Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 133 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 133
śrīnārāyaṇīśrīruvāca |
kṛṣṇakānta mama kānta śrutaṃ dānamahatphalam |
puṇye dine pradātavyaṃ yaduktaṃ bhavatā prabho || 1 ||
[Analyze grammar]
puṇyāśca divasāḥ sarve jñātāstvayoditā mayā |
teṣu puṇyatamaṃ cāharjñātumicchāmi tadvada || 2 ||
[Analyze grammar]
śrīpuruṣottama uvāca |
anādiśrīkṛṣṇanārāyaṇasya yatra bhūtale |
prākaṭyaṃ me dine jātaṃ dinaṃ puṇyatamaṃ hi tat || 3 ||
[Analyze grammar]
ūrjakṛṣṇāṣṭamī saiṣā sarvottamā pradānake |
dāturjanmadinaṃ cāpi śreṣṭhaṃ dātuḥ kṛte matam || 4 ||
[Analyze grammar]
kalpanāmnā ca divasāḥ śreṣṭhatamā bhavantyapi |
brahmaṇo māsadivasāḥ śreṣṭhā bhavanti dānake || 5 ||
[Analyze grammar]
māsāhatriṃśannāmāni kathayāmi nibodha me |
yeṣāṃ tu kīrtanādeva vedapuṇyena yujyate || 6 ||
[Analyze grammar]
pratipat śvetakalpastu dvitīyo nīlalohitaḥ |
tṛtīyo vāmadevastu turyo rāthantarābhidhaḥ || 7 ||
[Analyze grammar]
pañcamo rauravākhyaśca ṣaṣṭho devadinābhidhaḥ |
saptamo bṛhadākhyaścā'ṣṭamaḥ kandarpanāmakaḥ || 8 ||
[Analyze grammar]
navamaḥ sadyanāmā ceśānastu daśamo mataḥ |
ekadaśastamonāmā sārasvato dvayaṃdaśa || 9 ||
[Analyze grammar]
trayodaśa udānākhyo gāruḍastu caturdaśaḥ |
pañcadaśastu kaumāryaḥ ṣoḍaśo nārasiṃhakaḥ || 10 ||
[Analyze grammar]
saptadaśaḥ samānākhyaścā''gneyo'ṣṭādaśātmakaḥ |
ekonaviṃśaḥ somākhyo viṃśatirmānavo mataḥ || 11 ||
[Analyze grammar]
tatpumānekaviṃśaśca divaso brahmaṇaḥ smṛtaḥ |
vaikuṇṭho dvāviṃśakaśca lakṣmīstriviṃśakastathā || 12 ||
[Analyze grammar]
caturviśastu sāvitrī pañcaviṃśastvaghorakaḥ |
vārāhaḥ ṣaḍviṃśakaśca vairājaḥ saptaviṃśakaḥ || 13 ||
[Analyze grammar]
aṣṭāviṃśastu gaurīti navaviṃśo maheśvaraḥ |
triṃśastu pitṛkalpo vai yā kuhūrbrahmaṇo matā || 14 ||
[Analyze grammar]
eteṣu yāni bhagavaddināni śrīdināni ca |
śivādināmatithayaḥ puṇyāstā dānakariṇaḥ || 15 ||
[Analyze grammar]
harerjanmadinānyeva hariṇījanmarāśayaḥ |
puṇyāḥ santi vratāhāśca dānayogyāḥ sadā rame || 16 ||
[Analyze grammar]
nahi kartuṃ samarthā vai sarve kṣudrahṛdo janāḥ |
kurvantyudāramanaso dānānyuktāni yāni ha || 17 ||
[Analyze grammar]
yadā yasya bhaved buddhirdānadharmaparāyaṇā |
tadā tasmin dine kāryaṃ dānaṃ dātrā tu satvaram || 18 ||
[Analyze grammar]
gatā śraddhā gataḥ kālo gata utsāha ityapi |
gataṃ pātraṃ gataṃ vastu punarnā''yāsyati kvacit || 19 ||
[Analyze grammar]
gatvarāḥ sampadaḥ sarvā gatvaraṃ jīvanaṃ tathā |
gatvarāścāpi saṃkalpāstān satkārye niyojayet || 20 ||
[Analyze grammar]
nārāyaṇaṃ hariṃ kṛṣṇaṃ māmakṣarapatiṃ prabhum |
avatārānīśvarāṃśca surānṛṣīn sutoṣayet || 21 ||
[Analyze grammar]
grahān santoṣayed dānairlakṣmi mama svarūpiṇaḥ |
sarvakāmāptaye nityaṃ grahaṃ śāntaṃ vidhāpayet || 22 ||
[Analyze grammar]
śrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret |
nijāyuḥpuṣṭikāmo vā vaṃśecchuḥ sukhabhāvanaḥ || 23 ||
[Analyze grammar]
puṇye'hni viprakathite kṛtvā brāhmaṇavācanam |
grahān grahādidevāṃśca saṃsthāpya homamācaret || 24 ||
[Analyze grammar]
grahayajño'yutahomo lakṣahomastathā mataḥ |
koṭihomastathā cāpi yathākāryabalānukṛt || 25 ||
[Analyze grammar]
ayutenā''hutīnāṃ tu navagrahamakho mataḥ |
gartasyottarapūrveṇa vitastidvayavistṛtām || 26 ||
[Analyze grammar]
vipradvayāvṛtāṃ vediṃ vitasyucchrayaśobhanām |
caturasrāmudaṅmukhāṃ kṛtvā'gninayanaṃ tataḥ || 27 ||
[Analyze grammar]
āvāhayet surāṃstasyāṃ sūryaṃ somaṃ ca maṃgalam |
budhaṃ guruṃ kaviṃ śanaiścaraṃ rāhuṃ ca ketukam || 28 ||
[Analyze grammar]
madhye sūryaṃ dakṣiṇe maṃgalaṃ guruṃ tathottare |
budhaṃ pūrvottare śukraṃ pūrve saṃsthāpayettathā || 29 ||
[Analyze grammar]
dakṣapūrve candramasaṃ śaniṃ tu paścime tathā |
rāhuṃ tu dakṣapaśce tu ketuṃ paścottare tathā || 30 ||
[Analyze grammar]
taṇḍuleṣu sthāpayedvā tathopadevatāḥ śubhāḥ |
sūryasyeśaṃ śaśinaśca pārvatīṃ copadevatām || 31 ||
[Analyze grammar]
skandaṃ bhaumasya ca hariṃ budhasyā'pyupadevatām |
brahmāṇaṃ ca gurorindraṃ śukrasyāpyupadevatām || 32 ||
[Analyze grammar]
yamaṃ śanestathā rāhoḥ kālaṃ tathopadevatām |
citraguptaṃ ca ketorvai sthāpayedupadevatām || 33 ||
[Analyze grammar]
atha pratyupadevāṃśca sthāpayettatra tatra ca |
kramādagniṃ jalaṃ pṛthvīṃ viṣṇumindraṃ śacīṃ tathā || 34 ||
[Analyze grammar]
prajāpatiṃ bhoginaśca brahmāṇaṃ sthāpayecca tān |
vināyakaṃ ca durgāṃ ca vāyumākāśamityapi || 35 ||
[Analyze grammar]
āvāhayed vyāhṛtibhistathaivāśvikumārakau |
dhyāyedraviṃ raktavarṇaṃ maṃgalaṃ raktamityapi || 36 ||
[Analyze grammar]
somaśukrau śvetavarṇau budhagurū tu piṃgalau |
śanirāhū kṛṣṇavarṇau dhūmraṃ ketuṃ smarettadā || 37 ||
[Analyze grammar]
grahavarṇāni deyāni puṣṇāṇi cāmbarāṇi ca |
surabhirdhūpa evā'tra vitānakaṃ tathopari || 38 ||
[Analyze grammar]
phalapuṣpādi pūjārhaṃ sarvaṃ dadyāt samarhaṇe |
guḍaudanaṃ tu sūryāya somāya ghṛtapāyasam || 39 ||
[Analyze grammar]
maṃgalāya tu saṃyāvaṃ budhāya kṣīrakullarīm |
dadhyodanaṃ tu gurave śukrāya tu guḍaudanam || 40 ||
[Analyze grammar]
śanaiścarāya kṛśarāṃ māṣāṃstu rāhave tathā |
citraudanaṃ tu ketubhyastataḥ samarcayet surān || 41 ||
[Analyze grammar]
prāguttareṇa kalaśaṃ dadhyakṣatasamanvitam |
cūtapallavasaṃyuktaṃ phalavastrayugānvitam || 42 ||
[Analyze grammar]
pañcaratnasamāyuktaṃ sthāpayed varuṇaṃ nyaset |
tīrthāni ca samudrāṃścāvāhayet tatra vai jale || 43 ||
[Analyze grammar]
gajāśvarathyāvalmīkacatvarahradagokulāt |
mṛdamānīya ca sarvauṣadhivārisamanvitām || 44 ||
[Analyze grammar]
snānārthaṃ vinyaset tatra yajamānasya bhūsuraḥ |
homaṃ samācaret sarpiryavavrīhitilādibhiḥ || 45 ||
[Analyze grammar]
arkaḥ pālāśakhadirāvapāmārgaśca pippalaḥ |
audumbaraḥ śamī durvā kuśāśca samidhaḥ kramāt || 46 ||
[Analyze grammar]
ekaikasyā'ṣṭakaśatamaṣṭāviṃśatimeva vā |
hotavyā madhusarpirbhyāṃ dadhnā ca samidhā tathā || 47 ||
[Analyze grammar]
tatkāṇḍān prādeśamātrānaśākhānapalāśinaḥ |
kalpayet samidhastatra juhuyād devamantrataḥ || 48 ||
[Analyze grammar]
pakvaṃ caruṃ ghṛtābhyaktāṃ samidhaṃ bhakṣyaprabhṛti |
daśāhutīḥ prahutvā juhuyād vyāhṛtibhistathā || 49 ||
[Analyze grammar]
mantritaṃ ca caruṃ tasmai tasmai devāya cā'rpayet |
pūrṇāhutiṃ tato dadyāt snāpayet yajamānakam || 50 ||
[Analyze grammar]
surāstvāmabhirakṣantu sarve ye cātra pūjitāḥ |
tathā'nye pūjanārhāśca tvāmavantu samantataḥ || 51 ||
[Analyze grammar]
iti snapitaḥ sastrīko yajamānastu dakṣiṇām |
dadad viprebhya evāpi gṛhebhyaścāpi tāṃ yathā || 52 ||
[Analyze grammar]
sūryāya kapilāṃ dhenuṃ śaṃkhaṃ candrāya cārpayet |
bhaumāya vṛṣabhaṃ raktaṃ budhāya kanakaṃ diśet || 53 ||
[Analyze grammar]
gurave pītavastraṃ ca śukrāya śvetavājinam |
kṛṣṇāṃ gāṃ śanaye dadyādāyasaṃ rāhave tathā || 54 ||
[Analyze grammar]
chāgaṃ dadyāt keśavāyā'thavā gāvastu yāvatām |
suvarṇaṃ vā pradadyācca gururyathā pratuṣyati || 55 ||
[Analyze grammar]
deye vastuni devasya mamārādhanapūrvakam |
dānaṃ śreṣṭhatamapuṇyapradaṃ prajāyate rame || 56 ||
[Analyze grammar]
mātastvaṃ pṛthvīrūpā dhenuḥ kṛṣṇasya vatsalā |
puṇyā pāpaharā me'stu nityāṃ śāntiṃ prayaccha me || 57 ||
[Analyze grammar]
śaṃkhastvaṃ puṇyapuñjānāṃ mūrtirmaṃgalarūpiṇī |
kṛṣṇahastasthito nityaṃ śāntiṃ prayaccha me'niśam || 58 ||
[Analyze grammar]
dharmadevo vṛṣaḥ kṛṣṇamūrtau pratiṣṭhate bhavān |
sarvānandapramodānāmadhiṣṭhānaṃ dadhātu mām || 59 ||
[Analyze grammar]
kanaka tvaṃ vahniputra hemabījaṃ vibhāvasoḥ |
anantapuṇyaphaladaṃ śāntimṛddhiṃ prayaccha me || 60 ||
[Analyze grammar]
pītāmbaraṃ sadā śreṣṭhaṃ divyaṃ śrīkṛṣṇavallabham |
śāntiṃ ca sampadaṃ dehi kuru māṃ kṛṣṇavallabham || 61 ||
[Analyze grammar]
hayagrīvo bhavān viṣṇuramṛtauṣadhivīryapaḥ |
dehi me cāmṛtaṃ śāntiṃ māṇikyāśvīpatiḥ prabhuḥ || 62 ||
[Analyze grammar]
kṛṣṇe go tvaṃ kṛṣṇapatnī kārṣṇī nārī vyajāyathāḥ |
kṛṣṇasya dhāriṇī cāste māṃ prapoṣaya nityadā || 63 ||
[Analyze grammar]
dhātūnāmāyasaṃ dāsaḥ sarvakiṃkarakāryakṛt |
sitāśarādideva tvaṃ nityāṃ śāntiṃ prayaccha me || 64 ||
[Analyze grammar]
chāga tvaṃ kālarūpo'si svapne dṛṣṭo bhayāvahaḥ |
vahnivāha sadā śāntiṃ me prayaccha prapūjitaḥ || 65 ||
[Analyze grammar]
gāvaḥ kṛṣṇasvarūpā vai sarveśvarasurāśrayāḥ |
sarvoddhārasamarthāśca śriyai me santu sarvathā || 66 ||
[Analyze grammar]
śayye kṛṣṇena saṃbhuktā pāvanī tvaṃ sutapradā |
sampatpradā'stu me nityamaśūnyā'stu mama striyā || 67 ||
[Analyze grammar]
sarvaratnāni devānāṃ vāsātmakāni vai yataḥ |
ratnavāsaṃ gṛhe me'tra prakurvantvarpitāni ha || 68 ||
[Analyze grammar]
bhūmidānaṃ paraṃ dānaṃ tathā suvarṇadānakam |
annarddhiṃ ca dhanarddhiṃ ca kurutaṃ me samarpite || 69 ||
[Analyze grammar]
ityabhyarthya ca samprārthya dāne dadyād viśeṣataḥ |
sarvān kāmānavāpnoti pretya svarge mahīyate || 70 ||
[Analyze grammar]
yastu pīḍākaro nityamalpavittasya vā grahaḥ |
taṃ tu yatnena sampūjya toṣayeccheṣasaṃyutam || 71 ||
[Analyze grammar]
varmavaccopaghātānāṃ śāntirbhavati pūjanāt |
sampūrṇāṃ dakṣiṇāṃ dadyād vittaśāṭhyaṃ vivarjayet || 72 ||
[Analyze grammar]
vivāhotsavayajñeṣu pratiṣṭhādikriyādiṣu |
nirvidhnārthaṃ praśāntyarthaṃ kuryādudvegaśāntidam || 73 ||
[Analyze grammar]
navagrahamakhaṃ bhakto'yutahomātmakaṃ śubham |
anādiśrīkṛṣṇanārāyaṇātmakamahādhvaram || 74 ||
[Analyze grammar]
prārthayed yajamāno'tra māṃ devānīśvarān satīḥ |
yajamānastīrthajalaiḥ snāpito vedavijjanaiḥ || 75 ||
[Analyze grammar]
snāpayitṛdvijā dadyurāśīrvādān surakṣakān |
anādikṛṣṇanārāyaṇo nārāyaṇīyutaḥ || 76 ||
[Analyze grammar]
muktamuktānikāyuktastvāṃ sadā rakṣatu dhruvam |
śrīkṛṣṇo rādhikāyukto nārāyaṇaḥ śriyā saha || 77 ||
[Analyze grammar]
vāsudevādayo vyūhā rakṣantu tvāṃ prapūjakam |
brahmaviṣṇumaheśāśca mahendrādyā digīśvarāḥ || 78 ||
[Analyze grammar]
dharmapatnyaḥ samagrāśca sūryādyāśca navagrahāḥ |
vasavo nidhayo rudrāḥ ṛṣayo munayo vṛṣāḥ || 79 ||
[Analyze grammar]
devadānavagandharvā yakṣarākṣasapannagāḥ |
devapatnyo drumā nāgā daityāścāpsarasā gaṇāḥ || 80 ||
[Analyze grammar]
bhūtapretapiśācādyā rudrā gaṇā gaṇeśvarāḥ |
yoginyaḥ śaktayaḥ sarvāḥ śastrā'stravāhanāni ca || 81 ||
[Analyze grammar]
ratnauṣadhāni vighnāśca kālaḥ kālasya vaṃśajāḥ |
sarve'pi kālāvayavāstīrthāni nikhilānyapi || 82 ||
[Analyze grammar]
ete tvāmabhiṣiñcantu rakṣantu vardhayantvapi |
evamāśīrvardhitaśca śuklāmbaradharo'rpayet || 83 ||
[Analyze grammar]
dakṣiṇā vividhāḥ sarvā viprebhyo gurave sate |
bhojayed bahudhā viprān sādhūn sādhvīśca yoṣitaḥ || 84 ||
[Analyze grammar]
bālāṃśca bālikāṃścāpi dīnāndhakṛpaṇāṃstathā |
bhikṣukān daivavṛttīṃśca miṣṭānnapāyasādibhiḥ || 85 ||
[Analyze grammar]
homānayutasaṃkhyākān kārayed viprapuṃgavaiḥ |
yadvā svayaṃ prakuryācca brahmaśīlavratānvitaḥ || 86 ||
[Analyze grammar]
tataḥ kuryāt parihāraṃ grahā'dhvarasya sarvathā |
grahaśāntirbhavettena pīḍā naśyet sukhī bhavet || 87 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne puṇyatamadinapradarśanaṃ grahaśāntipūjādipradarśanaṃ cetinirūpaṇanāmā trayastriṃśadadhikaśatatamo'dhyāyaḥ || 133 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 133
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!