Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 152 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ pāpoddhārakarān sutān |
dharmasya balayuktān vai yadāśrayena mokṣaṇam || 1 ||
[Analyze grammar]

dharmadevāttu kāmaṃ vai śraddhā tu suṣuve sutam |
madarthaṃ yojitaḥ kāmo mokṣāya parikalpate || 2 ||
[Analyze grammar]

dharmadevāttu darpaṃ vai śrīḥ putraṃ suṣuve śubham |
madarthaṃ yojito darpo mokṣāya parikalpate || 3 ||
[Analyze grammar]

dharmadevāttu niyamaṃ dhṛtistu suṣuve sutam |
madarthaṃ yojitaścāyaṃ mokṣāya parikalpate || 4 ||
[Analyze grammar]

dharmadevāttathā tuṣṭiḥ santoṣaṃ suṣuve sutam |
madarthaṃ yojitaścā'yaṃ mokṣāya parikalpate || 5 ||
[Analyze grammar]

dharmadevāttathā puṣṭirlobhaṃ tu suṣuve sutam |
madarthaṃ yojito lobho mokṣāya parikalpate || 6 ||
[Analyze grammar]

dharmadevāttathā medhā śrutaṃ tu suṣuve sutam |
madarthaṃ yojitaścāyaṃ mokṣāya parikalpate || 7 ||
[Analyze grammar]

dharmadevāttathā putraṃ daṇḍaṃ tu suṣuve kriyā |
madarthaṃ yojito daṇḍo mokṣāya parikalpate || 8 ||
[Analyze grammar]

daṇḍānujaṃ nayaṃ cāpi vinayaṃ ca nayā'nujam |
trayaste yojitā matto mokṣāyaite bhavanti vai || 9 ||
[Analyze grammar]

dharmadevāttathā buddhirbodhaṃ tu suṣuve sutam |
madarthaṃ yojito bodho mokṣāya parikalpate || 10 ||
[Analyze grammar]

dharmadevāttathā lajjā sunayaṃ suṣuve sutam |
sunayo yojitaḥ kṛṣṇe mokṣāya parikalpate || 11 ||
[Analyze grammar]

dharmadevāttathā vapurvyavasāyamasūyata |
madarthaṃ vyavasāyaśca yojito mokṣado bhavet || 12 ||
[Analyze grammar]

dharmadevāttathā śāntiḥ kṣemaṃ tu suṣuve sutam |
madarthaṃ yojitaḥ kṣemo mokṣāya parikalpate || 13 ||
[Analyze grammar]

dharmadevāttathā siddhiḥ sukhaṃ tu suṣuve sutam |
sukhastu yojitaḥ kṛṣṇe mokṣāya parikalpate || 14 ||
[Analyze grammar]

dharmadevāttathā kīrtiḥ suṣuve ca yaśaḥ sutam |
yaśaḥ saṃyojitaṃ kṛṣṇe mokṣāya parikalpate || 15 ||
[Analyze grammar]

dharmapautrāśca vai sarve madarthaṃ yadi yojitāḥ |
te sarve'pi tu mokṣāya bhavanti pāpanāśakāḥ || 16 ||
[Analyze grammar]

kāmaputro mahānando harṣaputro'timānakaḥ |
niyamasya virāmastu santoṣasya tu tarpaṇaḥ || 17 ||
[Analyze grammar]

lobhasya sañcayaḥ putraḥ śrutasya nirṇayaḥ sutaḥ |
daṇḍasya kṛcchrasaṃjñaśca nayasya vardhanaḥ sutaḥ || 18 ||
[Analyze grammar]

vinayasya sutaścābhyudayo bodhasya śantanuḥ |
sunayasya sutastejo vyavasāyasya āyakaḥ || 19 ||
[Analyze grammar]

kṣemasya rakṣaṇaṃ putraḥ sukhasya modasaṃjñakaḥ |
yaśasaścotsavaḥ putraḥ pautrā dharmasya vai mayi || 20 ||
[Analyze grammar]

yojitā mokṣadāḥ sarve pāpānāṃ nāśakā rame |
satāṃ yogena yoktavyā divyāste tārayanti vai || 21 ||
[Analyze grammar]

śṛṇu lakṣmi pāpadān vai puṇyakṣayakarānapi |
adharmasya sutān duṣṭakriyācārapravartakān || 22 ||
[Analyze grammar]

hiṃsā patnī tvadharmasya tasyāṃ jajñe'nṛtaṃ sutaḥ |
asatyamanṛtaṃ proktaṃ duḥkhadaṃ pāpakāri tat || 23 ||
[Analyze grammar]

tasya svasā nirṛtiśca tatsutau narakaṃ bhayam |
māyā ca vedanā ceti kanyake dve tathā mate || 24 ||
[Analyze grammar]

māyāsutastathā mṛtyuḥ sarvabhūtāpahārakaḥ |
vedanāyāḥ sutaścāpi duḥkhākhyaḥ samajāyata || 25 ||
[Analyze grammar]

mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire |
nirṛtiḥ saṃprajajñe ca vināśaṃ duḥsahaṃ sutam || 26 ||
[Analyze grammar]

brahmā tu nirṛteḥ putraṃ duḥsahaṃ kṣudhitaṃ kṛśam |
kākasvanaṃ nimnamukhaṃ samuvāca vaco hitam || 27 ||
[Analyze grammar]

mā tvaṃ khāda jagaccedaṃ vṛttiṃ dadāmi te suta |
adhārmikasya vāsaste vāso bhavatu sarvadā || 28 ||
[Analyze grammar]

paryuṣitaṃ sakīṭaṃ ca tathā śvabhiravekṣitam |
bhagnabhāṇḍagataṃ cāpi mukhavātopasaṃhatam || 29 ||
[Analyze grammar]

ucchiṣṭaṃ svinnamevāpi cā'valīḍhamasaṃskṛtam |
udakyopahataṃ bhuktamudakyā tava tad bhavet || 30 ||
[Analyze grammar]

aśraddhayā hutaṃ dattamasnātairyadavajñayā |
tyaktaṃ duṣṭaṃ ca sarvaṃ te mayā yakṣa samarpitam || 31 ||
[Analyze grammar]

paṃktibhede ca kapaṭe pākabhede pratāraṇe |
kalahe ca kumele ca bhavitā vasatistava || 32 ||
[Analyze grammar]

apoṣyamāṇe vṛddhe ca baddhe gavi hyapoṣite |
bālānāṃ poṣaṇahīne gṛhe vāsaḥ sadā tava || 33 ||
[Analyze grammar]

vṛthopavāsino martyān dyūtastrīvyasanasthitān |
baiḍālavṛttikāṃścāpi śaṭhānabhibhaviṣyasi || 34 ||
[Analyze grammar]

duḥkhadānāṃ tu pāpānāṃ tathā viśvāsaghātinām |
śaraṇārthiviruddhānāṃ gṛhe vāsaḥ sadā tava || 35 ||
[Analyze grammar]

tvayā gehe nirdaye vai sadā stheyaṃ hi duḥsaha |
na stheyaṃ dhārmike gehe devagehe kadācana || 36 ||
[Analyze grammar]

yaḥ saṃskṛtādo vidhinā śucirantastathā bahiḥ |
alolupo jitakāmastadgehaṃ cāpavarjaya || 37 ||
[Analyze grammar]

yatra maitrī gṛhe bālavṛddhayoṣinnareṣu ca |
tathā svajanavargeṣu gṛhaṃ taccāpi varjaya || 38 ||
[Analyze grammar]

yoṣito'bhiratā yatra na bahirgamanotsukāḥ |
lajjānvitāḥ sadā gehaṃ yakṣa tatparivarjaya || 39 ||
[Analyze grammar]

vayaḥsambandhayogyāni śayanānyaśanāni ca |
yatra gehe satāṃ sevā tadgṛhaṃ tvaṃ vivarjaya || 40 ||
[Analyze grammar]

yatra kāruṇikā nityaṃ sādhukarmasvavasthitāḥ |
sāmānyopaskarairyuktāstadgṛhaṃ saṃvivarjaya || 41 ||
[Analyze grammar]

yatrāsanasthāḥ sahasottiṣṭhanti gurusannidhau |
vṛddhānāṃ sannidhau cāpi tadgṛhaṃ saṃvivarjaya || 42 ||
[Analyze grammar]

tarugulmādibhirdvāraṃ na viddhaṃ yasya veśmanaḥ |
udyānaśobhaṃ bhavanaṃ śreyastatparivarjaya || 43 ||
[Analyze grammar]

yatra puṃsāṃ marmabhedo jāyate na dhvanirgṛhe |
vāṇī vā tādṛśī nāsti tadgṛhaṃ parivarjaya || 44 ||
[Analyze grammar]

devatāpitṛmartyānāmatithīnāṃ ca pūjanam |
tatprasādāśanaṃ yatra tadgṛhaṃ parivarjaya || 45 ||
[Analyze grammar]

satyavākyān kṣamāśīlānahiṃsrānnānutāpinaḥ |
puruṣānpramadāścāpi tyajethāścā'nasūyakān || 46 ||
[Analyze grammar]

bhartṛśuśrūṣaṇe yuktāmasatstrīsaṃgavarjitām |
kuṭumbabhartṛśeṣānnapuṣṭāṃ ca tyaja yoṣitam || 47 ||
[Analyze grammar]

brāhmaṇaṃ vedavijñānaṃ sāttvikaṃ devapūjakam |
adhvarādiparaṃ tuṣṭaṃ śāntaṃ tyaja sadā śubham || 48 ||
[Analyze grammar]

kṣatriyaṃ rakṣakaṃ cāpi dātāraṃ dharmamārgagam |
nyāyamātraparaṃ bhaktaṃ tyaja duḥsaha sadbalam || 49 ||
[Analyze grammar]

vaiśyaṃ tu vyavasāyasthaṃ satyadharmaparāyaṇam |
ahiṃsakaṃ dānaparaṃ bhaktaṃ gosevakaṃ tyaja || 50 ||
[Analyze grammar]

śūdraṃ sevāparaṃ bhaktaṃ śāntiṃ niṣkapaṭaṃ tyaja |
patnī patiryatra ratau parasparasahāyinau || 51 ||
[Analyze grammar]

dharmaparau mokṣaparau tadgṛhaṃ sarvathā tyaja |
yatra putro guroḥ pūjāṃ devānāṃ ca tathā pituḥ || 52 ||
[Analyze grammar]

patnī ca bhartuḥ kurute tatra duḥsaha mā vasa |
prātaḥ sāyaṃ kṛtalepaṃ devapūjābhisaṃskṛtam || 53 ||
[Analyze grammar]

gṛhaṃ satāṃ pādapūtaṃ na tvaṃ śaknoṣi vīkṣitum |
bhāskarā'dṛṣṭaśayyāni nityāgnisalilāni ca || 54 ||
[Analyze grammar]

sūryāvalokadīpāni dānadvārarddhimanti ca |
satāṃ prasādapātrāṇi lakṣmyā gehāni bhājanam || 55 ||
[Analyze grammar]

yatra nārāyaṇaścāpi lakṣmīścāpi prapūjyate |
yatra vai sādhavaḥ sādhvyastatrā'lakṣmībhayaṃ kutaḥ || 56 ||
[Analyze grammar]

yatrokṣā candanaṃ vīṇā ādarśo madhusarpiṣī |
miṣṭājyatāmrapātrāṇi tadgṛhaṃ na tavāśrayaḥ || 57 ||
[Analyze grammar]

yatra kaṇṭakino vṛkṣā yatra mādakavallikāḥ |
bhāryā vivāhaśūnyā ca valmīka tatra saṃvasa || 58 ||
[Analyze grammar]

yatra gṛhe narāḥ pañca strītrayaṃ gotrayaṃ tathā |
andhakāro niragniśca tadgrahaṃ vasatistava || 59 ||
[Analyze grammar]

ekacchāgaṃ dvivāleyaṃ trigavaṃ pañcamāhiṣam |
ṣaḍaśvaṃ saptamātaṃgaṃ gṛhaṃ śoṣaya duḥsaha || 60 ||
[Analyze grammar]

kuddāladātrapitakaṃ tadvat sthālyādi bhājanam |
sarvāṇyupakaraṇāni musalolūkhalau tathā || 61 ||
[Analyze grammar]

strīṇāṃ khaṭvī tathā cānyat kṣiptaṃ yatra ca tatra ca |
amārjitaṃ ca malinaṃ gṛhaṃ tava pratiśrayam || 62 ||
[Analyze grammar]

musalolūkhale strīṇāmāsanaṃ cāpyudumbare |
avaskare mantraṇaṃ ca tadgṛhe vasa duḥsaha || 63 ||
[Analyze grammar]

laṃghyante yatra dhānyāni pakvā'pakvāni veśmani |
tadvacchātrāṇi tatra tvaṃ yatheṣṭaṃ cara duḥsaha || 64 ||
[Analyze grammar]

sthālīpidhāne yatrāgnirdatto darvīphalena vā |
gṛhe tatra hi riṣṭānāmaśeṣāṇāṃ samāśrayaḥ || 65 ||
[Analyze grammar]

mānuṣāsthi gṛhe yasya divārātraṃ mṛtasthitiḥ |
tatra duḥsaha vāsaste tathā'nyeṣāṃ ca rakṣasām || 66 ||
[Analyze grammar]

yatra padmamahāpadmau yuvatī modakāśinī |
vṛṣabhairāvatau yatra tadgṛhaṃ tyaja sarvathā || 67 ||
[Analyze grammar]

aśastrā devatā yatra saśastraścā'havaṃ vinā |
kalpyante manujairarcyāstat parityaja mandiram || 68 ||
[Analyze grammar]

paurajānapadā yatra prākprasiddhamahotsavāḥ |
kriyante pūrvavadgehe tatra gṛhe na saṃvasa || 69 ||
[Analyze grammar]

śūrpavātaghaṭo'mbhobhiḥ snānaṃ vastrāmbuvipruṣaiḥ |
nakhāgrasalilaiścāpi tān yāhi hatalakṣaṇān || 70 ||
[Analyze grammar]

deśācārayutaṃ jñātidharmayutaṃ ca sotsavam |
japahomaparaṃ devamaṃgaleṣṭiyutaṃ gṛham || 71 ||
[Analyze grammar]

śaucācārayute lokaśasyaṃ pūjyaṃ sadāśrayam |
gṛhaṃ mā spṛśa tatratyān mā vilokaya duḥsaha || 72 ||
[Analyze grammar]

ityevaṃ duḥsahasyādau lakṣmi brahmā dadau gṛham |
nivāsārthaṃ hyadharmasya sahayug duḥsaho'bhavat || 73 ||
[Analyze grammar]

duḥsahasyā'bhavadbhāryā malinīnāma nāmataḥ |
kaliputrī kalahajñā kleśadharmāvalambinī || 74 ||
[Analyze grammar]

tasyāḥ putrā aṣṭasaṃkhyāḥ kanyāścāṣṭau bhayapradāḥ |
dantākṛṣṭistathoktiśca parivartastṛtīyakaḥ || 75 ||
[Analyze grammar]

aṅgadhṛk śakuniścāpi gaṇḍaprāntaratistathā |
garbhahā sasyahā ceti kanyānāmānyapi śṛṇu || 76 ||
[Analyze grammar]

niyojikā tu prathamā dvitīyā tu virodhinī |
svayaṃhārakarī cāpi bhrāmaṇī ṛtuhāriṇī || 77 ||
[Analyze grammar]

smṛtihantrī bījahantrī vidveṣiṇī tathā'ṣṭamī |
bhayadāstāstadeteṣāṃ tāsāṃ kāryāṇi me śṛṇu || 78 ||
[Analyze grammar]

dantākṛṣṭiḥ prasūtānāṃ bālānāṃ daśanasthitaḥ |
karoti sa jvarotpādaṃ tacchāntiḥ sitasarṣapaiḥ |
śayanasyoparikṣiptaiḥ kṣaumavastravidhāraṇāt || 79 ||
[Analyze grammar]

tathoktināmako vakti duḥsahasyā'stu saṃsthitiḥ |
tacchāntyarthaṃ tu māṃgalyaṃ kīrtanīyo janārdanaḥ || 80 ||
[Analyze grammar]

parivartaḥ karotyeva garbhāṇāṃ parivartanam |
rakṣāṃ kurvīta rakṣoghnamantraiśca sitasarṣapaiḥ || 81 ||
[Analyze grammar]

aṅgadhṛk sphuraṇaṃ duṣṭaṃ cāṃgānāṃ prakaroti vai |
kuśaistasyāṃkasaṃsparśānnivṛttirjāyate tadā || 82 ||
[Analyze grammar]

kākādipakṣisaṃsthaśca śakuniḥ śakunaṃ sadā |
karoti duṣṭamevā'tra kāryatyāgo nivartanam || 83 ||
[Analyze grammar]

gaṇḍakālakṣaṇānte ca gaṇḍaprānto vasatyapi |
sarvārambhān prahantyeva devastutyā nivāraṇam || 84 ||
[Analyze grammar]

gomūtrasarṣapasnānaistadṛkṣagrahapūjanaiḥ |
dhamotsavādikaraṇairgaṇḍavān yāti vai layam || 85 ||
[Analyze grammar]

garbhahā garbhanāśī vai nityaṃ śaucād vinaśyati |
daivamālyādirakṣādimantrebhyaḥ sa tu naśyati || 86 ||
[Analyze grammar]

sasyahā kṣetrabhūbhāge sasyarddhimupahanti ca |
tasmād rakṣāṃ prakurvīta jīrṇopānadvidhāraṇāt || 87 ||
[Analyze grammar]

tathā'pasavyagamanāccāṇḍālasya praveśanāt |
bahirbalipradānācca satāṃ caraṇavāsanāt || 88 ||
[Analyze grammar]

cauryavyavāyamadyādau niyojikā tu mānavān |
niyojayati tacchāntiṃ kuryāt sādhusamāgamāt || 89 ||
[Analyze grammar]

dīkṣādigrahaṇāddharmād vratāttīrthaniṣevaṇāt |
virodhinī kurute vai dampatyośca virodhanam || 90 ||
[Analyze grammar]

bandhūnāṃ suhṛdāṃ pitroḥ putraiḥ parasparaṃ sadā |
tasyāḥ śāntiṃ prakurvīta śāstrācāraniṣevaṇāt || 91 ||
[Analyze grammar]

svayaṃhārakarī kanyā dhānyaṃ khalāddharatyapi |
gobhyaḥ payastathā sarpiḥ payaso'pi haratyapi || 92 ||
[Analyze grammar]

samṛddhimṛddhimaddravyādapahanti mahānasāt |
ardhasiddhaṃ tathā'nnaṃ ca yadannāgārasaṃsthitam || 93 ||
[Analyze grammar]

saṃpariveṣitaṃ cānnaṃ sā'rdha bhuṃkte ca bhuṃjatā |
uccheṣaṇa manuṣyāṇāṃ haratyannaṃ hi sā tathā || 94 ||
[Analyze grammar]

karmāntāgāraśālābhyaḥ siddharddhiṃ sā haratyapi |
gostrīstanebhyaśca payaḥ kṣīrahartrī tadaiva sā || 95 ||
[Analyze grammar]

dadhno ghṛtaṃ tilāttailaṃ surāgārāt tathā surām |
rāgaṃ kusuṃbhakādīnāṃ kārpāsāt sūtramityapi || 96 ||
[Analyze grammar]

tacchāntyarthaṃ prakuryācca dvandvaṃ śikhaṇḍinoḥ śubham |
kṛtrimāṃ ca striyaṃ tatra gṛhe nyaset sthale'pi ca || 97 ||
[Analyze grammar]

rakṣāmantraṃ tathā lakṣmyā rakṣāmantraṃ samuccaret |
lakṣmi lakṣmi mahālakṣmi lalite kambhare sati |
hārikāṃ hana duṣṭāṃ tvaṃ hārikā nāśametu ca || 98 ||
[Analyze grammar]

iti prārthya gṛhe bhasma sthale goṣṭhe nidhāpayet |
homāgnidevatādhūpabhasmādibhirvinaśyati || 99 ||
[Analyze grammar]

udvegaṃ janayatyanyā hyekasthānanivāsinaḥ |
puruṣasya tu duḥkhadā bhrāmaṇī sā bhavatyapi || 100 ||
[Analyze grammar]

tasyātha rakṣāṃ kurvīta vikṣiptaiḥ sitasarṣapaiḥ |
āsane śayane corvyāṃ yatrāste sa tu mānavaḥ || 101 ||
[Analyze grammar]

atha puṣpaṃ haratyanyā strīṇāṃ sā ṛṇahāriṇī |
kurvīta tīrthadevaukaścaityaparvatasānuṣu || 102 ||
[Analyze grammar]

nadīsaṃgamakhāteṣu snapanaṃ tatpraśāntaye |
cikitsāśaḥ prayuñjīta varauṣadhamṛtupradam || 103 ||
[Analyze grammar]

smṛtiṃ harati nārīṇāṃ narāṇāṃ smṛtihā hi sā |
viviktadeśasevitvācchrīharerbhajanāttathā || 104 ||
[Analyze grammar]

snigdhabhojanapānāñca tasyāścopaśamo bhavet |
bījāhāpariṇī cā'nyā vīryaṃ rajo haratyapi || 105 ||
[Analyze grammar]

hareḥ prasādamedhyānnabhojanaistīrthayātrayā |
tasyāścopaśamaḥ prokto haste kāmaphaladhṛteḥ || 106 ||
[Analyze grammar]

dveṣiṇī dveṣamādadhyācchāntyarthaṃ juhuyāttilān |
madhukṣīravṛtāktāṃśca mitravindeṣṭimācaret || 107 ||
[Analyze grammar]

eteṣāṃ tu kumārāṇāṃ kanyakānāṃ ca padmaje |
anyānyapi hyapatyāni vacmi nāmakriyādikam || 108 ||
[Analyze grammar]

dantākṛṣṭeḥ kanyake dve vijalpā kalahā tathā |
ubhe kleśaprade śāntiḥ kartavyā homakarmaṇā || 109 ||
[Analyze grammar]

dūrvāṃkurānmadhughṛtakṣīrāktān balikarmaṇi |
vikṣipejjuhuyāccaivānalaṃ mitraṃ ca kīrtayet || 110 ||
[Analyze grammar]

tathokteḥ kālajihākhyaḥ putro'sādhūn prabādhate |
parivartasutau dvau tu virūpavikṛtau rame || 111 ||
[Analyze grammar]

tau tu vṛkṣāgraparikhāprākārāṃ'bhodhisaśrayau |
garbhahānikarau tasmād garbhiṇī nā'bhirohayet || 112 ||
[Analyze grammar]

vṛkṣamaṭṭaṃ parikhāṃ ca prākāraṃ ca mahodadhim |
aṅgadhṛgaḥ suto lakṣmi piśuno nāma nāmataḥ || 113 ||
[Analyze grammar]

so'sthimajjāgataḥ puṃsāṃ balamarttyajitātmanām |
śakuneḥ pañcaputrāśca śyenaḥ kākaḥ kapotakaḥ || 114 ||
[Analyze grammar]

gṛdhraścolūka ityete śyeno mṛtyuprado mataḥ |
kaḥ kālakaraścāpi hyulūko rākṣasapradaḥ || 115 ||
[Analyze grammar]

gṛddho vyādhipradaścāpi kapoto yamamārgadaḥ |
tasya śyenādayo yasya nilīyeyuḥ śirasyatha || 116 ||
[Analyze grammar]

narastadvarjayed gehaṃ kapotākrāntamastakam |
śyenaḥ kapoto gṛdhraśca kākolūkau gṛhe rame || 117 ||
[Analyze grammar]

praviṣṭaḥ kathayedantaṃ vasatāṃ tatra veśmani |
svapne'pi hi kapotāderdarśanaṃ nahi śasyate || 118 ||
[Analyze grammar]

gaṇḍaprāntarateḥ putrā rājasvalyanivāsinaḥ |
śrāddhaparvanivāsāśca nābhigacchettadā striyam || 119 ||
[Analyze grammar]

garbhahasya suto nighno mehinī cāpi kanyakā |
praviśya garbhamattyeko bhuktvā mohayate'parā || 120 ||
[Analyze grammar]

jāyante bālakāstasmānmaṇḍukāḥ kacchapāḥ sṛpāḥ |
purīṣaṃ vā bhavatyeva tasmād garbhavatī satī || 121 ||
[Analyze grammar]

śmaśānakaṭabhūmiṃ catuṣpathaṃ varjayenniśi |
vṛkṣacchāyāṃ varjayeccottarīyaṃ na parityajet || 122 ||
[Analyze grammar]

śasyahasya sutaścaikaḥ kṣudrako hanti ṛddhikām |
amaṃgalyadine vaptuḥ kṣetraṃ phalati naiva ha || 123 ||
[Analyze grammar]

niyojikāyāḥ kanyāśca mattonmattā pramattikā |
navā ceti viśantyetā nāśāya sarvadehinām || 124 ||
[Analyze grammar]

adharmādyairyojayanti parastrīnarasaṃgame |
virodhinyāstrayaḥ putrā nodako grāhakastathā || 125 ||
[Analyze grammar]

tamaḥpracchādakaśceti hyācāravarjite gṛhe |
paiśunyaṃ kurute tvādyo gṛhṇāti grāhako hi tat || 126 ||
[Analyze grammar]

tṛtīyastamasā krodhaṃ janayantyatiduḥkhadāḥ |
svayaṃhāryāstrayaḥ putrāścauryeṇa janitā rame || 127 ||
[Analyze grammar]

sarvahāryardhahārī ca vīryahārī tathaiva ca |
anācāragṛhe kleśagṛhe vasanti te sadā || 128 ||
[Analyze grammar]

bhrāmaṇyāḥ kākajaṃghākhyaḥ putro dharmavivarjite |
ramate gāyati cāpi bhunakti hāsyameti ca || 129 ||
[Analyze grammar]

kanyātrayaṃ ca kucahā vyaṃjanahā ca jātahā |
yasyā na kriyate lokaḥ samyag vaivāhiko vidhiḥ || 130 ||
[Analyze grammar]

kālātīto'thavā tasyā haratyekā kucadvayam |
vṛddhiśrāddhamadatvā ca tathā'narcya ca mātaram || 131 ||
[Analyze grammar]

vivāhitāyāḥ kanyāyā harati vyaṃjanaṃ parā |
tṛtīyā tvamvagnimadhye vidhūpe sūtikāgṛhe || 132 ||
[Analyze grammar]

adīpaśastramusalebhūtisarṣapavarjite |
praviśya jātamapatyaṃ harate tadvinaśyati || 133 ||
[Analyze grammar]

sā jātahāriṇī nāma sughorā piśitāśanā |
tasmāt surakṣaṇaṃ kāryaṃ yatnataḥ sūtikāgṛhe || 134 ||
[Analyze grammar]

smṛtihāputrako nāmnā pracaṇḍaścā'ttukāmanaḥ |
līkāśca caṇḍaputrāste sarve cāṇḍālayonayaḥ || 135 ||
[Analyze grammar]

līkāstvadharmavaṃśaṃ vai vāsayanti haranti ca |
bījahā bījanāśārthaṃ yatate śuddhivarjite || 136 ||
[Analyze grammar]

vidveṣiṇīsutau puṃsāmapakāraprakāśakau |
ekastu svaguṇān loke prakāśayati pāpyapi || 137 ||
[Analyze grammar]

dvitīyastu guṇān maitrīṃ lokasthāmapakarṣati |
ityete dausahāḥ sarve yaiḥ prajāḥ kaṣṭamāpnuyuḥ || 138 ||
[Analyze grammar]

teṣāṃ śāntiḥ prakartavyā tattadbalikriyā'rhaṇaiḥ |
makhai raudrairvaiṣṇavaiśca daivairbhautaiśca cāṇḍikaiḥ || 1301 ||
[Analyze grammar]

hareḥ sampūjanairbhaktyā vratairārādhanairapi |
satāṃ sevāviśeṣaiśca camatkārisadarhaṇaiḥ || 140 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi pāṣānāṃ pāpanāśanam |
śāntyādikarmabhiścāpi prasaṃgād riṣṭakāni ca || 141 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne dharmavaṃśavarṇanamadharmavaṃśavarṇanaṃ duḥsahasya nivāsasthānāni duḥsahavaṃśānāmupadravādivarṇanamityādinirūpaṇanāmā dvāpañcāśadadhikaśatatamo'dhyāyaḥ || 152 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 152

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: