Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 144 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
yugadharmā hare nityā āhosvit parivartinaḥ |
yuge'nye cānyayugajā pravartante na vā vṛṣāḥ || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
yugadharmā rame nityā yugo dharmātmako hi saḥ |
kintu baliṣṭhapuruṣairvivartyante'nyayaugikāḥ || 2 ||
[Analyze grammar]

kalmaṣāḥ kalidharmā vai vivartyante ṛtaṃbharaiḥ |
dehadharmā vivartyante baliṣṭhairyogibhistathā || 3 ||
[Analyze grammar]

kāladharmā vivartyante satībhiḥ sādhvikādibhiḥ |
doṣadharmā vivartyante siddhaiśca sādhubhistathā || 4 ||
[Analyze grammar]

deśadharmā vivartyante samarthācāryapuṃgavaiḥ |
prajādharmā vivartyante rājabhiśca praśāsakaiḥ || 5 ||
[Analyze grammar]

yatidharmā vivartyante camatkāryavatārakaiḥ |
kanyādharmā vivartyante samājairlokapūjitaiḥ || 6 ||
[Analyze grammar]

utsavādyā vivartyante siddhavāgbhirjanairiha |
varṇadharmā vivartyante varṇāgryanītivedibhiḥ || 7 ||
[Analyze grammar]

āśrayāḥ parivartyante tyāgividehibhirjanaiḥ |
mānasāni vivartyante tvākarṣaṇaparairjanaiḥ || 8 ||
[Analyze grammar]

satyadharmā yatra satyaṃ puruṣe tatra santi vai |
tretādharmā rajoyuktaṃ sattvaṃ yatra pravartate || 9 ||
[Analyze grammar]

dvāparasya rajoyuktaṃ tamo manāk pravartate |
kalerdharmāstāmasā vai tamo yatra pravartate || 10 ||
[Analyze grammar]

sāttvike sattvadharmā vai tāmase kaliyojitāḥ |
sattvarajoyute tretārajastamoyute dvikaḥ || 11 ||
[Analyze grammar]

kṛte yuge catuṣpādvai lakṣmi dharmaḥ pravartate |
prāpyate bhagavāṃstena dharmakāmārthamokṣadaḥ || 12 ||
[Analyze grammar]

dharmo hi bhagavān kṛṣṇaḥ pūjā kṛṣṇo hi tarpaṇam |
homaḥ sandhyā tathā dhyānaṃ dhāraṇā sakalaṃ hariḥ || 13 ||
[Analyze grammar]

pādā dharmasya catvāraḥ satyaṃ dānaṃ tapo dayā |
dharmapātā hariścā'haṃ pādāḥ satyādayo mama || 14 ||
[Analyze grammar]

tretāyuge tripāddharmaḥ satyadānadayātmakaḥ |
yajñayāgādayaḥ sarvaṃ tretāyāmapyahaṃ rame || 15 ||
[Analyze grammar]

dvāpare dvicaraṇaśca dānadayātmakastvaham |
kalau dānaṃ pādamekaṃ dānātmako'smyahaṃ rame || 16 ||
[Analyze grammar]

satye śveto bhavāmyeva tretāyāṃ raktavarṇavān |
dvāpare'haṃ piśaṃgaśca kalau kṛṣṇo bhavāmyaham || 17 ||
[Analyze grammar]

sattvaṃ rajastama iti vartante puruṣe guṇāḥ |
pūruṣanoditāste'pi parivartanta ātmasu || 18 ||
[Analyze grammar]

prabhūtaṃ tu yadā sattvaṃ manobuddhīndriyāṇi ca |
tadā kṛtayugaṃ vidyājjñāne tapasi yadratiḥ || 19 ||
[Analyze grammar]

yadā karmasu kāmyeṣu śaktiryaśasi dehinām |
tadā tretā hṛdaye vai rajobhūtirmato bahiḥ || 20 ||
[Analyze grammar]

yadā lobhastvasantoṣo māno daṃbhaśca matsaraḥ |
kāmyakarmaratiścāpi dvāparaṃ tadrajastamaḥ || 21 ||
[Analyze grammar]

yadā sadā'nṛtaṃ nidrā hiṃsā kleśaśca tandrikā |
śokamohau bhayaṃ dainyaṃ tiṣyastadā tamo mataḥ || 22 ||
[Analyze grammar]

dvāpare vigate lakṣmi janāḥ kaṭukabhāṣiṇaḥ |
kāmapradhānabhāvāśca deśā dasyuviśeṣakāḥ || 23 ||
[Analyze grammar]

dharmāḥ pākhaṇḍapūrṇāśca prajābhakṣā nṛpāstadā |
śiśnodarasparśatṛpāḥ prajā bhūbhṛta ārthikāḥ || 24 ||
[Analyze grammar]

avratā baṭavo'śaucā vibhavaśca kuṭumbinaḥ |
tapasvino grāmavāsā nyāsino hyarthalolupāḥ || 25 ||
[Analyze grammar]

mahāhārā mahātṛṣṇāḥ kalau tu sādhavastadā |
tyajanti svāminaṃ bhṛtyāstāpasastyajati vratam || 26 ||
[Analyze grammar]

śūdrāstu pratigṛhṇanti vaiśyāstapaḥparāyaṇāḥ |
udvignāśca janāstiṣye piśācasadṛśīprajāḥ || 27 ||
[Analyze grammar]

anyāyabhojakā devātithipūjāvivarjitāḥ |
strīparāstu narāḥ sarve pitryudakavivarjitāḥ || 28 ||
[Analyze grammar]

bahuprajā'lpabhāgyāśca bhavantyeva kalau striyaḥ |
śiraḥkaṇḍūyanaparā ājñāṃ bhindanti sarvathā || 29 ||
[Analyze grammar]

tathā māyāmasūyāṃ ca vadhaṃ cāpi tapasvinām |
sādhayanti svārthaparāḥ pāpena vyākulendriyāḥ || 30 ||
[Analyze grammar]

kalau pramādako rogaḥ satataṃ kṣudbhayāni ca |
anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ || 31 ||
[Analyze grammar]

anṛtaṃ bruvate lubdhāṃ durācārairduriṣṭakāḥ |
sarveṣāṃ mānavānāṃ tu sambandhāḥ sarvajātiṣu || 32 ||
[Analyze grammar]

śayanāsanabhojyāni caikakīrṇāni sarvathā |
bhrūṇahatyā vīrahatyā sādhuhatyā sthale sthale || 33 ||
[Analyze grammar]

svalpāyuṣye'pi mriyante kramaṃ vinā kuṭumbinaḥ |
alpatejobalāścāpyanṛtaprāyā adhārmikāḥ || 34 ||
[Analyze grammar]

rājavṛttisthitāścaurāḥ kāmācārāśca pārthivāḥ |
ekapatnyo na śiṣyanti vardhante cābhicārikāḥ || 35 ||
[Analyze grammar]

kāṣāyiṇaśca niḥkacchā vṛttyarthaṃ daivaliṅginaḥ |
upahṛtya parānnādi sādhayanti nijārthakam || 36 ||
[Analyze grammar]

śvapacā rājyakartāro viprāsteṣāṃ hi sevakāḥ |
sevante śvapacān viprāḥ śrutabhāgyabalākṣayāḥ || 37 ||
[Analyze grammar]

vedaśāstrāgamadharmā vighnarūpāḥ kalau rame |
utsāditā bhavantyeva dharmasaṃkaratā'tra vai || 38 ||
[Analyze grammar]

yajñā naiva bhavantyeva vivāhā na tadā kalau |
manaḥprasannatāheturdāmpatye sveṣṭacāritā || 39 ||
[Analyze grammar]

mlecchācāraṃ prajāḥ sarvāḥ kalau śreṣṭhaṃ vadanti hi |
citravarṣī tadā devaḥ sasyānāṃ citrapākatā || 40 ||
[Analyze grammar]

sarve lobhavaṇigvṛttāḥ kapaṭaivikrayārthinaḥ |
nā'vyāhṛtakrūravākyo nā''rjavī nā'nasūyakaḥ || 41 ||
[Analyze grammar]

nopakārī na ca pratyupakārī pāpake yuge |
nṛpaśūnyā vasumatī na ca dhānyadhanāvṛtā || 42 ||
[Analyze grammar]

nindakāśca patitāśca kalau bhavanti sarvathā |
maṇḍalāni bhavantyeva deśeṣu nagareṣu ca || 43 ||
[Analyze grammar]

rājakāryakarāṇyeva dharmaghnāni kalau yuge |
alpodakā cālpaphalā vasuhīnā vasundharā || 44 ||
[Analyze grammar]

goptāraścāpyagoptāro luṇṭakāścāpyaśāsakāḥ |
hartāraḥ paravittānāṃ parastrīputrayoṣitām || 45 ||
[Analyze grammar]

sāhasrapriyaduṣṭāśāḥ pranaṣṭacetanā janāḥ |
mukhe miṣṭā hṛdi duṣṭā bhavanti suhṛdaḥ kalau || 46 ||
[Analyze grammar]

caurāścaurasvahartāro harturhartā kalau paraḥ |
kīṭamūṣakasarpāśca dharṣayanti kalau hi tān || 47 ||
[Analyze grammar]

bahavaścaiva panthānaḥ sampradāyāḥ kalau yuge |
pracchannādharmabhoktāro bahiśceṣṭapradarśinaḥ || 48 ||
[Analyze grammar]

devasādhuyatiyogisādhvīdhanānnabhoginaḥ |
kṣuttṛptā mānavā puṣṭiṃ kurvanti kupathasya vai || 49 ||
[Analyze grammar]

satye śatābdiko dharmastretāyāṃ vārṣikaḥ sa tu |
dvāpare māsikaḥ so'pi kalau cāhnika eva saḥ || 50 ||
[Analyze grammar]

āhnikaṃ cāpi dharmaṃ taṃ jahatyeva kalau janāḥ |
vyākulāśca paribhrāntāḥ parasparabhayārditāḥ || 51 ||
[Analyze grammar]

svān prāṇān parirakṣanto niṣkāruṇyāḥ sudukhitāḥ |
nirmaryādā nirākrāntā niḥsnehā nirapatrapāḥ || 52 ||
[Analyze grammar]

udyamavarjitāścāpi māṃsāhārā janāḥ kalau |
samudratīravāsāśca matsyāhārāstu sarvathā || 53 ||
[Analyze grammar]

aniketā valkalāḍhyā bhūśayyā mānavāstadā |
paśavo mānavā daivāḥ pakṣiṇo jalacāriṇaḥ || 54 ||
[Analyze grammar]

samavṛttāḥ prāyaśo vai kalau sāṃkaryabhoginaḥ |
ahaṃ nārāyaṇastatra prerayāmi nijāśritān || 55 ||
[Analyze grammar]

divyadehān pārṣadānme ṛṣirūpān hi tāpasān |
dharmasaṃsthāpanārthāya te vasanti hyagocarāḥ || 56 ||
[Analyze grammar]

parvateṣu śubhācārā vanyamūlaphalāśinaḥ |
yugalāni prajāyante tebhyo dharmamayāni ca || 57 ||
[Analyze grammar]

sarvaiśvaryasamarthāni vedabhaktiyutāni ca |
mamā'vatārairbahavo hanyante duṣṭajātayaḥ || 58 ||
[Analyze grammar]

ativātātivṛṣṭyādyairnaśyanti cābdhitīragāḥ |
tato vanānāmṛṣayo mama putrāśca pārṣadāḥ || 59 ||
[Analyze grammar]

pravartante kārtavīryā bhūmau santānakāriṇaḥ |
evaṃ kṛtasya santānaḥ kaleścaiva kṣayastathā || 60 ||
[Analyze grammar]

kṛtasya yogyatāyuktā jāyante pārṣadarṣayaḥ |
upabhogasamarthāśca divyadehāḥ ṛtavratāḥ || 61 ||
[Analyze grammar]

vairāgyayoginaḥ sarve cātmabodhaparāstathā |
santuṣṭāstapaāsthāśca dharmiṣṭhā bhaktiśīlinaḥ || 62 ||
[Analyze grammar]

saptarṣayastadā svargādāgatyaiṣu vasanti ca |
satyaṃ saptarṣayo dharmaṃ kathayantīha teṣu ca || 63 ||
[Analyze grammar]

tiṣṭhanti ye kalau siddhā adṛṣṭā viharanti ca |
prakāśaṃ te samāyānti hyācāryāste bhavanti hi || 64 ||
[Analyze grammar]

guravo lokarakṣārhāḥ prajāsu viharanti ca |
yogyabrahmamahāvaṃśotthebhyo rājyaṃ dadatyapi || 656 ||
[Analyze grammar]

evaṃ kṛtaṃ yugaṃ lakṣmi punastatra pravartate |
tvaṃ kalau kṣīṇatāṃ yātā satye punaḥ pravardhase || 66 ||
[Analyze grammar]

śuddhiṃ tvaṃ labhase lakṣmi sādhusādhvīsamāgamāt |
āsurī yātudhānī ca paiśācī yakṣarākṣasī || 67 ||
[Analyze grammar]

tiṣyā tvaṃ satyarūpā vai daivī lakṣmīḥ prajāyase |
yugalāni tadā satye prāyaśo gṛhadharmiṇaḥ || 68 ||
[Analyze grammar]

yatitulyāśca yatayo brahmacaryaparāyaṇāḥ |
akāmāścātiniṣkāmā ātmānandavihāriṇaḥ || 69 ||
[Analyze grammar]

saṃkalpamātrayogāśca strīdṛṣṭimātrayoginaḥ |
mānasyaśca prajāścāpi putrapautrādayaḥ punaḥ || 70 ||
[Analyze grammar]

sādhusādhvīsvarūpāste bhavanti cāgate kṛte |
devā'suramanuṣyāśca yakṣagandharvarākṣasāḥ || 71 ||
[Analyze grammar]

dharmavratāḥ prajāyante satyayugabalāddhi te |
pariṇāhocchraye tulyā jāyante pūrvavatpunaḥ || 72 ||
[Analyze grammar]

bale yoge tathaiśvarye sampatsu ca samādhiṣu |
vyomagatau jalagatau jāyante pūrvavatpunaḥ || 73 ||
[Analyze grammar]

medhāyāṃ ca vikāse ca bhautikeṣu yathā purā |
tathā kṛte prajāyante mama saṃkalpanoditāḥ || 74 ||
[Analyze grammar]

paśavaḥ pakṣiṇaścāpi dhenavaḥ kāmadhenavaḥ |
taravaḥ kalpataravo vallikāḥ kalpavallikāḥ || 75 ||
[Analyze grammar]

mānavā divyadehāśca yoṣito divyayoṣitaḥ |
tathā kṛte prajāyante yathā pūrve kṛte'bhavan || 76 ||
[Analyze grammar]

kintu lakṣmi brāhmasaṃjñānmuhūrtāt prātarūnakam |
prātaḥkālāt saṃgavaśca tato madhyāhnakaṃ tathā || 77 ||
[Analyze grammar]

tato'parārdhā'rdhakālaḥ sāyaṃ nyūnabalaṃ tataḥ |
evaṃ kṛtā yugāḥ sarve pūrvapūrvatarūnakāḥ || 78 ||
[Analyze grammar]

manāksvalpabalāścāpi manāk hrāsapramarditāḥ |
uttarottarahrāsayuktāstatastulyā na sarvathā || 79 ||
[Analyze grammar]

sṛṣṭyāraṃbhasthasatyādvai pare satyayugāstataḥ |
nyūnabalā bhavantyeva nādisatyasamā hi te || 80 ||
[Analyze grammar]

mama yogabalaṃ pūrṇaṃ yatra tatrādisadṛśāḥ |
mannyūnabalavadvyaktau nyūnabalaṃ kṛtaṃ yugam || 81 ||
[Analyze grammar]

evameva vijānīhi madvinā nirbalaṃ jagat |
yatrā'haṃ tatra sarvatra gārhasthye'pi hi sādhutā || 82 ||
[Analyze grammar]

yatra nā'haṃ tatra lakṣmi sādhutve'pi na sādhutā |
yasmin kasmin yuge lakṣmi yenā'haṃ samupārjitaḥ || 83 ||
[Analyze grammar]

tenā'rjitaḥ satyayugaḥ sarvaṃ tenārjitaṃ priyam |
lakṣmi santaḥ pravakṣyāmi sādhūnatha tataśca vai || 84 ||
[Analyze grammar]

saṃyujya brahmaṇā hyantastena santaḥ pracakṣate |
santaṃ śrīparamātmānaṃ tanvanti ye prajāsu ca || 85 ||
[Analyze grammar]

santaste sādhnuvanti svakāryaṃ mokṣātmakaṃ tathā |
pareṣāṃ mokṣakāryaṃ ca sādhayanti ha sādhavaḥ || 86 ||
[Analyze grammar]

divyānāṃ karmaṇāṃ lakṣmi sādhanāt sādhurucyate |
brahmaṇi caraṇāllakṣmi brahmacārī sa eva saḥ || 87 ||
[Analyze grammar]

gurorhitaḥ svahitakṛt satye hite sadā rataḥ |
sādhurvai brahmacārī ca hitakṛt sādhusattamaḥ || 88 ||
[Analyze grammar]

kāraṇāt sādhanāccaiva gṛhasthaḥ sādhurucyate |
satyayuge gṛhasthāste sādhutulyā hi sādhavaḥ || 89 ||
[Analyze grammar]

tāpasāste tathā'raṇye vaikhānasā hi sādhavaḥ |
yatamānā yatayaśca sādhavo yogasādhanāt || 90 ||
[Analyze grammar]

dharmaścoccagatiḥ proktaḥ kuśalānāṃ pradāyakaḥ |
nārāyaṇena ṛṣiṇā brahmaṇā nirmito vṛṣaḥ || 91 ||
[Analyze grammar]

dārāgnihotrapūjādirvarṇāśramavibhāgaśaḥ |
sadbhirācaritastasyācchiṣṭācāraḥ sa ucyate || 92 ||
[Analyze grammar]

śiṣṭā me pārṣadāḥ putrāḥ śiṣyā maharṣayastathā |
śiṣyante ye'tra dharmārthaṃ lokasantānakāriṇaḥ || 93 ||
[Analyze grammar]

pūrvaiḥ pūrvataraiḥ śiṣṭairācaryate punaḥ punaḥ |
pūrvaiḥ pūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ || 94 ||
[Analyze grammar]

dānaṃ satyaṃ tapo bhaktirvidyejyā pūjanaṃ damaḥ |
aṣṭaitāni caritrāṇi śiṣṭācāro hi sammataḥ || 95 ||
[Analyze grammar]

brahmacaryaṃ tapo maunaṃ nirāhāratvamityapi |
sevanaṃ nijapitrośca gurorāśrayaṇaṃ tathā || 96 ||
[Analyze grammar]

ṣaṭkametatsādhudharmo gṛhasthāḥ sādhavastataḥ |
māyāpravāhamāsādya no vahate taratyapi || 97 ||
[Analyze grammar]

tārakaḥ sādhurevā'yaṃ gṛhastho'pi hi sajjanaḥ |
śiṣṭācārapravṛddhaśca vṛṣo vai sādhusammataḥ || 98 ||
[Analyze grammar]

karmaṇāṃ mayi nyāsastu sannyāsaḥ sādhudharmakaḥ |
brahmastotraṃ vidhistotraṃ guṇastotraṃ harermama || 99 ||
[Analyze grammar]

pravartyante pūrvarītyā śiṣṭaiḥ sadbhiḥ sudhārmikaiḥ |
jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam || 100 ||
[Analyze grammar]

sāṃsiddhikāni yeṣāṃ vai sādhavaḥ ṛṣayaśca te |
ṛṣante paramaṃ brahma tataste ṛṣayo mataḥ || 101 ||
[Analyze grammar]

gatyarthādṛṣaterdhātoḥ sārthakatvaṃ hi sādhuṣu |
īśvarāṇāṃ sutā ye ca mānasāścaurasāstathā || 102 ||
[Analyze grammar]

ṛṣiputrāḥ ṛṣīkāśca ṛṣayaste tapodhanāḥ |
brahmaputrā brāhmaṇāśca kṣatriyāśca viśastathā || 103 ||
[Analyze grammar]

ṛṣiputrāḥ ṛṣayaste lokasantānahetavaḥ |
ityevaṃ lakṣmi bahudhā satyadharmā hi sādhavaḥ || 104 ||
[Analyze grammar]

satye punaḥ pravartante gṛhasthā api sādhavaḥ |
teṣāmāśrayaṇānmokṣo bhuktiśca jāyate dhruvam || 105 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi smaraṇāt sādhusaṃgateḥ |
phalaṃ bhuktimokṣarūpaṃ jāyate nātra saṃśayaḥ || 106 ||
[Analyze grammar]

sarveṣvapi yugeṣveva guṇaścaiko mahān rame |
kṛṣṇasya me kīrtanādvai bhavedeva hi mokṣaṇam || 107 ||
[Analyze grammar]

kṛte yajñe harirlabhyastretāyāṃ japato'rjyate |
dvāpare sevayā prāpyo hariḥ kalau tu kīrtanāt || 108 ||
[Analyze grammar]

kalirdoṣanidhistatra guṇo hariprakīrtanam |
dvāparo'rdhadurito'pi guṇavān mama janmataḥ || 109 ||
[Analyze grammar]

satyādau nā'tijanmā'haṃ sarvāḥ sādhuprajāyataḥ |
bhavāmyahaṃ kalau bhūyaścā'nyayugavyapekṣayā || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne yugadharmāṇāṃ parivartanavivecanādinirūpaṇanāmā catuścatvāriṃśadadhikaśatatamo'dhyāyaḥ || 144 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 144

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: