃ bhogārthameva na |
pareṣveva hi vartante dhanāni na gṛhe manāk || 97 ||
[Analyze grammar]

evaṃ bodhyā hi nidhayo jñātvā tān vyayamācaret |
tīrthadevasatāṃ kārye sarvapāpaiḥ pramucyate || 98 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sarvamahāpāpādināśopāyānāṃ nirūpaṇaṃ navanidhīnāṃ dhanaviniyogādiprayojyanāmakatvaṃ ceti kathananāmā ekapañcāśadadhikaśatatamo'dhyāyaḥ || 151 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 151

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: