Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 142 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
nārāyaṇa jagatkānta sarvarakṣaka sarvaga |
kathaṃ trikālajaṃ mṛtyuṃ jayati mānavo bhuvi || 1 ||
[Analyze grammar]

mṛtyuraniparāvṛtto balavān kena vāryate |
kena rūpeṇa vā mṛtyurmānavān paridhāvati || 2 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu śrīśivarājñīśri nārāyaṇīrame'pi ca |
lakṣmi samudraje cāpi śṛṇu cākṣaramāṇiki || 3 ||
[Analyze grammar]

garuḍo mama bhakto vai samāsīno'bhavadgṛhe |
japan mālāṃ mama dhyāyan manmūrtiṃ divyarūpiṇīm || 4 ||
[Analyze grammar]

pṛṣṭastadā janakena kaśyapena suto nijaḥ |
kathaṃ putra mahābhakta yogin mṛtyurnivartate || 5 ||
[Analyze grammar]

kena rūpeṇa mṛtyurvai samāyāti haratyapi |
kathaṃ niḥsparśanaṃ tasya dehinastviha caryate || 6 ||
[Analyze grammar]

śrutvā pakṣī ca pitaraṃ samuvāca vadāmi tat |
bhaktyā nivartate mṛtyurāśrayātparamātmanaḥ || 7 ||
[Analyze grammar]

daṇḍī śastradharo bhikṣurnagnādiḥ kāladūtakaḥ |
samāyāti varṣma dhṛtvā taddaṃśena na jīvati || 8 ||
[Analyze grammar]

citāvalmīkaśailādau kūpe ca vivare taroḥ |
daṃśe daṃṣṭrātrayaṃ lagnaṃ daṣṭo dehī na jīvati || 9 ||
[Analyze grammar]

ṣaṣṭhyāṃ ca karkaṭe meṣe mūlā''śleṣāmaghādiṣu |
kakṣāśroṇigale sandhau śaṃkhakarṇodarādiṣu || 10 ||
[Analyze grammar]

vaktre bāhau ca grīvāyāṃ pṛṣṭhe daṣṭo na śrīpati |
śeṣo'rkaḥ phaṇipaścandrastakṣako bhauma īritaḥ || 11 ||
[Analyze grammar]

karkoṭo jño guruḥ padmo mahāpadmastu bhārgavaḥ |
śaṃkhaḥ śanaiścaro rāhuḥ kulikaśceti te grahāḥ || 12 ||
[Analyze grammar]

tattadgraheṣu tajjātisarpadaṣṭo na jīvati |
pādāṃ'guṣṭhaḥ pratipadaḥ syāt pādapṛṣṭhau dvitīyakā || 13 ||
[Analyze grammar]

gulphau nu vai tṛtīyā syājjānunī ca caturthikā |
liṃgaṃ bhagaṃ pañcamīti nābhiḥ ṣaṣṭhīstithirmatā || 14 ||
[Analyze grammar]

hṛdayaṃ saptamī proktā stanau cāṣṭamikādinam |
kaṇṭhastu navamī proktā daśamī nāsikāpuṭau || 15 ||
[Analyze grammar]

netre caikādaśī bodhyā karṇau dvādaśikā matā |
bhruvau trayodaśīrūpe śaṃkhaścaturdaśī matā || 16 ||
[Analyze grammar]

mastakaṃ pañcadaśikā tattithau tatsthale daśet |
tadā kālakavalena daṣṭo dehī na jīvati || 17 ||
[Analyze grammar]

puṃso dakṣiṇabhāge tu nāryā vāme tvidaṃ matam |
etādṛśakṣaṇe daṣṭā na jīvanti kadācana || 18 ||
[Analyze grammar]

kintu oṃ garuḍa svāhā japellakṣapravartanam |
japan spṛśetpadāṃguṣṭhe tale pṛṣṭhe ca gulphake || 19 ||
[Analyze grammar]

jaṃghāyāṃ jānubhāge ca sakthnoliṃge bhage kaṭau |
jaghane nābhideśe ca nitambe codare hṛdi || 20 ||
[Analyze grammar]

stanayoḥ pārśvadeśe ca bāhvośca karayostale |
aṃguliṣu kaphoṇe ca kaṇṭhe gale kṛkāṭake || 21 ||
[Analyze grammar]

hanau mukhe gaṇḍake ca nāsāyāṃ ca kapolake |
karṇayoḥ karṇapṛṣṭhe ca lalāṭe netrayorbhruvoḥ || 22 ||
[Analyze grammar]

kapāle mastake cāpi śikhāyāṃ vinyasenmuhuḥ |
sa eva garuḍo dehī jāyate mantramantraṇāt || 23 ||
[Analyze grammar]

nākramanti ca tacchāyāṃ svapne'pi viṣapannagāḥ |
kālarūpāścāpi sarpāstadbhayād vidravanti vai || 24 ||
[Analyze grammar]

viṣaṃ mantrasya vinyāsāt sarvaṃ naśyati līyate |
oṃ śeṣeśvara nāginīpate garuḍapṛṣṭhaga || 25 ||
[Analyze grammar]

āstīkavākphalada śrīhare viṣiviṣaṃ hara |
itimantraṃ lakṣavāraṃ japet siddho bhavettataḥ || 26 ||
[Analyze grammar]

prayuñjīta mahākālo'pyapi dūrāyate bhayāt |
mamā'nādikṛṣṇanārāyaṇanāmajapāttadā || 27 ||
[Analyze grammar]

mahākālo'pi saṃyāti viprakṛṣṭo bhayānmama |
jīvā'yogyo'pi dehyatra jīvatyeva na saṃśayaḥ || 28 ||
[Analyze grammar]

śrīdharasyā'rcanaṃ kuryāt parivārānvitasya me |
dhyātvā''tmānaṃ śrīdharākhyaṃ śaṃkhacakragadādharam || 29 ||
[Analyze grammar]

oṃ śrīmate puruṣottamāya namaḥ parātmane |
akṣarāya namaśceti māṇikyāyai namo namaḥ || 30 ||
[Analyze grammar]

padmāvatyai jayāyai ca lalitāyai namo namaḥ |
sukhadāyai ca prajñāyai lakṣmyai cāpi namo namaḥ || 31 ||
[Analyze grammar]

rādhikāyai kriyāyai ca jñānāyai ca namo namaḥ |
icchāyai kamalāyai ca mahālakṣmyai namo namaḥ || 32 ||
[Analyze grammar]

oṃ hrīṃ śrīdharāyāpi viṣṇave me namo namaḥ |
abhiṣekaṃ tathā vastraṃ tato yajñopavītakam || 33 ||
[Analyze grammar]

gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ pradakṣiṇam |
dadyājjapenmanuṃ me ca dhyāyenmāṃ ca hṛdi sthitam || 34 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaṃ koṭisūryasamaprabham |
prasannavadanaṃ saumyaṃ sphuranmukuṭakuṇḍalam || 35 ||
[Analyze grammar]

kirīṭinamudārāṃgaṃ vanamālāvibhūṣitam |
parabrahmasvarūpaṃ me cintayecchobhanaṃ param || 36 ||
[Analyze grammar]

śrīnivāsāya kṛṣṇāya namaḥ śrīpataye namaḥ |
śrīdharāya saśārṅgāya śrīpradāya namo namaḥ || 37 ||
[Analyze grammar]

śrīvallabhāya śāntāya śrīmate te namo namaḥ |
śrīparvatanivāsāya namaḥ śreyaskarāya ca || 38 ||
[Analyze grammar]

śreyasāmpataye cāpi śrīviśrāmāya te namaḥ |
namaḥ śreyaḥsvarūpāya śrīkarāya namo namaḥ || 39 ||
[Analyze grammar]

śriyā sākaṃ śayānāya śaraṇyāya namo namaḥ |
puṣpāñjaliṃ tato datvā śrīśvaraṃ vai visarjayet || 40 ||
[Analyze grammar]

evaṃ pūjāprakartā ca nirviṣo jāyate dhruvam |
sa vidhūyeta pāpāni me prayāti paraṃ padam || 41 ||
[Analyze grammar]

oṃ śrīṃ hrīṃ śrīdharāya śrīviṣṇave jiṣṇave namaḥ |
sarvavyādhiharaścāyaṃ sarvapīḍāharo manuḥ || 42 ||
[Analyze grammar]

sarvapāpaharaścāpi bhuktimuktipradāyakaḥ |
sarvagaralasaṃhartā hyabhicāravināśakaḥ || 43 ||
[Analyze grammar]

sarveṣṭapūrakaścāpi mama dhāmaprado'pi ca |
matsvarūpaḥ svayaṃ bhūtvā japejjīvenna saṃśayaḥ || 44 ||
[Analyze grammar]

yanmāse yadṛtau yaśca sūryeṇa saha bhogavān |
sarpo'pi vartate tasya nāmnā śapathamādiśet || 45 ||
[Analyze grammar]

tena sarpaviṣaṃ tūrṇaṃ śāmyatyeva na saṃśayaḥ |
śṛṇu lakṣmi kathayāmi māsasarpārkaprabhṛtīn || 46 ||
[Analyze grammar]

saptakaṃ saha vasati vyūhaṃ sūryātmano hareḥ |
ekaḥ sūryaḥ kriyākalpairbahudhā varṇyate tathā || 47 ||
[Analyze grammar]

dhātā sūryo'psarā puñjikasthalī hetirākṣasaḥ |
nāgo vāsukī rathakṛdyakṣaḥ pulastyaṛṣīśvaraḥ || 48 ||
[Analyze grammar]

tumburuścāpi gandharvaścaitre'nuvartayanti te |
sūryo'ryamā'psarā puñjikasthalī hetirākṣasaḥ || 49 ||
[Analyze grammar]

nāgaḥ kacchanīro'thaujā yakṣaḥ pulaho vai ṛṣiḥ |
nāradaścāpi gandharvo vaiśākhe vartayanti te || 50 ||
[Analyze grammar]

mitraḥ sūryo'psarā menakā pauruṣeyarākṣasaḥ |
nāgastakṣako rathasvano yakṣo'triḥ ṛṣistathā || 51 ||
[Analyze grammar]

hāhā caivāpi gandharvo jyeṣṭhe'nuvartayanti te |
varuṇaḥ sūryo'psarā raṃbhā citrasvanastu rākṣasaḥ || 52 ||
[Analyze grammar]

śukro nāgaḥ sahajanyo yakṣo vaśiṣṭhakaḥ ṛṣiḥ |
hūhūścaivāpi gandharvaścāṣāḍhe vartayanti te || 53 ||
[Analyze grammar]

indraḥ sūryo'psarā pramlocā varyo rākṣasastathā |
nāga elāpatraḥ śrotrā yakṣo'ṅgirāḥ ṛṣistathā || 54 ||
[Analyze grammar]

viśvāvasuśca gandharvaḥ śrāvaṇe vartayanti te |
vivasvān sūryo'psarā'numlocā vyāghrastu rākṣasaḥ || 55 ||
[Analyze grammar]

śaṃkhapālo nāga āsāraṇo yakṣo bhṛguḥ ṛṣiḥ |
ugrasenastu gandharvo bhādrapade bhavanti te || 56 ||
[Analyze grammar]

pūṣā sūryo'psarā ghṛtācī vāto rākṣasastathā |
nāgo dhanañjayo yakṣaḥ surucirgautamaḥ ṛṣiḥ || 57 ||
[Analyze grammar]

suṣeṇaśceti gandharvo māghamāse bhavanti te |
parjanyo'rko'psarā senajitī varcāstu rākṣasaḥ || 58 ||
[Analyze grammar]

nāga airāvato yakṣaḥ ṛturbhāradvājaḥ ṛṣiḥ |
viśvo gandharva ityete phālgune'nuvrajanti vai || 59 ||
[Analyze grammar]

aṃśuḥ sūryo'psarā corvaśī vidyucchatrurākṣasaḥ |
nāgo mahāśaṃkhastārkṣyo yakṣaśca kaśyapaḥ ṛṣiḥ || 60 ||
[Analyze grammar]

ṛtusenaśca gandharvo mārgaśīrṣe bhavanti te |
bhagaḥ sūryaḥ pūrvacitirapsarāḥ sphūrjarākṣasaḥ || 61 ||
[Analyze grammar]

nāgaḥ karkoṭaka ūrṇo yakṣa āyuḥ ṛṣistathā |
ariṣṭanemirgandharvaḥ pauṣe'nuvartayanti te || 62 ||
[Analyze grammar]

tvaṣṭā sūryo'psarāstilottamā brahmāpetarakṣaḥ |
nāgaḥ kambalaḥ śatajidyakṣo jamadagniḥ ṛṣiḥ || 63 ||
[Analyze grammar]

dhṛtarāṣṭrastu gandharvaścāśvine vartayanti te |
viṣṇuḥ sūryo'psaro raṃbhā makhāpetastu rākṣasaḥ || 64 ||
[Analyze grammar]

nāgo'śvataro yakṣaḥ satyajidviśvāmitraḥ ṛṣiḥ |
sūryavarcāstu gandharvaḥ kārtike vartayanti te || 65 ||
[Analyze grammar]

sthānābhimānino hyete gaṇā dvādaśasaptakāḥ |
sūryā bhinnāni tejāṃsi pākān praracayanti ca || 66 ||
[Analyze grammar]

apsarasaśca gandharvā nṛtyagītiṃ caranti vai |
vidyāgrāmaṇito yakṣā rathaṃ saṃyojayantyapi || 67 ||
[Analyze grammar]

sarpāste rajjavo bhūtvā yanti vai rathabandhanam |
rākṣasāḥ pṛṣṭhato yāntaḥ prerayanti rathaṃ khalu || 68 ||
[Analyze grammar]

ṛṣayo vedamantraiśca stuvanti rathinaṃ prabhum |
vālakhilyādayaste vai cāstaṃ prati nayantyapi || 69 ||
[Analyze grammar]

eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ |
yathāyogaṃ yathādharmaṃ yathātattvaṃ yathābalam || 70 ||
[Analyze grammar]

tathā tapatyasau sūryasteṣāmiddhastu tejasā |
bhūtānāmaśubhaṃ sarvaṃ vyapohati svatejasā || 71 ||
[Analyze grammar]

mānavānāṃ śubhairetairhriyate duritantu vai |
duritaṃ śubhacārāṇāṃ vyapohati mamājñayā || 72 ||
[Analyze grammar]

tapantaśca japantaśca hlādayantaśca vai prajāḥ |
gopāyanti sma bhūtāni cehante hyanukampayā || 73 ||
[Analyze grammar]

tasmāllakṣmi smṛtāḥ sūryā rakṣanti dinakālataḥ |
apsarasaśconmādanavibhramād rakṣayanti ca || 74 ||
[Analyze grammar]

rākṣasā niśi rakṣaughai rakṣanti duṣṭakālataḥ |
nāgā nāgaviṣādyaiśca rakṣanti pūjitāstadā || 75 ||
[Analyze grammar]

yakṣā rakṣanti ca yakṣavāsādyairvivaraiḥ sadā |
ṛṣayastapasā mantrai rakṣanti pūjitāśca te || 76 ||
[Analyze grammar]

gandharvāḥ pūjitā lokān rakṣanti sampadāmpradāḥ |
evaṃ kālamayāḥ sarve svasvakālena yojitāḥ || 77 ||
[Analyze grammar]

pūjitā vanditāścāpi prasannā rakṣayanti te |
atha lakṣmi kathayāmi mantraṃ mṛtyuñjayaṃ varam || 78 ||
[Analyze grammar]

yena mṛtyurbhavejjanmavatā japtena sañcitaḥ |
ahaṃ nārāyaṇo'nādiḥ parameśo'sti madvapuḥ || 79 ||
[Analyze grammar]

mahākālo mama śaktistatputrī mṛtyureva ha |
mamaiśvaryasya putrī sā mṛtyurmayā vinirmitā || 80 ||
[Analyze grammar]

kālajidahaṃ bhagavān mṛtyujidahaṃ mādhavaḥ |
mama nāma japennityaṃ mṛtyuñjayeti vai naman || 81 ||
[Analyze grammar]

oṃ namo mṛtyuñjayāya svāhā japedaharniśam |
tena mṛtyuḥ svayaṃ tasmānnivartate na saṃśayaḥ || 82 ||
[Analyze grammar]

duḥsvapnāni praṇaśyanti duṣṭāri śakunānyapi |
duṣṭagrahā nivartante durbhāgyaṃ līyate'pi ca || 83 ||
[Analyze grammar]

mahābhayaṃ vilīyeta cetayo yanti vai layam |
upadravāḥ praṇaśyanti daivāśca bhautikāśca ye || 84 ||
[Analyze grammar]

ādhyātmikā vyādhayaścādhayo naśyantyupādhayaḥ |
ākasmikāni duḥkhāni vilīyante dravanti ca || 85 ||
[Analyze grammar]

yatrā'haṃ tatra vai nāsti duḥkhaṃ manāk kuto'ti ca |
smṛto'haṃ satataṃ lakṣmi pūjito'haṃ vasāmi ca || 86 ||
[Analyze grammar]

hṛdaye tatra cānandaḥ śāśvato vai mayā saha |
bhavatyeva hi bhaktānāṃ yatra śrīstatra modanam || 87 ||
[Analyze grammar]

ahaṃ tvaṃ cākṣaraṃ brahma muktā vasanti taddhṛdi |
kālo mṛtyuśca pāpāni pāvanāni hi tatra tu || 88 ||
[Analyze grammar]

sukhadānyeva jāyante sadbhāgyāni bhavanti ca |
abhaktasyaiva loke'tra pīḍā grahādisaṃbhavā || 89 ||
[Analyze grammar]

nāgādisaṃbhavā cāpi duḥkhadāridryasaṃbhavā |
anāśritānāṃ duṣṭāśca bhavanti pīḍakā rame || 90 ||
[Analyze grammar]

mamā''śritebhyastvaritaṃ palāyante hi pīḍakāḥ |
yamadūtāḥ palāyante nimittāni ca mṛtyavaḥ || 91 ||
[Analyze grammar]

ātmānamātmanā sākaṃ yojayed bhaktivarmakaḥ |
antarātmātmako bhūtvā tādātmyenā''sthito bhavet || 92 ||
[Analyze grammar]

karmaṇā manasā vācā dehenendriyadhārayā |
mama tādātmyamāptasya kālagandho na vartate || 93 ||
[Analyze grammar]

māyāgandho na cā''ste'sya mṛtyugandhastataḥ kutaḥ |
modate mama pārśve'yaṃ mamāṃśo mamatāṃ gataḥ || 94 ||
[Analyze grammar]

yathā śrīmordate loke ramā lakṣmīḥ pramodate |
ananto modate yadvad garuḍo'pi pramodate || 95 ||
[Analyze grammar]

sanatkumāraḥ satataṃ śaṃkaro modate yathā |
yathā viṣṇurmodate ca nārāyaṇaḥ pramodate || 96 ||
[Analyze grammar]

naro nārāyaṇaścāpi hariḥkṛṣṇo'pi modate |
tathā pramodate bhaktaḥ kālapāśavivarjitaḥ || 97 ||
[Analyze grammar]

nārī nāmajapā yā sā māṇikyā sadṛśī bhavet |
māṇikyāśrīḥ sadā'dhiṣṭhānātmikā mama padmaje || 98 ||
[Analyze grammar]

yatrā'haṃ tatra sarvāṇyaiśvaryāṇi mama santi hi |
kālamāyādike tatra karma duḥkhaṃ na vidyate || 99 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇāya oṃ namo namaḥ |
ityevaṃ japato lakṣmi pātakaṃ na spṛśet kvacit || 100 ||
[Analyze grammar]

ityuktaṃ me mantrabalaṃ bādhyate durlabhaṃ balāt |
mama nāmabalaṃ sarvabalādhikaṃ pravidyate || 101 ||
[Analyze grammar]

mama mūrtibalaṃ sarvabalādhikaṃ sadā priye |
madbalaṃ cāpi sarvebhyo balebhyo'dhikameva ha || 102 ||
[Analyze grammar]

tadādāya jayet kālaṃ māyāṃ pāpaṃ ca karma ca |
saṃsārasya viṣaṃ cāpi śatrūn viṣayagocarān || 103 ||
[Analyze grammar]

sarvaṃ viṣaṃ vijityaivā'mṛtaṃ pītvā madātmakam |
bhuktiṃ muktiṃ labhenmartyo'maraḥ prajāyate'kṣare || 104 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccintanādapi |
kālamāyābhayaṃ tyaktvā modate matkṛtāśrayaḥ || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne kālamṛtyusvarūpatadbalapradarśanaṃ tajjayārthaṃ tattanmantrajapasya parameśvarādipūjanaprakārasya ca nirūpaṇanāmā dvācatvāriṃśadadhikaśatatamo'dhyāyaḥ || 142 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 142

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: