Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 134 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇunārāyaṇīśri tvaṃ lakṣahomagrahādhvaram |
sarvakāmapradaṃ sarvavighnaśāntikaraṃ sukham || 1 ||
[Analyze grammar]

pitṝṇāṃ vallabhaṃ śreṣṭhaṃ bhuktimuktiphalapradam |
grahatārābalaṃ dṛṣṭvā kṛtvā brāhmaṇavācanam || 2 ||
[Analyze grammar]

gṛhasyottarapūrveṇa maṇḍapaṃ kārayennavam |
dvādaśahastavistāraṃ caturasramudaṅmukham || 3 ||
[Analyze grammar]

daśahastamaṣṭahastaṃ ca vā prakārayettu tam |
prāgudakplavanāṃ bhūmiṃ kārayet sarvarakṣiṇīm || 4 ||
[Analyze grammar]

kuṇḍaṃ samekhalaṃ kuryāccaturasraṃ sayonikam |
prāguttare maṇḍapā'dhobhāge raṃgādirañjitam || 5 ||
[Analyze grammar]

caturaṃgulavistārāṃ mekhalāṃ tadvaducchrayām |
dvihastavistṛtaṃ tadvaccaturhastāyataṃ śubham || 6 ||
[Analyze grammar]

lakṣahome racayedvai kuṇḍaṃ śobhāvahaṃ tathā |
tasya cottarapūrveṇa vitastitrayamānakam || 7 ||
[Analyze grammar]

prāgudakpravaṇaṃ tacca caturasraṃ samantataḥ |
viṣkambhādhocchritaṃ kāryaṃ sthaṇḍilaṃ śilpakarmaṇā || 8 ||
[Analyze grammar]

saṃsthāpanāya devānāṃ vapratrayasamāvratam |
dvyaṅgulordhvaḥ prathamastu vapraḥ kāryaḥ śubhāvahaḥ || 9 ||
[Analyze grammar]

vapradvayaṃ cāṃgulordhvaṃ pratyekaṃ vai tathopari |
daśāṃgulocchritā bhittiḥ sthaṇḍile vai tathopari || 10 ||
[Analyze grammar]

tatra tvāvāhayet devān puṣpataṇḍulakāsane |
sūryādīnadhidevādīṃstathā pratyadhidevatāḥ || 11 ||
[Analyze grammar]

garutmānadhikastatra sampūjyaḥ śriyamicchatā |
viṣṇubhakto mahābhakto viṣapāpaharo'si vai || 12 ||
[Analyze grammar]

sukhado viṣṇubhaktānāṃ śāntimṛddhiṃ prayaccha me |
kuṃbhamāmantrya vidhinā lakṣahomān samācaret || 13 ||
[Analyze grammar]

samitsaṃkhyādhikān homān samācaretpraśāntaye |
ghṛtakuṃbhavasordhārāṃ pātayedanalopari || 14 ||
[Analyze grammar]

audumbaryā bāhumārgadīrghayā juhuyāt sruvā |
śrāvayet sūktamāgneyaṃ vaiṣṇavaṃ raudramaindavam || 15 ||
[Analyze grammar]

mahāvaiśvānaraṃ sāma jyeṣṭhasāma ca vācayet |
snānayed yajamānaṃ ca svastivācanamuccaret || 16 ||
[Analyze grammar]

sudadyād dakṣiṇāścāpi bhūyasīḥ śāntacetasā |
ṛtvigbhyaśca caturbhyo vā dvābhyāṃ vā dakṣiṇāṃ dadet || 17 ||
[Analyze grammar]

bhakṣyabhojyāni dānāni goratnāni tathā'rpayet |
śayanāni savastrāṇi haimāni kaṭakāni ca || 18 ||
[Analyze grammar]

kaṇāṃgulipavitrāṇi kaṇṭhahārān suvarṇajān |
bhūṣaṇāni dhanaṃ dadyād vittaśāṭhyaṃ na cā''caret || 19 ||
[Analyze grammar]

annadānaṃ prakuryācca subhikṣavarṣadāyakam |
sādhūn viprān bālabālā bhojayed vividhānnakam || 20 ||
[Analyze grammar]

annahīno dahed rāṣṭraṃ mantrahīnastu ṛtvijaḥ |
yaṣṭāraṃ dakṣiṇāhīnaṃ nāsti yajñasamo ripuḥ || 21 ||
[Analyze grammar]

sakāmo lakṣahomāṃśca kṛtveṣṭakāmamāpnuyāt |
putrārthī labhate putrān dhanārthī labhate dhanam || 22 ||
[Analyze grammar]

bhāryārthī śobhanāṃ bhāryāṃ patyarthinī patiṃ priyam |
bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt || 23 ||
[Analyze grammar]

mānaṃ labhate mānārthī prādhānyaṃ lokavanditam |
vijayārthī jayaṃ cāpi labhate sārvakālikam || 24 ||
[Analyze grammar]

yaṃ yaṃ prārthayate kāmaṃ caiśvaryaṃ siddhimityapi |
taṃ taṃ labhate yajñena grahāṇāṃ samanugrahāt || 25 ||
[Analyze grammar]

niṣkāmaḥ kurute yajñaṃ sa parabrahma gacchati |
tatra bhuṃkte parān bhogān sukhamānantyamaśnute || 26 ||
[Analyze grammar]

atha nārāyaṇīśri tvaṃ śṛṇu yajñaṃ tatodhikam |
asmācchataguṇo yajñaḥ koṭihomaḥ prajāyate || 27 ||
[Analyze grammar]

āhutibhiḥ śraddhayā ca dakṣiṇābhiḥ phalena ca |
maṇḍape grahadevānāvāhayedupadevatāḥ || 28 ||
[Analyze grammar]

pratyupadevānāvāhya śuddhisnānādi cācaret |
koṭihome caturhastaṃ caturasraṃ samantataḥ || 29 ||
[Analyze grammar]

yonivakradvayopetaṃ kuryāt kuṇḍaṃ trimekhalam |
prathamā dvyaṅgulordhvā tryaṅgulordhvā tu dvitīyakā || 30 ||
[Analyze grammar]

ucchrāyavistarābhyāṃ tu tṛtīyā caturaṃgulā |
vitastimātrā yoniśca ṣaṭsaptāṃgulavistṛtā || 31 ||
[Analyze grammar]

kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā |
gajoṣṭhasadṛśī tadvadāyatā chidraśobhitā || 32 ||
[Analyze grammar]

aśvatthapatratulyā''bhā''kṛtirekhādirājitā |
vedī caturvitastiḥ syāccaturasrā trivapriṇī || 33 ||
[Analyze grammar]

vaprapramāṇaṃ pūrvoktaṃ vedyucchrayo'pi tadvidhaḥ |
maṇḍapaḥ ṣoḍaśahastaścaturmukhaḥ suśobhitaḥ || 34 ||
[Analyze grammar]

maṇḍape pūrvagadvāre bahvṛcaṃ sthāpayed dvijam |
yajurvidaṃ dakṣiṇe ca paścime sāmavedinam || 35 ||
[Analyze grammar]

uttare'tharvavijñaṃ ca tathā'ṣṭau homakā'rthinaḥ |
evaṃ dvādaśa viduṣaḥ pūjayed bhaktisaṃbhṛtaḥ || 36 ||
[Analyze grammar]

kuṃkumā'kṣatabhūṣādyairvastramālyānulepanaiḥ |
rātrisūktaṃ rudrasūktaṃ pavamānaṃ sumaṃgalam || 37 ||
[Analyze grammar]

śāntipāṭhaṃ vācayet prāṅbahvṛcānanataḥ purā |
śāntaṃ śākraṃ ca saumyaṃ ca kauṣmāṇḍaṃ śāntimeva ca || 38 ||
[Analyze grammar]

pāṭhayed dakṣiṇaviprānanād yajurvido hyatha |
suparṇaṃ cāpi vairājamāgneyaṃ rudrasaṃhitām || 39 ||
[Analyze grammar]

jyeṣṭhaṃ sāma tathā śāntiṃ paṭhedvai paścimo dvijaḥ |
śāntiṃ sūktaṃ ca sauraṃ ca tathā śākunakaṃ param || 40 ||
[Analyze grammar]

pauṣṭikaṃ ca mahārājyamuttarasthaḥ paṭhed dvijaḥ |
pañcabhiḥ saptabhiścātra homaḥ kāryo dvijottamaiḥ || 41 ||
[Analyze grammar]

vasordhārāvidhānaṃ ca daśottaraṃ hi pūrvataḥ |
evaṃ kṛtvā koṭihomān sarvān kāmānavāpnuyāt || 42 ||
[Analyze grammar]

viṣṇupadaṃ vrajeccāpi padamindrasya gacchati |
vairājaṃ ca padaṃ labdhvā yāti dhāmā'kṣaraṃ mama || 43 ||
[Analyze grammar]

aśvamedhā'dhvarāṇāṃ yaścāṣṭādaśasahasrakam |
kṛtvā yatphalamāpnoti koṭihomāt tadaśnute || 44 ||
[Analyze grammar]

brahmahatyāsahasrāṇi bhrūṇahatyā'rbudāni ca |
koṭihomādhvareṇaiva naśyanti mama yogataḥ || 45 ||
[Analyze grammar]

grahayajñatrayaṃ kuryād yastu prasannatāṃ mama |
icchan so'pi vrajecchāntiṃ pīḍānāṃ me prabhāvataḥ || 46 ||
[Analyze grammar]

ya idaṃ śṛṇuyādvāpi śrāvayecca smaredapi |
na tasya grahapīḍā syād vartamānā tu naśyati || 47 ||
[Analyze grammar]

grahayajñatrayaṃ gehe likhitaṃ yasya vidyate |
na pīḍā tatra bālānāṃ na rogo na ca bandhanam || 48 ||
[Analyze grammar]

śṛṇu lakṣmi grahamūrtīryathā kāryāḥ suvarṇajāḥ |
padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ || 49 ||
[Analyze grammar]

saptāśvaḥ saptarajjuśca dvibhujaśca kirīṭavān |
kuṇḍalāḍhyaḥ saparidhiḥ sūryaḥ kāryaḥ prabhānvitaḥ || 50 ||
[Analyze grammar]

śvetaḥ śvetāmbaradharaḥ śvetāśvaḥ śvetavāhanaḥ |
gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī || 51 ||
[Analyze grammar]

raktamālyāmbaradharaḥ śaktiśūlagadādimān |
caturbhujaḥ śvetaromā varado maṃgalo mataḥ || 52 ||
[Analyze grammar]

pītamālyāmbaradharaḥ karṇikārasamaprabhaḥ |
khaḍgacarmagadāpāṇiḥ siṃhastho varado budhaḥ || 53 ||
[Analyze grammar]

bṛhaspatiśca śukraśca pītaḥ śvetaḥ kramāttathā |
caturbhujau daṇḍinau ca sākṣasūtrakamaṇḍalū || 54 ||
[Analyze grammar]

indranīlaprabhaḥ śūlī varado gṛdhravāhanaḥ |
śaradhanuṣyadhārī ca kartavyo vai śanaiścaraḥ || 55 ||
[Analyze grammar]

nīlasiṃhāsanasthaśca rāhuḥ kṛṣṇaprabho mataḥ |
dhūmrā dvibāhavaḥ sarve gadāyutā ruṣānvitāḥ || 56 ||
[Analyze grammar]

gṛdhrāsanāḥ ketavaḥ kartavyāśca varadāstathā |
sarve kirīṭinaḥ kāryā ūrdhve'ṣṭayukśatāṃgulāḥ || 57 ||
[Analyze grammar]

śṛṇulakṣmi purā vaiśyo dhanadhānyasamṛddhimān |
lohāṃgāraitināmnā'bhavad deśe tu mālave || 58 ||
[Analyze grammar]

vyāpāreṇa mahāśreṣṭhī rājyakośābhirakṣakaḥ |
deśaprajādravyapātā dravyadātā'bhavattathā || 59 ||
[Analyze grammar]

yasyā'bhavan gṛhe vājigajāśca vāṭikāstathā |
udyānāni vicitrāṇi bhavanāni śubhāni ca || 60 ||
[Analyze grammar]

svarṇasiṃhāsanānyeva kalaśāḥ svarṇarājatāḥ |
nāryaḥ sauvarṇabhūṣāḍhyā ratnahārāvalīyutāḥ || 61 ||
[Analyze grammar]

vimānenā'rkatulyena viharanti pare'mbare |
dāsā dāsyaḥ śataṃ yasya bhṛtyā lakṣaṃ tu nityaśaḥ || 62 ||
[Analyze grammar]

karmacārā bhavantyasya dravyopārjanatatparāḥ |
prajārājā'mātyavargeṣvasya mānaṃ mataṃ bahu || 63 ||
[Analyze grammar]

sarvamāsācchubhaṃ kintu grahā duṣṭā yadā'sya tu |
duṣṭasthāne śaniścānye'bhavaṃstaiḥ pīḍito hyayam || 64 ||
[Analyze grammar]

rogī jāto mṛtaprāyo lakṣmīrdravyāṇi bhūbhṛtā |
luṇṭhitāni samagrāṇi putrāḥ kārāgṛhe kṛtāḥ || 65 ||
[Analyze grammar]

bhavanāni cāgnidagdhānyeva jānāti vai tadā |
vyāpārāḥ sarva evaite naṣṭaprāyāstadā'bhavan || 66 ||
[Analyze grammar]

kalaṃkena yaśohānirjātā'syāpi prajāsvapi |
samantato mahākaṣṭaṃ samāyātaṃ bhunakti saḥ || 67 ||
[Analyze grammar]

athā'syā''sīd gururvipro maharṣiścā'mṛṣāyanaḥ |
yogī trikāladarśī ca vedavid grahapūjakaḥ || 68 ||
[Analyze grammar]

nārāyaṇasya bhakto'pi vrataśīlopaśobhitaḥ |
sādhuḥ sāttvikabhāvāḍhyaḥ satyavrato'tividyakaḥ || 69 ||
[Analyze grammar]

lauhāṃ'gāraṃ nijyaśiṣyaṃ śrutvā kaṣṭapramagnakam |
draṣṭuṃ gṛhe samāyātaḥ kṛpayā preritastadā || 70 ||
[Analyze grammar]

vīkṣya śiṣyaṃ kaṣṭamagnaṃ naṣṭadravyaṃ vinā yaśaḥ |
putradaṇḍaṃ tathā rogaṃ dayāṃ parāmavāptavān || 71 ||
[Analyze grammar]

prāha lohāṃgārakaṃ taṃ kuru śāntiṃ grahasya vai |
gṛhaśāntyā grahamakhaiḥ kaṣṭaṃ dūraṃ gamiṣyati || 72 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
bhajā'nanyamanaskastvaṃ paraṃ saukhyamavāpsyasi || 73 ||
[Analyze grammar]

ityuktaḥ so'pi sahasā bhaktibhāvasamanvitaḥ |
tathaiveti samagṛhya kārayāmāsa maṇḍapam || 74 ||
[Analyze grammar]

kṛṣṇāṣṭamyāmūrjamāse kuṇḍaṃ cakāra śobhanam |
grahamūrtīḥ kānakīśca mama mūrtiṃ ca kānakīm || 75 ||
[Analyze grammar]

tvayā lakṣmyā ca sahitāṃ cakārā'tipraśobhanām |
vastrābhūṣaṇaśṛṃgārādyabhiśobhitavigrahām || 76 ||
[Analyze grammar]

adhidevān pratyadhidevatāśca maṇḍape tataḥ |
āsaneṣvāvāhayāmāsā'rcayāmāsa vaidhataḥ || 77 ||
[Analyze grammar]

aṣṭottaraśataviprān vavre japārthameva saḥ |
koṭijapān vedavidbhiḥ kārayāmāsa sarvathā || 78 ||
[Analyze grammar]

pūjānte pradadau dānaṃ guptaṃ pṛthvyāḥ pragartataḥ |
niṣkāsya lakṣasauvarṇamudrāṇāṃ lakṣyavarjitam || 79 ||
[Analyze grammar]

aprakāśaṃ yadāsīttad ratnamāṇikyahīrakān |
dadau dāne tu viprebhyo gogajā'śvādikaṃ tathā || 80 ||
[Analyze grammar]

naivedyāni yathoktāni dadau peyāni yāni ca |
devebhyo balidānāni sāttvikāni dadau tathā || 81 ||
[Analyze grammar]

bhojayāmāsa viprāṃśca sādhūn sādhvīśca yoṣitaḥ |
bālāṃśca bālikāścapi dīnakṛpaṇaduḥkhinaḥ || 82 ||
[Analyze grammar]

nirāśritān nirdhanāṃśca kaṃgālāṃśca daridrakān |
puṇyān puṇyajanāṃścāpi bhojayāmāsa bhāvataḥ || 83 ||
[Analyze grammar]

sarvaṃ cakāra vidhinā pūjanaṃ mama te'pi ca |
grahaśāntyā yajñapuṇyairmama te ca prasādataḥ || 84 ||
[Analyze grammar]

lohāṃgārasya dehādvai rogo'naśyad drutaṃ tadā |
svasthobhavattato rājā dayāmagno'bhavacca tam || 85 ||
[Analyze grammar]

samāhūya dadau mānaṃ pūrvato'bhyadhikaṃ bahu |
mahāmātyapadaṃ tasmai prāyacchad devalādhipaḥ || 86 ||
[Analyze grammar]

prajāścāpi namaścakrurmānayāmāsurādarāt |
putrān rājā svayaṃ kārāgārādamocayattadā || 87 ||
[Analyze grammar]

atha caurāśca bhagnāśāstrastā rājyabhayaṃ gatāḥ |
coritaṃ sarmamevā'pi cikṣipurniśi catvare || 88 ||
[Analyze grammar]

prakāśaṃ prajayā prātardṛṣṭaṃ cāsmai niveditam |
prāptaṃ sarva dhanaṃ cāpi grahaśāntyā tadā rame || 89 ||
[Analyze grammar]

evaṃ sā prāpya sarvaṃ tat kalpayāmāsa dānakam |
svarṇaṃ ratnāni māṇikyaṃ hīrakān rūpyakāṇi ca || 90 ||
[Analyze grammar]

vaiṣṇavaṃ ca mahāyajñaṃ samārebhe dvijātibhiḥ |
sarvaṃ pratyāgataṃ dravyaṃ dadau sa dakṣiṇāḥ śubhāḥ || 91 ||
[Analyze grammar]

ahaṃ prasanno hyabhavaṃ tasya tasya gurostathā |
dadau svadarśanaṃ lakṣmi tvayā sākaṃ hyavabhṛthe || 92 ||
[Analyze grammar]

varā'rthaṃ deśitaḥ so'pi varaṃ vavre hi bhṛtyatām |
mayoktaṃ kuru ramyaṃ me mandiraṃ māṃ ca mandire || 93 ||
[Analyze grammar]

pratiṣṭhāpya sadā sevāṃ bhṛtyatāṃ kuru sarvathā |
kṛtvā tūrṇaṃ sa evaṃ vai dāsyaṃ cakre kuṭumbavān || 94 ||
[Analyze grammar]

ātmaniveditāṃ cakre bheje māṃ puruṣottamam |
vaiṣṇavaḥ paramo bhūtvā rājānaṃ devalābhidham || 95 ||
[Analyze grammar]

vaiṣṇavaṃ pracakārā'pi prajāśca vaiṣṇavīstathā |
cakāra nijayogena bhaktimatīḥ śubhakriyāḥ || 96 ||
[Analyze grammar]

lakṣavarṣaṃ kṣitau sthitvā svargaṃ bhuktvā yugāṣṭakam |
satyalokaṃ koṭivarṣaṃ vairājaṃ tu parārdhakam || 97 ||
[Analyze grammar]

bhuktvā vaikuṇṭhamevāpi yayau me tvakṣaraṃ padam |
pūrvakalpe mahālakṣmi katheyaṃ sampravartitā || 98 ||
[Analyze grammar]

adya me vartate dhāmni pārṣadaḥ sakuṭumbakaḥ |
evaṃ grahādhvaraṃ kṛtvā svargaṃ mokṣamavāpnuyāt || 99 ||
[Analyze grammar]

duḥkhanāśe sukhaṃ modaṃ pramodaṃ labhate'nvaham |
aniṣṭānāṃ vināśaṃ ca sveṣṭānāṃ labhate sthitim || 100 ||
[Analyze grammar]

nityaṃ rājan pūjayed yastasya śāntirhi śāśvatī |
grahapīḍā na jāyeta yakṣarakṣobhavā'pi na || 101 ||
[Analyze grammar]

caurakālakṛtā nāpi nāpi devakṛtāpi ca |
grahe śaktipradātā'haṃ rakṣāmi vaiṣṇavaṃ mama || 102 ||
[Analyze grammar]

śravaṇātpaṭhanādasya smaraṇāccānumodanāt |
grahaśāntisamāṃ śāntiṃ labhate nā'tra saṃśayaḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne grahamakhe lakṣajapahomakoṭijapahomādividhiḥ lohāṃgārakavaiśyasya sarvasvanāśottaraṃ grahaśāntyā punarlabdhirityādinirūpaṇanāmā catustriṃśadadhikaśatatamo'dhyāyaḥ || 134 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 134

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: