Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 145 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
kīrtanaṃ te kathaṃ kāryaṃ vada me bhagavaṃstathā |
yayā prahvībhāvanayā bhavettava prasannatā || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
kīrtanaṃ me susvareṇa miṣṭagarbheṇa cā''caret |
savādyena tathā gatirītyā saṃgītakena ca || 2 ||
[Analyze grammar]

tālītālena ca nṛtyenāpi kiṃkiṇikādibhiḥ |
anekarāgarāgiṇyādibhirmāṃ kīrtayed rame || 3 ||
[Analyze grammar]

gāndharvaṃ te pravakṣyāmi yāthātathyena saṃśṛṇu |
saptasvarāstrayo grāmā mūrchanāstvekaviṃśatiḥ || 4 ||
[Analyze grammar]

tānāścaikonapañcāśadityetat svaramaṇḍalam |
ṣaḍjarṣabhau ca gāndhāro madhyamaḥ pañcamastathā || 5 ||
[Analyze grammar]

dhaivataśca niṣādaśca svarāste saptakīrtitāḥ |
sauvīrā madhyamā hariṇāśca grāmāstrayo hi te || 6 ||
[Analyze grammar]

mūrchanāste vadāmyatra divyā mūrchāvidhāyikāḥ |
hayamedhā hreṣiṇī vai prathamā parikīrtitā || 7 ||
[Analyze grammar]

agniṣṭomā tu cāgneyī dvitīyā parikīrtitā |
vājapeyā tṛtīyā tu śyenī sā parikīrtitā || 8 ||
[Analyze grammar]

rājasūyā rāṇikā sā caturthī parikīrtitā |
yavarātā vaṃśinī sā pañcamī parikīrtitā || 9 ||
[Analyze grammar]

jātaraupī suvarṇī sā ṣaṣṭhī mūrchā prakīrtitā |
gosavanā rāṃbhaṇī sā saptamī mūrchanā matā || 10 ||
[Analyze grammar]

jhaṃjhāvātī varṣiṇī sā'ṣṭamī vai mūrchanā matā |
brahmadānā garjinī sā navamī mūrchanā matā || 11 ||
[Analyze grammar]

prājāpatyā lālinī sā daśamī mūrchanā matā |
dāgayākṣī tu kṣautī saikadaśī mūrchanā matā || 12 ||
[Analyze grammar]

pānakrāntā bhaṣiṇī tu dvādaśī mūrchanā hi sā |
mṛgākrāntā citkarī sā trayodaśī hi mūrchanā || 13 ||
[Analyze grammar]

viṣṇukrāntā dhāriṇī sā caturdaśī hi mūrchanā |
santakokilikā conmādinī pañcadaśī tu sā || 14 ||
[Analyze grammar]

sūryakrāntā kālarohiṇikā ṣoḍaśī caiva sā |
sarvatobhadrikā modamādinī sāptadāśikī || 15 ||
[Analyze grammar]

pūrvabhadrā bālakaṇṭhī cāṣṭādaśī hi mūrchanā |
ālambuṣī hāṃsinī sā navadaśī hi mūrchanā || 16 ||
[Analyze grammar]

sāgarā vijayā kokilikī viśā manoharā |
nāradī mānavī ceti mūrchanāścaikaviṃśikī || 17 ||
[Analyze grammar]

anyāścāpi bhavantyeva gauṇyo vai mūrchanāḥ priye |
mānavyaścāpi pākṣiṇyaḥ pākṣavyaścāpyanekaśaḥ || 18 ||
[Analyze grammar]

sarvāstāḥ śāradā vetti sarasvatī ca bhāratī |
brāhmyo gāṇyaśca paryaścāpsaryo māyūrakīvidhāḥ || 19 ||
[Analyze grammar]

yākṣyaḥ kainnaryaśca hāṃsyo nāginyaścāpi vāḍavāḥ |
paitryo daivyastathā kṣautyastāḍinyo bhauṃkinīvidhāḥ || 20 ||
[Analyze grammar]

mainākyaḥ paikya evāpi śaukyaḥ kilāyikāstathā |
etā yathāyathaṃ buddhvā gāyikā gītimācaret || 1 ||
[Analyze grammar]

hrasvaṃ dīrghaṃ plutaṃ jñātvā svaraṃ gāne prayojayet |
atha tānān prayuñjīta pravāhe satataṃ muhuḥ || 22 ||
[Analyze grammar]

tānāḥ starā iti proktāḥ pravāhe kṣaṇayoginaḥ |
vibhidyante kṣaṇabhedāt sphoṭatānānuyāyinaḥ || 23 ||
[Analyze grammar]

brahmatānaḥ prathamastu garbhatāno dvitīyakaḥ |
vyajyaḥ sañcaraṇo'ṇuśca yogaścārohaṇastathā || 24 ||
[Analyze grammar]

tanuḥ puṣṭo viśālaśca vikāsaḥ stanapastathā |
kumāro vāmanaścāpi dvistaro vikṛtastathā || 25 ||
[Analyze grammar]

dṛḍho dugdhaḥ kalāpaścā''varttakaśca taraṃgakaḥ |
nimnaḥ samaścordhvakaśca tiryak tathaiva kātaraḥ || 26 ||
[Analyze grammar]

kalitaścāgritaścaiṣitaśca taptastu triṃśakaḥ |
śṛṃgī ca toraṇī staṃbhī muṣṇako līna ityapi || 27 ||
[Analyze grammar]

udbhavaścāṃkurakaśca granthikaḥ śākhikastathā |
bahumūlaśca hastaśca vartulaścocchrayastathā || 28 ||
[Analyze grammar]

śṛṃgo guruścāvaroho vegaḥ sthitirghaṭodaraḥ |
ete tānāstava proktā gauṇān tānāṃstathā śṛṇu || 29 ||
[Analyze grammar]

skandaḥ kākuḥ puṣkalaśca ropaḥ santārakastathā |
taraṇiḥ saṃgamaścāti vigamaḥ kṣepaṇo mṛdhaḥ || 30 ||
[Analyze grammar]

prokṣaṇo miśraṇaścāpi galikaḥ kartanastathā |
ullekhaśca rayaścāpi ṣoḍaśaḥ saprakīrtitaḥ || 31 ||
[Analyze grammar]

uccaraḥ śaśavinyāso lakṣadhārastu viṃśakaḥ |
sahāsavaḥ sahayāno nimnayānastathordhvagaḥ || 32 ||
[Analyze grammar]

garbhayānaḥ paryayaśca viparyayo'bhisañcaraḥ |
setubandho dhārabandhastriṃśo'yaṃ parikīrtitaḥ || 33 ||
[Analyze grammar]

agaḥ supto mūrchitaśca kampaḥ kūrdana itkṛtaḥ |
akṛtaḥ saṃhṛtaścāpi jīvanaśca videhakaḥ || 34 ||
[Analyze grammar]

uttārakastālavāso dvicatvāriṃśako mataḥ |
piṇḍakaḥ kīrṇako yukto bhaṃgī laharanāmakaḥ || 35 ||
[Analyze grammar]

samavāyo'nuvāyaścetyevaṃ tānā guṇātmakāḥ |
athā'nye tāratārādyāstāratamādayastathā || 36 ||
[Analyze grammar]

vidyante tānasantānā śaṃsarodanaharṣaṇā |
vibhinnabhāvukā lakṣmi tān jñātvā kīrtayettataḥ || 37 ||
[Analyze grammar]

sthānayatnān prakurvīta śvāsakramānuccāvacān |
hāvabhāvānugāṃścāpi dehaceṣṭāyutāṃstathā || 38 ||
[Analyze grammar]

aṃgaceṣṭāyutāṃścāpi pratyaṃgakarmayojitān |
āntarajñānasphurttyādiprayuktān kīrtayed rame || 39 ||
[Analyze grammar]

nāmānyetāni bhidyante kalpe kalpe caturyuge |
jānāmyetāni sarvāṇi tattvarūpā'bhidhānakaiḥ || 40 ||
[Analyze grammar]

purā śrīnārado yogī gītyarthaṃ māmupāgataḥ |
śrutaṃ sarvaṃ mayā tasya kintu nyūnāṃgakaṃ hi tat || 41 ||
[Analyze grammar]

mayā tadopadiṣṭaḥ sa śikṣaṇārthaṃ punaḥ punaḥ |
tava śiṣyo'bhavallakṣmi bhavatyā śikṣitaściram || 42 ||
[Analyze grammar]

sarvāṃgopāṃgasampūrṇaṃ cāgāyata puro mama |
bhavatyāḥ sannidhau lakṣmi brahmapriyāsabhāntare || 43 ||
[Analyze grammar]

koṭyarbudā'bjanārīṇāṃ garvaharo'bhavaddhi saḥ |
prasannena mayā nibhālitaḥ śrīnārado muniḥ || 44 ||
[Analyze grammar]

mama gāyakarūpaśca mayā naijīkṛtastataḥ |
vetsi tvaṃ sarvamevaitad yato nārāyaṇī hyasi || 45 ||
[Analyze grammar]

śāradā'pi tadā vāṇī śrutvā nāradagāyanam |
kṣaṇaṃ stabdhā'bhavattatra kā kathā cānyayoṣitām || 46 ||
[Analyze grammar]

dhūnayāmāsa bahudhā mastakaṃ rasavedinī |
sarasvatyaḥ samagrāścā'bhavan pramohitāḥ kṣaṇam || 47 ||
[Analyze grammar]

praśaṃsā'bhūdgurostatra lakṣmyāste bahudhā khalu |
nāradāya mayā tatrārpitaṃ satpāritoṣikam || 48 ||
[Analyze grammar]

cintāmaṇistathā hāraścakraṃ sudarśanaṃ mama |
śaktirmayā'rpitā divyā mamaiśvaryaviśeṣiṇī || 49 ||
[Analyze grammar]

tataḥ śrīnārado jātaścāvatāroṃ'śarūpakaḥ |
nārāyaṇo nārado vai kṛpayā nāvajāyata || 50 ||
[Analyze grammar]

sabhāyāṃ nāradaścāpi praśaśaṃsa kṛpāṃ tava |
yayā praśikṣitā vidyā tāṃ tvāṃ śaśaṃsa sarvathā || 51 ||
[Analyze grammar]

tata ārabhya patnyo me gītirītiḥ punaḥ punaḥ |
samabhyasan sakāśātte'psarasaścāpi padmaje || 52 ||
[Analyze grammar]

prāvartata tato vidyā saṃsāre bahudhā priye |
śaṃkaro vaiṣṇavo bhūtvā sakāśātte'vidat kalām || 53 ||
[Analyze grammar]

kīrtanasya tato nṛtyaṃ cakāra gītiśobhitam |
prasannena mayā tasmai dattaṃ yogavibhūṣaṇam || 54 ||
[Analyze grammar]

smara lakṣmi purā sarvaṃ bhavatyā yat pravidyate |
ityuktā ca prasasmāra sarvaṃ dadarśa cātmani || 55 ||
[Analyze grammar]

saṃgītaśālāṃ mahatīṃ sahasrayojanāyatām |
śrīpure caiśvare dhāmni bhinnakakṣāsahasrikām || 56 ||
[Analyze grammar]

dadarśa tatra cātmānaṃ sahasrarūpadhāriṇīm |
śikṣikāṃ śikṣaṇārūḍhām vādyasaṃgītakāriṇīm || 57 ||
[Analyze grammar]

śikṣyante tatra gopyaśca pārṣadānyaśca muktayaḥ |
brahmapriyāstatheśānyaśceśvarāṇyaśca kanyakāḥ || 58 ||
[Analyze grammar]

ālāpāṃstāḥ prakurvantyaḥ śikṣyante cāpsarogaṇāḥ |
devyaśca siddhayaścāpi yoginyaḥ śāradāgaṇāḥ || 59 ||
[Analyze grammar]

gāyatryaścāpi sāvitryo brāhmyaśca devakanyakāḥ |
gandharvyaścāpi yakṣāṇyaḥ kinnaryaśca parīgaṇāḥ || 60 ||
[Analyze grammar]

śiṣyante dhanadānārtho bhaktānyaḥ kaśyapātmajāḥ |
gandharvāstatra śikṣyante bahavaḥ pūrvasṛṣṭijāḥ || 61 ||
[Analyze grammar]

daityakumārikāścāpi dānavyo'suraputrikāḥ |
mānavyaścārṣya ākalpajīvinyaścāpi kanyakāḥ || 62 ||
[Analyze grammar]

śikṣyante gītaśālāyāṃ śikṣikāṃ ca nijāmapi |
nāgakanyāḥ samastāśca dadarśa śikṣaṇārthinīḥ || 63 ||
[Analyze grammar]

evaṃ vilokya sahasā divyavidyālayān svayam |
mahāścaryaṃ gatā tatra pūjitā sarvadaivataiḥ || 64 ||
[Analyze grammar]

sarvāsāṃ goravīsthāne sthitāṃ svāṃ kṛtakāriṇīm |
amanyatā'timānārhāṃ mahimānaṃ viveda ca || 65 ||
[Analyze grammar]

tatra patiṃ tu māṃ kṛṣṇaṃ gāyantaṃ gītikāmapi |
anādiśrīkṛṣṇanārāyaṇaṃ vīkṣya prabhuṃ nijam || 66 ||
[Analyze grammar]

utthāya pādayorlakṣmīḥ patitā vyājahāra ha |
namaste bhagavan kṛṣṇa svāṃ'ganānugrahānvita || 67 ||
[Analyze grammar]

kṛpāsindho hare kānta darśitaṃ me'tigauravam |
paśyāmi sarvamevaitat kṛpayā te janārdana || 68 ||
[Analyze grammar]

śrīpure'smi śikṣikā vai saṃgītagītikāriṇī |
yā yā nāryo narā loke gandharvā devayoṣitaḥ || 69 ||
[Analyze grammar]

śāradāśca sarasvatyaḥ śiṣyā me santi te khalu |
śikṣante koṭiśo mattaḥ sarvāḥ saṃgītamandire || 70 ||
[Analyze grammar]

matsvarūpāt prabhavanti svarā grāmāśca mūrchanāḥ |
brahmaṇyeva vilīyante yathā'haṃ hṛdaye sthitā || 71 ||
[Analyze grammar]

etat sarvaṃ mayi cāste gītīcchā vartate mama |
yadyājñā gāyanaṃ sarvāṃgopāṃgādisamanvitam || 72 ||
[Analyze grammar]

kartumicchāmi sarvābhiḥ sakhībhiḥ parameśvara |
ityuktaḥ śrīpatiścāhaṃ kamale'karaṇaṃ śubham || 73 ||
[Analyze grammar]

maṇḍapaṃ suviśālaṃ cāsanāni cāpyayojayam |
vāditrāṇi samāhṛtyā'sthāpayaṃ maṇḍape śubhe || 74 ||
[Analyze grammar]

lakṣmyādyāśca bhavatyo vai sarvā brahmapriyāḥ śubhāḥ |
āyayurmaṇḍape tatra yathāvatsthānamāsthitāḥ || 75 ||
[Analyze grammar]

cakruḥ saṃgītakaṃ lakṣmi prasanno'haṃ tato'bhavam |
varadānaṃ dadau cāpi bhūtale tu punaḥ punaḥ || 76 ||
[Analyze grammar]

kariṣyatha susaṃgītaṃ mama patnyo bhaviṣyatha |
itisatyena kamale cāśvapaṭṭasarovare || 77 ||
[Analyze grammar]

brahmapriyāḥ samastāśca haripriyāstathā striyāḥ |
kuṃkumavāpikākṣetre bhavatya santi matpriyāḥ || 78 ||
[Analyze grammar]

ityevaṃ jāyamānāyāṃ vārtāyāṃ divyadarśane |
tirobhavattadā sarvaṃ vyadṛśyatā'śvasārasam || 79 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ mandiraṃ kānakaṃ nijam |
yathāsthitāṃ mandire tāṃ svāṃ sakhīḥ kāntamityapi || 80 ||
[Analyze grammar]

vilokya mumude lakṣmīrmahāścaryaparā'bhavat |
harṣapūrṇā samutthāya śrīkṛṣṇaṃ puruṣottamam || 81 ||
[Analyze grammar]

āśliṣya saṃgītikāṃ ca pracakāra mudānvitā |
virarāma tato lakṣmīrnārāyaṇo haristadā || 82 ||
[Analyze grammar]

jalaṃ pātuṃ samīyeṣa lakṣmīrjalaṃ dadau tataḥ |
māṇikyāśrīḥ sumiṣṭānnaṃ cakre sūpaudanaṃ tathā || 83 ||
[Analyze grammar]

bubhuje śrīhariḥ kṛṣṇo nārāyaṇī jalaṃ dadau |
padmāvatī dadau tāmbūlakaṃ prajñā ca naktakam || 84 ||
[Analyze grammar]

virarāma prabhuḥ kṛṣṇaḥ paryaṃke svarṇanirmite |
pādasaṃvāhanaṃ cakre lakṣmīḥ padmāvatī tathā || 85 ||
[Analyze grammar]

prajñā ca māṇikī dehasaṃvāhanaṃ pracakratuḥ |
anyā brahmapriyāścāpi svasvagṛhe hariṃ patim || 86 ||
[Analyze grammar]

tathaiva sevayāmāsurharirviśrāntimāpa ha |
tataḥ sarvā jagṛhuśca prasādabhojanāni vai || 87 ||
[Analyze grammar]

jalapānāni cakruśca madhyāhne modamuttamam |
prāpuḥ patikṛpāleśaṃ gṛhakāryāṇi cakrire || 88 ||
[Analyze grammar]

ityevaṃ śivarājñīśri pūrvavṛttaṃ mayā tu te |
kathitaṃ sarvamevā'tra gītavādyādiyogajam || 89 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya smaraṇāt kīrtanādapi |
bhuktiṃ muktiṃ pralabheta sarvānandabhṛto bhavet || 90 ||
[Analyze grammar]

kīrtanaṃ ye kariṣyanti smṛtvā māṃ tvāṃ haripriyāḥ |
brahmapriyāstathā lakṣmi tariṣyanti na saṃśayaḥ || 91 ||
[Analyze grammar]

dehaṃ kṛtvā viyuktaṃ vai jñānena māyikaṃ tu yaḥ |
indriyāṇi pṛthakkṛtvā kṛtvā divyanavāni ca || 92 ||
[Analyze grammar]

āntarīṃ bhāvanāṃ divyāṃ kṛtvā dagdhvā ca vāsanām |
praṇavā'nvitasaṃgītaṃ mama divyacaritrakam || 93 ||
[Analyze grammar]

ātmanā brahmarūpeṇa yaḥ kariṣyati mānavaḥ |
devo daityo'thavā yakṣo rākṣaso'sura eva vā || 94 ||
[Analyze grammar]

sarpaḥ paśuḥ patatrī ca kinnaro guhyako'pi vā |
hutvā''tmānaṃ cidānande mayi yogaṃ vidhāya ca || 95 ||
[Analyze grammar]

nāmakīrtiṃ mama lakṣmi kariṣyanti tu ye'pare |
te sarve mama bhaktyaiva lapsyante paramaṃ padam || 96 ||
[Analyze grammar]

mama mūrteḥ smaraṇena kṛtaṃ kīrtanamalpakam |
divyaṃ prajāyate lakṣmi mokṣadaṃ pāpanāśakam || 97 ||
[Analyze grammar]

sarvātmanā mayā caikībhūya kuryāddhi kīrtanam |
saphalaṃ tad bhavedeva pūrṇānandapradāyakam || 98 ||
[Analyze grammar]

tīvravegavatāṃ tīvraphaladaṃ kīrtanaṃ mama |
nṛtyāmyahaṃ tadā lakṣmi yadā nṛtyanti gāyikāḥ || 99 ||
[Analyze grammar]

gāndharvaiḥ saha gāyāmi na māṃ paśyanti carmiṇaḥ |
pramodaṃ mama bhaktānāṃ vardhayāmyarjayāmi ca || 100 ||
[Analyze grammar]

snehaṃ pravardhya tānante nayāmi cā'kṣaraṃ padam |
prasahya te samāyānti na māṃ tyajanti kāmadam || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne saṃkīrtane saṃgītikāsvaragrāmamūrchanoddeśo lakṣmyāḥ saṃgītaśālādivyadarśanaṃ cetyādinirūpaṇanāmā pañcacatvāriṃśa |
dadhikaśatatamo'dhyāyaḥ || 145 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 145

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: