Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 143 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
parameśa kṛpāsindho kṛte dharmāḥ pṛthagvidhāḥ |
tretāyāṃ ca tato'pyanye bhavatā pūrvamīritāḥ || 1 ||
[Analyze grammar]

dvāpare kīdṛśāḥ santi yatra lokāśca śraddhayā |
pravartamānā dharmārthakāmamokṣān prayanti vai || 2 ||
[Analyze grammar]

mantrānnāmāni bhaktiṃ ca kurvāṇāste kathaṃvidhāḥ |
satyahīnā api muktiṃ vrajiṣyanti divaṃ ca vā || 3 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ satyadharmāstu muktidāḥ |
tretādharmāḥ svabhāvātta mahaiśvaryapradatvataḥ || 4 ||
[Analyze grammar]

pradadatyaiśvarān lokān bhaumavairājavaiṣṇavān |
dvāparasya vṛṣā lakṣmi nikṛṣṭā kalmaṣaspṛśaḥ || 5 ||
[Analyze grammar]

tannāśārthaṃ kṛṣṇarūpo bhavāmi dvāpare muhuḥ |
mama yogena pāpā vai taranti sādhusaṃgamāt || 6 ||
[Analyze grammar]

śṛṇu dvāparadharmāṇi hrāsaṃ gatāni pūrvataḥ |
yatra bhaktipradhānā vai taranti netare janāḥ || 7 ||
[Analyze grammar]

tretāsiddhayaḥ sarvāstu naśyanti dvāpare yuge |
lobhau dhairyarahitatvaṃ vāṇijyaṃ kapaṭānvitam || 8 ||
[Analyze grammar]

atattvaniścayaścāpi varṇānāṃ dhvaṃsa ityapi |
viparyayastu sarveṣu karmaṇāṃ svasvayoginām || 9 ||
[Analyze grammar]

yātrā vadhaḥ paro daṇḍo māno darpo balaṃ kṣatiḥ |
akṣamā ca rajastamo bhūyo dvāparake yuge || 10 ||
[Analyze grammar]

āśramāścāpi dharmārthāḥ saṃkīryante vṛṣā'varāḥ |
śrutiśāstreṣu vaimatyaṃ bahutarkakṛtārthatā || 11 ||
[Analyze grammar]

dvaidhamutpadyate tena niścayo nādhigamyate |
anirṇītārthayogena dharmatattvaṃ hasatyapi || 12 ||
[Analyze grammar]

vaimatyena kṛto dharmo vyākūlaścāvasīdati |
vedaścaturdhā kṛṣṇena vyāsena vyasyate tataḥ || 13 ||
[Analyze grammar]

ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ |
saṃhitā nūtanāścāpi jāyante tu maharṣibhiḥ || 14 ||
[Analyze grammar]

dvāpareṣu pravartante bhinnārthaistaiḥ svadarśanaiḥ |
evamādhvaryavaṃ karma prasthānairvividhaistataḥ || 15 ||
[Analyze grammar]

vikalpaiḥ saṃkṣayaiścāpi gauṇairmukhyaiḥ prakāṇḍakaiḥ |
vibhinnaguṇakaṃ tatra tatra deśe pravartate || 16 ||
[Analyze grammar]

evaṃ śraddhā ca viśvāso dhāraṇā bhāvanā'rhaṇā |
naśyanti kālayogena satyaṃ cāpi vinaśyati || 17 ||
[Analyze grammar]

niyāmyatvaṃ sthitiścātra nītirnaśyanti chadminī |
kāpaṭyaṃ cāpyasatyaṃ ca pratāritvaṃ vivardhate || 18 ||
[Analyze grammar]

evaṃ viparyayotpannā kudṛṣṭirdvāpare bhavet |
maraṇaṃ vighnajātāni jāyante ca muhurmuhuḥ || 19 ||
[Analyze grammar]

upadravā vyādhayaśca cintāścākasmikodbhavāḥ |
viṣayābhisandhayaśca jāyante dvāpare'dhikāḥ || 20 ||
[Analyze grammar]

vṛkṣagulmauṣadhayaśca prasahya tu yathābalam |
svakīyāśca prakurvanti prajāstu dvāpare tadā || 21 ||
[Analyze grammar]

oṣadhayo vilokyaitat praviṣṭāstu dharāṃ prati |
phālakṛṣṭāḥ prarohanti dvāpare vai tataḥ param || 22 ||
[Analyze grammar]

madhye tu dvāpare tatra nārohantyoṣadhīgaṇāḥ |
vinā bījaṃ tadā bījakṛṣiḥ samantato bhavet || 23 ||
[Analyze grammar]

bījaṃ mūlaṃ ca śākhāṃ ca kandaṃ daṇḍaṃ ca nālakam |
phalaṃ patraṃ mañjarīṃ ca granthiṃ tadaṃkuraṃ ca vā || 24 ||
[Analyze grammar]

jaṭāṃ tvacaṃ ca kāṇḍaṃ ca ropayanti tadā kṣitau |
tadvaṃśā oṣadhayastā jāyante dvāpare tataḥ || 25 ||
[Analyze grammar]

jīvikā tadadhīnā ca sarveṣāṃ jāyate tadā |
vyāpārāścauṣadhīnāṃ ca jāyante dvāpare tataḥ || 26 ||
[Analyze grammar]

anyathā jīvitaṃ tāsāṃ nāsti tretāyugātyaye |
vārtāvṛttiṃ kṛṣiṃ cāpi vāṇijyaṃ cāśrayanti te || 27 ||
[Analyze grammar]

hastodbhavā āpaścāpi bhavanti bhūkhanestadā |
kūpāśca dīrghikāścāpi pravartante tadā'bhitaḥ || 28 ||
[Analyze grammar]

svatvayuktā balinaśca prajāyante'dhipāstadā |
durbalā janahīnāśca svatvahīnā bhavanti ca || 29 ||
[Analyze grammar]

luṭyante balibhirvṛkṣavallīprabhṛtijīvikāḥ |
striyaḥ kṣetrāṇi putryaśca sutā dhanāni dhenavaḥ || 30 ||
[Analyze grammar]

maryādāyāḥ pratiṣṭhārthaṃ brahmā kṣatraṃ mahābalam |
kṣatāt trātuṃ prajāmūrdhni sthāpayatyeva bhūbhṛtam || 31 ||
[Analyze grammar]

varṇāśramapratiṣṭhāṃ ca karoti nirbhayāṃ tadā |
avṛṣṭirmaraṇaṃ vyādhiḥ pravartante'bhitastadā || 32 ||
[Analyze grammar]

dharmasargo yathā cāste tathā cā'dharmasargakaḥ |
samatulo dvāpare vai mānaveṣu pravartate || 33 ||
[Analyze grammar]

ardhadvāparaparyantaṃ tretādharmāḥ kvacit kvacit |
vidyante te'pi naśyanti dvāparārdhe gate sati || 34 ||
[Analyze grammar]

satyaṃ cānṛtasahitaṃ cā'steyaṃ steyamiśritam |
ahiṃsā hiṃsayā miśrā śīlaṃ duḥśīlayojitam || 35 ||
[Analyze grammar]

parigraho lobhayukto nītiranyāyasaṃspṛśā |
śaucaṃ cā'śaucasaṃspṛṣṭaṃ santoṣastṛṣṇikānvitaḥ || 36 ||
[Analyze grammar]

tapaḥ praśaṃsāsaṃbhinnaṃ svādhyāyo dhanakāmanaḥ |
īśadhyānaṃ kaṣṭanāśārthakaṃ bhaktirnijārthikī || 37 ||
[Analyze grammar]

sutadārādikaṃ cārdhasvārthaṃ cārdhavṛṣārthakam |
bhṛtyāstathāvidhāścārdhasvārthāścārdhaparārthakāḥ || 38 ||
[Analyze grammar]

rājāno'pi nijasyā'rdhasvārthāścārdhaparārthakāḥ |
ṛṣayopi tathā cārdhasvārthatapaḥparāyaṇāḥ || 39 ||
[Analyze grammar]

dvāpare samprajāyante sambandhāścārdhanaijikāḥ |
dharmakāryāṇi yajñāśca svārdhārthasādhakārthakāḥ || 40 ||
[Analyze grammar]

vṛṣṭyā cārdhaṃ kūpajalairardhaṃ bhojyānnamīyate |
dvāparottarabhāge vai niścitāyurna vidyate || 41 ||
[Analyze grammar]

vṛddhe jīvati putrādyā mriyante'rdhānṛtā yataḥ |
vṛkṣāścārdhāḥ phalantyeva vallikāśca striyastathā || 42 ||
[Analyze grammar]

puruṣāścārdhadhṛtayo bhavanti dvāparārdhake |
ardhaviśvāsino lokā mitho vyavaharanti ca || 43 ||
[Analyze grammar]

jāyamāne śubhe kārye tadarthaṃ phalati dhruvam |
nadīvegāstathārdhāpaḥ ṛtavaścārdhasatphalāḥ || 44 ||
[Analyze grammar]

tretārdhāyuṣyajanatāḥ kvacit kvacidbhavanti ca |
saṃkalpāt satyayuge vai sṛṣṭirasti sthale sthale || 45 ||
[Analyze grammar]

tretāyāṃ darśanāccāpi sṛṣṭirītiḥ pravartate |
tretānte sparśanāt sṛṣṭirdvāpare mithunādapi || 46 ||
[Analyze grammar]

dvāparārdhe gate sṛṣṭirmithunād viphalā kvacit |
evaṃ sarvā hi khanayo bījādhānyo bhavanti vai || 47 ||
[Analyze grammar]

puruṣā moghavīryāśca vāsanārdhapravartanāḥ |
viṣayārdhakṛtasnehāḥ pravartante'rdharāgataḥ || 48 ||
[Analyze grammar]

ardharugṇāḥ prajāścāpi balārdhavatya ityatha |
ardhahrasvāḥ pūrvataśca pravartante dvaye yuge || 49 ||
[Analyze grammar]

mantrāścārdhaṃ phalantyeva guravaścārdhabodhinaḥ |
dānaṃ vrataṃ dayā dharmaścārdhabhāvaṃ bhajanti vai || 50 ||
[Analyze grammar]

śiṣyāścārdhanideśasthā vartante'rdhasvamāninaḥ |
nāryaścārdhaṃ pātivratyaṃ samāsthāya vadhūṭikāḥ || 51 ||
[Analyze grammar]

kuṭumbaṃ sarvamevā'tra dvāpare'rdhārthasādhakam |
āśramāścā'rdhavṛṣiṇo varṇāścārdhanijaprathāḥ || 52 ||
[Analyze grammar]

devāścārdhaphaladāśca svāmino'rdhasurakṣiṇaḥ |
yuddheṣu cārdhavijayaścārdhabhaṭāḥ ṛtaṃjayāḥ || 53 ||
[Analyze grammar]

pradhānāścārdhagauṇāśca rājyaṃ cārdhaṃ prakāśate |
bhāgyaṃ cārdhaṃ phalatyeva nirṇayo'rdhaṛtaṃbharaḥ || 54 ||
[Analyze grammar]

ardharasāḥ prajāyante pūrṇarasāḍhyamūlinaḥ |
dvāpare śapathāścāpi lakṣmi cārdhayathārthakāḥ || 55 ||
[Analyze grammar]

vacanāni śreṣṭhināṃ ca tathaivā'rdhasthirāṇi ca |
viśvāso mahatāṃ cāpi tathaivārdhakṛtāspadaḥ || 56 ||
[Analyze grammar]

satyalokāddhi siddhanāmardhāḥ sarvatra gāminaḥ |
pitaraścāpi tadvacca bhavanti cārdhagāminaḥ || 57 ||
[Analyze grammar]

surāścāpi tathā bhūmau samāyāntyardhasaṃkhyayā |
pātālādisthitāścāpi tathaivā'rdhavihāriṇaḥ || 58 ||
[Analyze grammar]

aśaktāḥ sarvaśastatra dvāpare'rdhaprajā rame |
oṣadhayaścārdhabalā bhiṣajo'rdhaparīkṣakāḥ || 59 ||
[Analyze grammar]

daivajñāścārdhaboddhāraścikitsā'rdhāścikitsakāḥ |
yantratantrāṇi cārdhāni tathā'rdhakāryadāni vai || 60 ||
[Analyze grammar]

madhye bhagnāni jāyante'ntarāle lambayanti ca |
vārdhakyā'dārḍhyabhāve'pi kṣīṇadarśanaśaktayaḥ || 61 ||
[Analyze grammar]

kṣīṇādānagatiprāyāḥ kṣīṇānandā bhavanti ca |
kṣīṇaśravaṇasparśādyāḥ kṣīṇāsvādanagandhinaḥ || 62 ||
[Analyze grammar]

kṣīṇasattvārdhabalino dvāpare saṃbhavanti ca |
satyagṛhaṃ surā''vāsā gurukulāni dhārmikā || 63 ||
[Analyze grammar]

prāyaśo'rdhaṃ vinaśyanti dvāpare'rdhe gate kṣitau |
yajñaśālā utsavāśca devālayāśca sādhavaḥ || 64 ||
[Analyze grammar]

satyamānasaratnāni satyatīrthāni yāni ca |
ardhaṃ tāni vinaśyanti dvāpare'rdhe gate kṣitau || 65 ||
[Analyze grammar]

pavitratā'rdhanāśā ca spṛśyā'spṛśyā'rdhanāśanam |
vandyā'vandyārdhanāśaśca pūjyapūjārdhanāśanam || 66 ||
[Analyze grammar]

bhogyabhogārdhanāśaśca peyapānārdhanāśanam |
dhyeyadhyānārdhanāśaśca dvāpare'rdhe gate kṣitau || 67 ||
[Analyze grammar]

puruṣārthā'rdhanāśaśca kalpitārdhavināśanam |
dārḍhyaṃ cārdhāstitvaphalaṃ prāraॆbhāścārdhagocarāḥ || 68 ||
[Analyze grammar]

medhā cārdhavicārā ca yatnaścārdhaphalāvahaḥ |
mitrāṇi cārdhabhāvāni dāsyaṃ cārdhaṃ pravartate || 69 ||
[Analyze grammar]

paśavaścārdhaviśvāsāḥ pakṣiṇaścārdhasevinaḥ |
bhāṣāṇāmardhavijñānaṃ dvāpare'rdhe gate bhavet || 70 ||
[Analyze grammar]

ardhākarṣaṇarūpāṇi cārdhākarṣaṇaśaktayaḥ |
snehāspadādi cārdhāni dvāparerdhe gate kṣitau || 71 ||
[Analyze grammar]

rājyadaṇḍairniyamitāḥ prajāstiṣṭhanti nītigāḥ |
prakāśaṃ cārdhamevā'pi karma tatkarma gaṇyate || 72 ||
[Analyze grammar]

pracchannaṃ gaṇyate naiva cārdhaṃ dvāparibhirjanaiḥ |
daivabhayaṃ prayātyeva dvāpare'rdhaṃ prajāsu vai || 73 ||
[Analyze grammar]

pāpabhayaṃ tathā cārdhaṃ gaṇyate naiva tadyuge |
drohabhayaṃ tathā mithyābhayaṃ cārdhaṃ na gaṇyate || 74 ||
[Analyze grammar]

asatkarmabhayaṃ naiva gaṇyate'ghaṃ na manyate |
ardhamevaṃ jāyate vai dvāpare'rdhe hi padmaje || 75 ||
[Analyze grammar]

taṃ raścottarakāle tu tryaṃśaṃ satyaṃ prajīvati |
tribhāgāścāpi satyādernaśyantyeva dvaye'ntime || 76 ||
[Analyze grammar]

dvāpare'nte caturthāṃ'śā''yuṣyavanto hi dehinaḥ |
sahasrārdhaṃ samāraṃbhe tadardhaṃ madhyadvāpare || 77 ||
[Analyze grammar]

tadardhaṃ tryaṃśake yāte caturthāṃśe tadardhakam |
āyurvai hrāsamāpannaṃ sarveṣāṃ dehināṃ rame || 78 ||
[Analyze grammar]

aṣṭatālā mānavā vai satye bhavanti cocchritāḥ |
tretāyāṃ te ṣaṭṭālordhvā dvāparaṃ caturūrdhvakāḥ || 79 ||
[Analyze grammar]

dvāparārdhe tadardhāśca tato'rdhā daśahastakāḥ |
vṛkṣāścaturguṇordhvāśca hastinaśca drumārdhakāḥ || 80 ||
[Analyze grammar]

hastyardhordhvā ghoṭakāśca tadasamā govṛṣādayaḥ |
dvāpare te bhavantyeva bale tryaṃśavivarjitāḥ || 81 ||
[Analyze grammar]

dvāparānte nirbalāśca prāraṃbhāccaturaṃśinaḥ |
siddhimantastu ye santi te bhavantyūrdhadīrghakāḥ || 82 ||
[Analyze grammar]

punarhrasvāḥ svalpadehāstato'lpaparīṇāhakāḥ |
bhojanaṃ tu daśamāṇaṃ pañcamāṇaṃ tato'rdhakam || 83 ||
[Analyze grammar]

māṇamātraṃ tadardhaṃ ca dvāparānte bhavettadā |
divase tu pravāso vai satyayuge'mbare'sti ca || 84 ||
[Analyze grammar]

caturdaśasu lokeṣu pṛthvyāṃ dvīpāntare'pi ca |
tretāyāṃ tu pravāso vai vimānāpekṣa eva ha || 85 ||
[Analyze grammar]

divase ca tadā yānti mānavāḥ śatayojanam |
dvāpare tu tadardhaṃ ca dvāparārdhe tadardhakam || 86 ||
[Analyze grammar]

dvāparānte tadardhaṃ ca tato'rdhaṃ ca tataḥ param |
evaṃ hrasvaśarīrāṇāṃ pādakramo vikuñcitaḥ || 87 ||
[Analyze grammar]

prāṇāyāmairvinā teṣāṃ vyomagatirna vidyate |
bhvādhārā bhūnivāsaśca bhūkramā bhūprabhojinaḥ || 88 ||
[Analyze grammar]

evaṃ bhūmātarastatra dvāparānte prajā rame |
kṣudhātṛṣātitāpāḍhyā dvāpare'nte janā rame || 89 ||
[Analyze grammar]

asadāḍhyāḥ śāṭhyayuktāḥ svārthā'haṃkārasaṃbhṛtāḥ |
kalmaṣairbahubhiryuktā jāyante dvāpare'ntake || 90 ||
[Analyze grammar]

kṣudracittā dhairyahīnā gāmbhīryavarjitāstathā |
jāyante mānavā lakṣmi dvāpare'nte samastataḥ || 91 ||
[Analyze grammar]

striyaḥ śrīvarjitāścāpi maryādā'rdhavihantrikāḥ |
nijārdhasvatvamamatā'haṃkāragarvitāstathā || 92 ||
[Analyze grammar]

bhavantyeva kleśadāśca tathā'rdhadharmavarjitāḥ |
śriyastato varjayanti lakṣmyo viyanti tadgṛhāt || 93 ||
[Analyze grammar]

sampadaścāpasaranti ṛddhayo'pasaranti ca |
śiṣṭāśca sampadābhāsā bhavanti vai kusampadaḥ || 94 ||
[Analyze grammar]

janāḥ śiṣṭāḥ svaśiṣṭatvaṃ tyajanti dvāpare'rdhakam |
dvāparānte na śiṣṭatvaṃ kalmaṣairhanyate hi tat || 95 ||
[Analyze grammar]

kālaścāpi purā yaḥ sa kleśārdhātmā pravartate |
kāladūtā bhavaneṣu parābhavanti mānavān || 96 ||
[Analyze grammar]

vahnayo vāmabhāgārdhaṃ gatvā yānti pradakṣiṇam |
dvāpare'nte'rpitaṃ dravyaṃ pūjārthaṃ līyate'rdhakam || 97 ||
[Analyze grammar]

naijaṃ sarvaṃ bhaved dvedhā paraṃ śreṣṭhaṃ parārthakam |
parabhāvena sambhinnaṃ cittaṃ naijaṃ hi dvāparam || 98 ||
[Analyze grammar]

evaṃ lakṣmi vividhān vai dharmān śrayanti mānavāḥ |
pāpaṃ cārdhaṃ tathā cārdhaṃ puṇyaṃ kurvanti tatprajāḥ || 99 ||
[Analyze grammar]

arthaṃ kāmaṃ cehamānāḥ prajā hrāsaṃ vrajantyapi |
tatra mantraṃ japenme ca gāyatryākhyaṃ nirantaram || 100 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ śrīghanaśyāmāya vidmahe |
nīlakaṇṭhāya dhīmahi tanno hariḥ pracodayāt || 101 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ śrībālakṛṣṇāya vidmahe |
anādikṛṣṇāya dhīmahi tannaḥ kṛṣṇaḥ pracodayāt || 102 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ śrīnārāṇāya vidmahe |
vāsudevāya dhīmahi tanno viṣṇuḥ pracodayāt || 103 ||
[Analyze grammar]

oṃ śrībrahmapriyāvallabhāya svāhā namaḥ japet |
oṃśrīharipriyāvallabhāya namaḥ japet tathā || 104 ||
[Analyze grammar]

ṣaṭlakṣajapakartā vai taratyeva bhavārṇavāt |
dvāpare mantramenaṃ vai tato japet pramuktaye || 1051 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa kṛṣṇa śriyaḥpate |
rādhāpate parabrahma gopīpate jayāpate || 106 ||
[Analyze grammar]

lalitāśrīpate prajñāpate padmāvatīpate |
sukhadāśrīpate lakṣmīpate śrīmāṇikīpate || 107 ||
[Analyze grammar]

haṃsagaruḍavāraṇaturagādhipate prabho |
satāṃpate satīsādhvīpate sarvapate vibho || 108 ||
[Analyze grammar]

bhagavan puṇḍarīkākṣa tārayā'smān bhavārṇavāt |
dvāparād ghorarūpādvai cāntimasamayātmakāt || 109 ||
[Analyze grammar]

ityarthayed bhagavantaṃ parameśaṃ sanātanam |
pūjayenmāṃ dhārayecca hṛdaye mayi cārpayet || 110 ||
[Analyze grammar]

evaṃ mokṣaṃ dvāpare'nte cāpnuyurmānavā rame |
paṭhanācchravaṇāccāpi saṃhitāyā mamāpi ca || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne dvāparayugadharmakarmasvabhāvāstathāvidhamānavānāṃ mokṣārthaṃ mantrādibhajanapradarśanamitinirūpaṇanāmā tricatvāriṃśadadhikaśatatamo'dhyāyaḥ || 143 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 143

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: