Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 135 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ purā dakṣeṇa vanditā |
prākaṭyāni lalitāyā lakṣmyoścoktavatī svayam || 1 ||
[Analyze grammar]

dakṣaḥ papraccha mātaste prākaṭyānyatra bhūtale |
kāni kutra ca vartante vartsyante tāni me vada || 2 ||
[Analyze grammar]

yatpūjābalataścā'haṃ vighnān vināśaye sadā |
grahadoṣān karmadoṣān vināśaye tavā'rhaṇāt || 3 ||
[Analyze grammar]

tadā tvaṃ nijapūjāyāḥ phalaṃ coktavatī śubham |
lalitākhyamahālakṣmyāḥ pūjakasyā'śubhāni vai || 4 ||
[Analyze grammar]

vinaṃkṣyanti na sandeho mama pūjāprakāriṇaḥ |
yāni yāni svarūpāṇi yatra yatra bhavanti ca || 5 ||
[Analyze grammar]

tāni vakṣyāmi te dakṣaprajāpate niśāmaya |
ahaṃ tvakṣaradhāmasthā śrīdevī puruṣottamau || 6 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇī śrīparameśvarī |
brahmamuktānikā brāhmī kārṣṇī nārāyaṇī ramā || 7 ||
[Analyze grammar]

vāsudevī ca vairājī hiraṇyā hariṇī prabhā |
mahālakṣmīḥ kaṃbharāśrīrlalitā kamalā calā || 8 ||
[Analyze grammar]

īśvarī vaiṣṇavī cāndrī hiraṇmayī ca devatā |
ārṣī siddhā yoginī ca sādhvī satī pativratā || 9 ||
[Analyze grammar]

prabhvī dhāmā jayā bhaumī maheśī bhūrnarāyaṇī |
pāśavatī ca māṇikyā mārūpā śrīharipriyā || 10 ||
[Analyze grammar]

duḥkhahā śivarājñīśrī kṛṣṇanārāyaṇī satī |
brahmapriyā brahmadhāmni mahālakṣmīśca śrīpure || 11 ||
[Analyze grammar]

lakṣmīḥ kuṃkumavāpyāṃ ca mahālakṣmīstu raivate |
vyāghreśvarī māhiṣe ca gokarṇe dhenukarṇikā || 12 ||
[Analyze grammar]

santuṣṭā cākṣare kṣetre camatkāre tu mādhavī |
vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī || 13 ||
[Analyze grammar]

prayāge lalitā cāsmi kāmākṣī gandhamādane |
mānase kumudā devī viśvakāyā cidambare || 14 ||
[Analyze grammar]

gomante gomatīnāmnī mandarādrau tu kāmagā |
madotkaṭā caitrarathe jayantī vārahāhvaye || 15 ||
[Analyze grammar]

gaurīnāmnī kānyakubje raṃbhā tu malayācale |
ekāmrake kīrtimatī viśvā viśveśvare'smi ca || 16 ||
[Analyze grammar]

puṣkare puruhūtā'smi kedāre mārgadā'smi ca |
himācale ca nandā'smi bilvake bilvapatrikā || 17 ||
[Analyze grammar]

sthāneśvare bhavānyasmi śrīśaile padminī sadā |
bhadrā bhadreśvare cāsmi jayā vārāhaparvate || 18 ||
[Analyze grammar]

kāmalā kamalābhūmau raudrī ca rudrakoṭike |
kālī kālaṃjare cā'smi markoṭe mukuṭeśvarī || 19 ||
[Analyze grammar]

mahāliṃge kapilā'smi śivalige jalapriyā |
śālagrāme mahādevī māyāpuryāṃ kumārikā || 20 ||
[Analyze grammar]

santāne kāñcikāpuryāṃ lalitā durgapattane |
utpalākṣī sahasrākṣe kalamākṣe mahotpalā || 21 ||
[Analyze grammar]

gaṃgāyāṃ maṃgalā durgā vimalā puruṣottame |
vipāśāyāmamoghākṣī pāṭalā puṇḍravardhane || 22 ||
[Analyze grammar]

nārāyaṇī supārśve'smi vikūṭe bhadrasundarī |
vipule vipulānāmnī kalyāṇī malayācale || 23 ||
[Analyze grammar]

koṭitīrthe koṭavī ca sugandhā mādhave vane |
kubjāmrake trisandhyā'smi gaṃgādvāre ratipriyā || 24 ||
[Analyze grammar]

śivakuṇḍe sunandā'smi nandinī devikātaṭe |
rukmavarṇā dvāravatyāṃ rādhā vṛndāvane'smi ca || 25 ||
[Analyze grammar]

madhurāyāṃ devakanyā pātāle parameśvarī |
citrakūṭe tu sītā'smi vindhye vindhyācalī tathā || 26 ||
[Analyze grammar]

sahyādrāvekavīrā'smi harmacandre tu candrikā |
ramaṇā rāmatīrthe'smi yamunāyāṃ mṛgāvatī || 27 ||
[Analyze grammar]

karavīre mahālakṣmīrumādevī vināyake |
aromā vaijanāthe'smi mahākāle maheśvarī || 28 ||
[Analyze grammar]

abhayā'smi coṣṇatīrthe amṛtā vindhyakandare |
māṇḍavye māṇḍavīnāmnī svāhā māheśvare pure || 29 ||
[Analyze grammar]

chāgale'smi pracaṇḍā'haṃ caṇḍikā makarandake |
someśvare varārohā prabhāse puṣkarāvatī || 30 ||
[Analyze grammar]

sarasvatyāṃ devamātā pārā pārātaṭe'smi ca |
mahālaye mahābhāgā payoṣṇyāṃ piṃgaleśvarī || 31 ||
[Analyze grammar]

siṃhāraṇye siṃhikā'smi kārtikeye yaśaskarī |
utpalāvartake lolā subhadrā śoṇasaṃgame || 32 ||
[Analyze grammar]

mātā lakṣmīḥ siddhapure aṅganā pulahāśrame |
jālandhare viśvamukhī tārā kiṣkindhaparvate || 33 ||
[Analyze grammar]

devadāruvane puṣṭirmedhā kāśmiramaṇḍale |
himādrau bhīmikādevī puṣṭirviśveśvare'smi ca || 34 ||
[Analyze grammar]

kapālamocane śuddhirmātā kāyāvarohaṇe |
śaṃkhoddhāre dharādevī dhṛtiḥ piṇḍārake'smi ca || 35 ||
[Analyze grammar]

māṇikyā''nartake nārāyaṇīśrīrasmi nāgare |
kālā'smi candrabhāgāyāmacchode śivakāriṇī || 36 ||
[Analyze grammar]

veṇāyāmamṛtānāmnī badaryāmurvaśī tathā |
oṣadhiścottarakurau kuśadvīpe kuśodakā || 37 ||
[Analyze grammar]

manmathā hemakūṭe tu mukuṭe satyavādinī |
aśvatthe vandanīyāsmi nidhiśca śravaṇālaye || 38 ||
[Analyze grammar]

gāyatrī brahmaṇā sākaṃ pārvatī śivasannidhau |
devaloke tathendrāṇī brahmāsye'smi sarasvatī || 39 ||
[Analyze grammar]

sūryabimbe prabhā dhairye pāśavatī tu vaiṣṇavī |
anādiśrīkṛṣṇanārāyaṇe'smi sukhadā ramā || 40 ||
[Analyze grammar]

arundhatī satī cāsmi tilottamā'psarogaṇe |
citte brahmakalā cāsmi kāntā kānteṣu sarvaśaḥ || 41 ||
[Analyze grammar]

bhaṃgā nīlagirāvasmi vijayā''sāmabhūtale |
kāmarūpe ca kāmākṣyā brahmadeśa irā'smi ca || 42 ||
[Analyze grammar]

khāsīneṣu brahmaputrī patatkāye tu pāvanī |
śyāmā śyāmapradeśe'smi prācīne menakāṃginī || 43 ||
[Analyze grammar]

uccīne yāgaśikṣāṃgī tryaṃguleṣu tu kāramī |
kārākāre kṛṣṇavarṇā elune khanirasmi ca || 44 ||
[Analyze grammar]

mūkī maṃgolake cāsmi khiṃgane mañcchikā'smi ca |
stenāvāse pāraśavī rāśiputrī tu rāśane || 45 ||
[Analyze grammar]

uralā coralādrau ca raktā cāraktabhūtale |
nārāyaṇī sudāne'smi cālpā cālpe ca parvate || 46 ||
[Analyze grammar]

iṅgitajñā ketumāle parī cāsmi balāyate |
hāritī piṃgadeśe ca amarī kiṃpumātmake || 47 ||
[Analyze grammar]

rākarī mānakaṃgau ca parīnārī tu dakṣake |
saṃhārā najare'drau ca kāmarūpā kamāraṇe || 48 ||
[Analyze grammar]

māsāmbā sāmbaśaile'smi kalihārā tu mitrape |
trihotre hotriṇī cāsmi jhambe māṃjhāmbikāsmi ca || 49 ||
[Analyze grammar]

navadeśe maṇikāntā uṣṭrālaye mahordhvikā |
kalagaralī śvānāyāṃ cāliśī kvāthaparvate || 50 ||
[Analyze grammar]

evamādisvarūpaiśca bhūtale saṃvasāmyaham |
dakṣa sarvatra matpūjāṃ kuru bhuktipramuktidām || 51 ||
[Analyze grammar]

ityāha śrīmahālakṣmīstadā dakṣaṃ prajāpatim |
ataste tu mahālakṣmyāḥ pūjanaṃ sarvaśāntikṛt || 52 ||
[Analyze grammar]

pūjāyāṃ sarvanāmāni dve śate tava yo japet |
sarvāśca siddhayastasyopatiṣṭhantu yatheṣṭadāḥ || 53 ||
[Analyze grammar]

grahāṇāṃ cāpi yakṣāṇāṃ rakṣasāṃ vairiṇāṃ tathā |
kaṣṭāni yāntu nāśaṃ vai tava śāntimakhādibhiḥ || 54 ||
[Analyze grammar]

maṇḍapaṃ sarvatobhadraṃ kamalākāramuttamam |
vartulaṃ kārayitvā yaḥ kuṇḍaṃ kamalavattathā || 55 ||
[Analyze grammar]

śatadvayena saṃsmṛtya nāmnāṃ tvāṃ parameśvarīm |
taṇḍuleṣu samāvāhya pūjayet kamalādibhiḥ || 56 ||
[Analyze grammar]

tasya pīḍā samastā vai nāśameṣyanti madvarāt |
homān kṛtvā'ṣṭasaṃkhyān vai pratyekanāmasaṃyutān || 57 ||
[Analyze grammar]

ghṛtapāyasamiṣṭānnaistato dadyānmahāhutim |
ghṛtadhārābhirevā'pi phalairvrīhyādibhistathā || 58 ||
[Analyze grammar]

nārikelaphalādyaiśca samidbhiḥ śarkarādibhiḥ |
yastasya mānaseṣṭaṃ yat tatsarvaṃ vai bhaviṣyati || 59 ||
[Analyze grammar]

rājyaṃ svargaśca mokṣaśca sarvaṃ tasya bhaviṣyati |
strīputrapatilābhādirdhanakīrtī bhaviṣyataḥ || 60 ||
[Analyze grammar]

suvidhānaṃ tatra vacmi lakṣmīyajñe yathāyatham |
śataṃ ca viṃśatiścāpi hastānāṃ parimaṇḍalam || 61 ||
[Analyze grammar]

maṇḍapārthaṃ tu gṛhṇīyād daśastaṃbhamayaṃ śubham |
maṇḍapaṃ racayettatra caturdvāraiḥ suśobhitam || 62 ||
[Analyze grammar]

toraṇaiḥ suvitānena vartulaśikhareṇa ca |
sauvarṇakalaśaiścāpi dhvajena śobhitena ca || 63 ||
[Analyze grammar]

raktavastradhvajenāpi śobhitaṃ kārayecchubham |
paritastava śastrāṇi toraṇeṣu likhettathā || 64 ||
[Analyze grammar]

aṣṭādaśa vibhinnāni pūrvato dakṣiṇakramāt |
khaḍgaṃ carma karavālaṃ daṇḍaṃ pāśaṃ paviṃ dhanuḥ || 65 ||
[Analyze grammar]

paraśuṃ ca śaraṃ cakraṃ gadāṃ śaṃkhaṃ mahāṃkuśam |
kamalaṃ mālikāṃ śaktiṃ kṣepaṇīṃ cābhayaṃ tathā || 66 ||
[Analyze grammar]

evametānyāyudhāni toraṇeṣu nidhāpayet |
pratistambhaṃ kalaśāṃśca dhvajānapi vidhāpayet || 67 ||
[Analyze grammar]

dvāraśākhāsvaṣṭadevīḥ sthāpayeccā'ṅgadevatāḥ |
pūrvaśākhādvaye śrīṃ ca māṇikyāṃ sthāpayettathā || 68 ||
[Analyze grammar]

dakṣiṇe ca ramāṃ pāśavatīṃ saṃsthāpayettathā |
paścime maṃgalāṃ caivā'mṛtāṃ saṃsthāpayettathā || 69 ||
[Analyze grammar]

uttare tu vijayāṃ ca jayāṃ saṃsthāpayettathā |
madhyastambheṣu caiśāne durgāṃ satīṃ ca vinyaset || 70 ||
[Analyze grammar]

agnistambhadvaye svāhāṃ svadhāṃ cāvāsayettathā |
nairṛte saṃhāriṇīṃ ca vaśinīṃ sthāpayettathā || 71 ||
[Analyze grammar]

vāyavye śāradāṃ vāṇīṃ sthāpayecchobhanāṃ śubhām |
sāvitrīṃ cāpi gāyatrīṃ sarasvatīṃ tathā yamīm || 72 ||
[Analyze grammar]

vaiṣṇavīṃ ca varāhīṃ caṇḍikāmaindrīṃ ca vāruṇīm |
bhuvaṃ saṃjñāṃ kaumudīṃ ca nandāṃ nārāyaṇīṃ ramām || 73 ||
[Analyze grammar]

santuṣṭāṃ ṣoḍaśaśaktiḥ sthāpayettu vitānake |
stambhāntaracarusthāneṣvatiśṛṃgāraśobhitāḥ || 74 ||
[Analyze grammar]

dvihastāḥ sarvabhūṣāḍhyāḥ pūjayettīrthavāribhiḥ |
kuṃkumā'kṣatatailādyaiḥ sugandhicandanādibhiḥ || 75 ||
[Analyze grammar]

kuṇḍaṃ tu vartule hastadaśakaṃ vai yathā bhavet |
tathā ṣoḍaśadalavat padmarūpaṃ vidhāpayet || 76 ||
[Analyze grammar]

sayoniṃ kārayettatra mekhalātrikamityapi |
lakṣahomān koṭihomān kārayediṣṭasiddhidān || 77 ||
[Analyze grammar]

dve śate tava rūpāṇi cāvāhayed prapūjayet |
mahālakṣmīṃ tava mūrtiṃ pronnatāṃ tu śubhānanām || 78 ||
[Analyze grammar]

ṣaṭpañcāśadaṅgulāṃ samukuṭāṃ hārarājitām |
svarṇasiṃhāsanasthāṃ vai kānakīṃ vā'nyadhātujām || 79 ||
[Analyze grammar]

kārayet tatsakhīnāṃ tu yathāyogyāṃ prakārayet |
pañcāmṛtaistīrthajalaiḥ saṃsnāpya parameśvarīm || 80 ||
[Analyze grammar]

gandhasugandhaśṛṃgārairvibhūṣābhiścidambaraiḥ |
kusumābharaṇairdehāvayavānāṃ suśobhanaiḥ || 81 ||
[Analyze grammar]

candanā'kṣatatulasīkastūrīgandhasārakaiḥ |
pūjayitvā vividhāni naivedyāni samarpayet || 82 ||
[Analyze grammar]

miṣṭānnāni samastāni pāyasānnāni yāni ca |
miṣṭarasān śākabhājā naivedye vai samarpayet || 83 ||
[Analyze grammar]

jalaṃ tāmbūlakaṃ dadyādārārtrikaṃ tataścaret |
pradakṣiṇaṃ tataḥ kṛtvā prārthayet praṇamettathā || 84 ||
[Analyze grammar]

janmahantri bhavahantri rogahantri pareśvari |
vāsudevi kṛṣṇadevi mahālakṣmi namo'stu te || 85 ||
[Analyze grammar]

pārabrāhmi sarvabhūtahṛdayasthe parātpare |
sarvadevīsvarūpe te rakṣayitri namo muhuḥ || 86 ||
[Analyze grammar]

tava bhaktasya me kaṣṭaṃ daivaṃ vā mānuṣaṃ tathā |
karmajaṃ kālajaṃ vāpi prārabdhajaṃ grahotthitam || 87 ||
[Analyze grammar]

svabhāvajaṃ mānasaṃ vā yadasti jāyate'thavā |
janiṣyate ca yatkaṣṭaṃ śāpād drohātpramādataḥ || 88 ||
[Analyze grammar]

ajñānāccāpi vai yacca duṣprārabdhaṃ ca me bhavet |
avaṃśatvaṃ cā'putratvaṃ niḥstrīkatvaṃ vimānatā || 89 ||
[Analyze grammar]

sarvaṃ rogabhayaṃ cāpi mama nāśaṃ prayātu tat |
saukhyaṃ tavaiva kṛpayā modo bhavatu cāniśam || 90 ||
[Analyze grammar]

śāśvataṃ śrīpuraṃ svargaṃ cāmṛtaṃ padamastu me |
ante'kṣaraṃ paraṃ dhāma mamā'stu paramaṃ padam || 91 ||
[Analyze grammar]

ityabhyarthya kusumānāmaṃjaliṃ vitarettataḥ |
aparādhān kṣantumevā''rādhayitvā mahāsatīm || 92 ||
[Analyze grammar]

visarjayet tathā dāsīścopadevīvisarjayet |
dadyācca devatāṃ lakṣmīṃ gurave brahmamūrtaye || 93 ||
[Analyze grammar]

mandire sthāpayedvāpi mahālakṣmīṃ sthire dṛḍhe |
anādiśrīkṛṣṇanārāyaṇena sahitāṃ ca vā || 94 ||
[Analyze grammar]

śrīmadgopālakṛṣṇena mahāviṣṇvātmanā yutām |
sthāpayet svarṇaśikharaiḥ śobhite devatālaye || 95 ||
[Analyze grammar]

suvarṇamudrādānāni rūpyakāṃścārpayettathā |
māṇikyahīrakaratnabhūṣāvastrāṇi cārpayet || 96 ||
[Analyze grammar]

miṣṭānnāni diśeścāpi nārīvastrāṇi cārpayet |
ramyaśṛṃgārabhūṣāścopakaraṇāni cārpayet || 97 ||
[Analyze grammar]

dhanadhānyāni sarvāṇi gṛhadānāni kārayet |
evaṃ kṛtvā parihāraṃ tato bhojanamācaret || 98 ||
[Analyze grammar]

bhojayet sādhuviprāṃśca dīnāndhakṛpaṇāṃstathā |
bālān prabālikāścāpi yoṣito'nāthanirdhanīḥ || 99 ||
[Analyze grammar]

sataḥ satīśca sādhvīśca bhojayetpūjayettathā |
nityaṃ lakṣmīṃ pūjayecca bhojayet vidhinā tathā || 100 ||
[Analyze grammar]

evaṃ karturna vai duḥkhaṃ santāpo vā bhavet kvacit |
bhuktiḥ sampanmahāmuktiḥ sāmrājyaṃ ca bhavet sadā || 101 ||
[Analyze grammar]

akhaṇḍānandabhoktṛtvaṃ devīvṛndādhikāntatā |
bhavet kṛṣṇasamānatvaṃ śrīpate kṛpayā śriyāḥ || 102 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi tavā'rhaṇaṃ praśāntidam |
paṭhanācchravaṇāccāsya mahāsaukhyaṃ bhavet sadā || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne dakṣaprajāpataye mahālakṣmyuktāni svīyāni śatadvayanāmarūpāṇi lakṣmīmakhe śāntipūjā mahālakṣmīpratimā |
tanmaṇḍalādi cetinirūpaṇanāmā pañcatriṃśadadhikaśatatamo'dhyāyaḥ || 135 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 135

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: