Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 115 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
ahaṃ jātā bahuvāraṃ sṛṣṭau vai bhavatā saha |
lakṣmīrnārāyaṇī śrīśca bhārgavī mādhavī ramā || 1 ||
[Analyze grammar]

vṛndā ca tulasī śivarājñīśrīḥ kamalā pramā |
padmā vidyāparā padmāvatī śatasahasraśaḥ || 2 ||
[Analyze grammar]

mama rūpāṇi loke'tra vidyante śrīhare prabho |
jijñāsā me samutpannā mahālakṣmīḥ kadā katham || 3 ||
[Analyze grammar]

samutpannā ca kinnāmnī pṛthvyāṃ kṛṣṇanarāyaṇa |
yadyapyahaṃ vijānāmi śvaśrūṃ me jananīṃ tava || 4 ||
[Analyze grammar]

mahālakṣmīṃ cā'tha gajānanāṃ surāṣṭrake'parām |
camatkārapure jātāṃ kṣīrodasāgarodbhavām || 5 ||
[Analyze grammar]

dvitīyāṃ tāṃ vijānāmi tathā mahāhiraṇmayīm |
tṛtīyāṃ tāṃ vijānāmi tadanyā yadi bhūsthitā || 6 ||
[Analyze grammar]

mahākāryakarī cā''ste cet tāṃ mahyaṃ prakīrtaya |
yāṃ śrutvā sampraharṣāmi yadbalaṃ ca camatkṛtim || 7 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu lakṣmi kathayāmi vartamānāṃ tu bhūtale |
camatkārakarīṃ pūjyāṃ mahālakṣmīṃ tu dakṣiṇe || 8 ||
[Analyze grammar]

kāñcanyāṃ tu nagaryā sā mātā vai rājate satī |
purā śaṃbhormohanārthaṃ kāmadevaḥ samāyayau || 9 ||
[Analyze grammar]

kailāse daivakāryārthaṃ śaṃkareṇa sa bhasmitaḥ |
citrakarmā gaṇo bhasma kiñcid dhṛtvā tu puttalam || 10 ||
[Analyze grammar]

racayāmāsa tatraivā''veśayāmāsa jīvanam |
bālakaścetanaḥ so'pi sañjāto roṣavānati || 11 ||
[Analyze grammar]

śatarudrīyapāṭhī ca papāṭha śaṃkarāntike |
śaṃbhurbhūtvā prasannastaṃ varārthaṃ prāha vai tadā || 12 ||
[Analyze grammar]

varaṃ vavre sa me rājyaṃ trailokye syādakaṇṭakam |
pratiyoddhrastraśastrāṇi vṛthā bhavantu sarvathā || 13 ||
[Analyze grammar]

mamā'straśastramantrāśca mā bhavantu vṛthā kvacit |
tathetyāha tadā śaṃbhuḥ rājyamasmai tathā dadau || 14 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi rājyaṃ bhavatvakaṇṭakam |
tadā vīkṣya svayaṃ brahmā bhaṇḍāsuretināmataḥ || 15 ||
[Analyze grammar]

bhaṇḍāsphoṭo hyayaṃ jāta iti matvā jagāda ha |
athā'yaṃ rudrabhālasya krodhānalāt prabharjitaḥ || 16 ||
[Analyze grammar]

bhasmotpannaḥ punastasmād rudrajo dānavo'bhavat |
vavṛdhe śīghramevā'sau śukraṃ samāhvayat gurum || 17 ||
[Analyze grammar]

mayaṃ samāhvayat pūjāṃ cakre tayostataḥ punaḥ |
mayaṃ taṃ śilpinaṃ prāha purātanī purī tu yā || 18 ||
[Analyze grammar]

daityeśvarāṇāṃ cāste tāṃ bhagnāṃ punarnavāṃ kuru |
tacchrutvā tu mayo gatvā cakre navaṃ puraṃ hi tat || 19 ||
[Analyze grammar]

yatra sthitvā tu daityena trailokyaṃ śāsitaṃ purā |
tatrā'bhiṣiktaḥ śukreṇa daiteyaiḥ sa mahābalaiḥ || 20 ||
[Analyze grammar]

śuśubhe parayā smṛddhyā tejobhiśca balādibhiḥ |
hiraṇyakaśipuryaṃ vai kirīṭaṃ prāk dadhāra ha || 21 ||
[Analyze grammar]

kirīṭaṃ taṃ sajīvaṃ cā'vināśyaṃ śukradhāritam |
dadhau bhaṇḍaścāmare dve sajīve śaktiśobhite || 22 ||
[Analyze grammar]

na rogo na ca duḥkhāni jāyante yanniṣevaṇāt |
ātapatraṃ dadhau yasya chāyāsthān nā'strakoṭayaḥ || 23 ||
[Analyze grammar]

bādhante na vināśo na parājayo na jāyate |
vijayākhyaṃ dhanuḥ śaṃkhaṃ ripughnaṃ bhūṣaṇāni ca || 24 ||
[Analyze grammar]

siṃhāsanaṃ taijasaṃ cā'kṣayaśauryaṃ dadau kaviḥ |
evaṃ rājā samāvṛttastasyā'ṣṭau tu mahābalāḥ || 25 ||
[Analyze grammar]

pradhānāḥ sainyapūjyāścā'bhavan trilokigāminaḥ |
indraśatruramitraghno vidyunmālī vibhīṣaṇaḥ || 26 ||
[Analyze grammar]

ugrakarmogradhanvā ca vijayaḥ śrutipāragaḥ |
sarve vai vedaśāstrajñāḥ karmakāṇḍaparāyaṇāḥ || 27 ||
[Analyze grammar]

yuddhaviśāradā māyāviśāradāḥ pratāpinaḥ |
atha daityaṃ viśukraṃ sa dakṣāṃsena sasarja ha || 28 ||
[Analyze grammar]

vāmāṃsena viṣāṃgaṃ sa sasarja duṣṭaśekharam |
dhūminīṃ bhaginīṃ cāpi kaṇṭhāt sasarja bhaṇḍakaḥ || 29 ||
[Analyze grammar]

sumohinī kumudvatī citrāṃgī sundarī tathā |
catasro vanitāstasya daityaputryo'rpitāstadā || 30 ||
[Analyze grammar]

syandanāsturagā nāgā vimānāni sahasraśaḥ |
sambabhūvurjitalokāḥ śukrācāryamatānugāḥ || 31 ||
[Analyze grammar]

bhaṇḍo babhūva bhakto'sau śaṃkarasya sadaityakaḥ |
gṛhe gṛhe rudrayajñāstadā cāsan samantataḥ || 32 ||
[Analyze grammar]

ṛco yajūṃṣi sāmāni tantrāṇi ca pratigraham |
pravartante sma daityānāṃ samūhe'pi tathā'dhvare || 33 ||
[Analyze grammar]

tadā yajñeṣu daityānāṃ bubhujurhavyabhojinaḥ |
bhrātṛbhyāmugravīryābhyāṃ pradhānaiśca balaistathā || 34 ||
[Analyze grammar]

diśo jigāya sarvāśca reje mahendravattadā |
brahmāṇḍaṃ khaṇḍayāmāsa śauryavīryasamucchritaḥ || 35 ||
[Analyze grammar]

bahuvāraṃ devatādyā nirjitā raṇamūrdhani |
brahmaviṣṇumaheśādyāstaṃ dṛṣṭvā dīptatejasam || 36 ||
[Analyze grammar]

palāyanaparāḥ sarve sve sve dhāmni sadā'vasan |
kecitpātālagarbheṣu kecidambudhivāriṣu || 37 ||
[Analyze grammar]

kecid digantakoṇeṣu kecit kuñjeṣu bhūbhṛtām |
vilīnā bhṛśavitrastā viceruśchannaveṣiṇaḥ || 38 ||
[Analyze grammar]

pitṝn siddhānsādhyadevān nāgān yajñān digīśvarān |
brahmāṇaṃ padmanābhaṃ ca rudraṃ vajriṇamityapi || 39 ||
[Analyze grammar]

matvā tṛṇāyitān sarvān lokān bhaṇḍaḥ śaśāsa ha |
evaṃ rājyaṃ kṛtavato bhaṇḍasya jitakāśinaḥ || 40 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi vyatītāni tataḥ param |
hīyamānabalān devān samprekṣya kamalāpatiḥ || 41 ||
[Analyze grammar]

ugraṃ bhaṇḍāsuraṃ hantuṃ trailokyaṃ cāpi rakṣitum |
sasarja sahasā māyāṃ svātmarūpāṃ vimohinīm || 42 ||
[Analyze grammar]

nijarūpā lalitā sā babhūva paradevatā |
mahālakṣmīḥ svayaṃ yā'sti kaṃbharā jananī mama || 43 ||
[Analyze grammar]

pāśāṃkuśadhanurbāṇapariṣkṛtacaturbhujā |
sā mātā paramā śaktiḥ parabrahmasvarūpiṇī || 44 ||
[Analyze grammar]

yā mahāvaiṣṇavī daityavrātavilayakāriṇī |
tāmuvāca harirmāyāṃ bhaṇḍaṃ daityaṃ niṣūdaya || 45 ||
[Analyze grammar]

evamājñāṃ samāsādya sā yayāce'psarogaṇam |
harirdadāvapsarasaḥ sāpi viśvācikādibhiḥ || 46 ||
[Analyze grammar]

yayau yā himagiriṃ yatrāste bhaṇḍakāsuraḥ |
tatra sā tu mahālakṣmīrmūle campakaśākhinaḥ || 47 ||
[Analyze grammar]

nivāsamakarod ramyaṃ gāyantīṃ madhurasvaram |
śrutvā daityaścāgatastāṃ yayāce madanāturaḥ || 48 ||
[Analyze grammar]

sāpi hāvāṃstathā bhāvān ceṣṭā vārtāśca mañjulāḥ |
kṛtvā'haraddhi daityānāṃ manāṃsi bhaṇḍakasya ca || 49 ||
[Analyze grammar]

visasmarustadā bhaṇḍo daityāḥ sāyaṃ śrīśaṃkaram |
sandhyāṃ stotraṃ pūjanaṃ ca vṛddhānāṃ sevanādikam || 50 ||
[Analyze grammar]

vijahuste yajñakāryaṃ tathā sarvaṃ śubhāvaham |
evaṃ śukraṃ nijācāryaṃ visasmaśca pūjanam || 51 ||
[Analyze grammar]

iyaṃ devī mohayitvā rurodha daityapuṃgavān |
avamānahataḥ śukraḥ kopito'bhūttadā muhuḥ || 52 ||
[Analyze grammar]

daityānāha na vai yogyā bhavanto rājyaṛddhaye |
patantu pararājyādvai mado vo yātu saṃkṣayam || 53 ||
[Analyze grammar]

jaḍībhūtānasurāṃśca māyākṛtān vilokya tu |
indrādyāḥ kṛtasannāhāstapo'rthaṃ yamunāṃ yayuḥ || 54 ||
[Analyze grammar]

makhamāraṃbhayāmāsurvaiṣṇavaṃ baladaṃ śubham |
nārāyaṇyā mahālakṣmyāḥ pūjāṃ cakrurhi devatāḥ || 55 ||
[Analyze grammar]

ugre tapasi saṃsthānā japadhyānaparāyaṇā |
ananyamānasā lakṣmīḥ sāvadhānā babhūva sā || 56 ||
[Analyze grammar]

bahvabdeṣu vyatīteṣu svayaṃ śukraḥ purohitaḥ |
daityānāha bhavatāṃ vai vināśārthaṃ surādayaḥ || 57 ||
[Analyze grammar]

yajñaṃ dhyānaṃ tapaścāpi kurvanta yamunātaṭe |
jātimātraṃ hi bhavatāṃ haniṣyati surādayaḥ || 58 ||
[Analyze grammar]

hariḥ sarvān bhavatpakṣān haniṣyatyacirāt khalu |
tenaiva nirmitā māyā mahālakṣmīsvarūpiṇī || 59 ||
[Analyze grammar]

tasyāṃ mugdhān bhavataśca vīkṣyendrādyāstapanti vai |
gatvā śīghraṃ tatra vighnaṃ samācarata vai drutam || 60 ||
[Analyze grammar]

śrutvā bhaṇḍāsurayuktā daityā yuddhaviśāradāḥ |
yamunātaṭamāsādya vighnaṃ cakrurmahāraṇam || 61 ||
[Analyze grammar]

tapovighnakarān daityān vīkṣya bhaktārthakāriṇī |
mahālakṣmīrakarodvai mahāprākāramujjvalam || 62 ||
[Analyze grammar]

alaṃghyaṃ dānavaidaityairindraprasthābhidhaṃ dṛḍham |
taṃ dṛṣṭvā bhaṇḍakaścāpi viṣaṇṇaḥ svapuraṃ yayau || 63 ||
[Analyze grammar]

śrutavarmā sakhā bhaṇḍaṃ prāha rājan vacaḥ śṛṇu |
ṣaṣṭivarṣasahasrāṇāṃ rājyaṃ tava śivārpitam || 64 ||
[Analyze grammar]

tato'ntastava rājyasya kālo'yaṃ śivanoditaḥ |
aśakyapratikāryo'yaṃ tasmāt kālaṃ prayāpaya || 65 ||
[Analyze grammar]

kāle tu bhogaḥ kartavyaḥ kāle nivṛttiruttamā |
ityupadeśaṃ saṃśrutvā vireme bhaṇḍakāsuraḥ || 66 ||
[Analyze grammar]

devatā indraprasthe vai viśāle vanavistare |
kuṇḍaṃ suyogyavistāraṃ kṛtvā vahniṃ nidhāya ca || 67 ||
[Analyze grammar]

kṛtvā dṛḍhāṃ pratijñāṃ vai mahālakṣmīṃ prapūjya ca |
parito havanaṃ cakruḥ prītyarthaṃ tu śriyā hareḥ || 68 ||
[Analyze grammar]

brahmabhūtā bhaviṣyāmo bhokṣyāmo vā triviṣṭapam |
ityevaṃ havanaṃ cakrustāvat prādurbabhūva ha || 69 ||
[Analyze grammar]

cakrākāraṃ mahattejastanmadhye pārameśvarī |
jaganmātā jīvadātrī nārāyaṇī pareśvarī || 70 ||
[Analyze grammar]

vyūhatejomayī brahmānandinī harisundarī |
pāśāṃkuśekṣukodaṇḍapadmamālā lasatkarā || 71 ||
[Analyze grammar]

dṛṣṭvā tāṃ mumuhurdevāḥ praṇemurvigatajvarāḥ |
tuṣṭuvuḥ śrīmahālakṣmīṃ lalitāṃ vaiṣṇavīṃ prasūm || 72 ||
[Analyze grammar]

jaya lakṣmi jaganmātarjaya lakṣmi parātpare |
jaya kalyāṇanilaye jaya sarvakalātmike || 73 ||
[Analyze grammar]

jaya brāhmi mahālakṣmi brahmātmike parātmike |
jaya nārāyaṇi śānte jaya śrīlalite rame || 74 ||
[Analyze grammar]

jaya śrīvijaye devīśvari śrīde jayarddhide |
namaḥ sahasraśīrṣāyai sahasrānanalocane || 75 ||
[Analyze grammar]

namaḥ sahasrahastābjapādapaṃkajaśobhite |
aṇoraṇutare lakṣmi mahato'pi mahīyasi || 76 ||
[Analyze grammar]

atalaṃ te smṛtau pādau vitalaṃ jānunī tava |
rasātalaṃ kaṭiste ca kukṣiste pṛthivī matā || 77 ||
[Analyze grammar]

hṛdayaṃ bhuvaḥ svaste'stu mukhaṃ satyaṃ śiro matam |
dṛśaścandrārkadahanā diśaḥ karṇā bhujāḥ surāḥ || 78 ||
[Analyze grammar]

marutastu tavocchvāsā vācaste śrutayo matāḥ |
krīḍā te lokaracanā sakhā te parameśvaraḥ || 79 ||
[Analyze grammar]

āhāraste sadānando vāsaste hṛdaye hareḥ |
dṛśyādṛśyasvarūpāṇi rūpāṇi bhuvanāni te || 80 ||
[Analyze grammar]

śiroruhā ghanāste vai tārakāḥ kusumāni te |
dharmādyā bāhavaste ca kālādyā hetayastava || 81 ||
[Analyze grammar]

yamāśca niyamāścāpi karapādanakhāstava |
stanau svāhāsvadhākārau sarvajīvanadugdhadau || 82 ||
[Analyze grammar]

prāṇāyāmastava śvāso rasanā te sarasvatī |
mahīruhāste'ṅgaruhāḥ prabhātaṃ vasanaṃ tava || 83 ||
[Analyze grammar]

ādau dayā dharmapatnī sasarja nikhilāḥ prajāḥ |
hṛtsthā tvaṃ vyāpinī lakṣmīrmohinī tvaṃ tathā parā || 84 ||
[Analyze grammar]

idānīṃ dṛśyase brāhmī nārāyaṇī priyaṃkarī |
namastasyai mahālakṣmyai gajamukhyai namo namaḥ || 85 ||
[Analyze grammar]

sarvaśaktyai sarvadhātryai mahālakṣmyai namo namaḥ |
yā sasarja virājaṃ ca tato'jaṃ viṣṇumīśvaram || 86 ||
[Analyze grammar]

rudraṃ tathā surāgryāṃśca tasyai lakṣmyai namo namaḥ |
triguṇāyai nirguṇāyai hariṇyai te namo namaḥ || 87 ||
[Analyze grammar]

yantratantrātmikāyai te jaganmātre namo namaḥ |
vāgvibhūtyai gurutanvyai mahālakṣmyai namo namaḥ || 88 ||
[Analyze grammar]

kaṃbharāyai sarvavidyābharāyai te namo namaḥ |
jayālalitāpāñcālīramātanvai namo namaḥ || 89 ||
[Analyze grammar]

padmāvatīramāhaṃsīsuguṇā''jñāśriyai namaḥ |
namaḥ stutā prasannaivaṃ chandayāmāsa sadvaraiḥ || 90 ||
[Analyze grammar]

devāḥ prāhuśca tuṣṭā ced bhaṇḍāsuraṃ vināśaya |
durdharaṃ jīvitaṃ saukhyaṃ dehi te śaraṇārthinaḥ || 91 ||
[Analyze grammar]

mahālakṣmīḥ samuvāca muditāḥ santu nirbhayāḥ |
bhaṇḍāsuraṃ nāśayiṣye lalitā'haṃ mahāsatī || 92 ||
[Analyze grammar]

stāvakā me bhaviṣyanti śrīyaśodharmasaṃbhṛtāḥ |
vidyāvinayasampannā nirogā dīrghajīvinaḥ || 93 ||
[Analyze grammar]

putramitrakalatrāḍhyā bhaviṣyanti susampadaḥ |
itilabdhavarā devāḥ satraṃ cakruḥ prapūrṇakam || 94 ||
[Analyze grammar]

atha sā lalitā lakṣmīrvaramālāṃ karotthitām |
anādiśrīmahāviṣṇusvarūpāya parātmane || 95 ||
[Analyze grammar]

tatraiva paśyatāṃ sarvasurāṇāṃ cārpayad gale |
devadundubhayo nedurjayaśabdāstadā'bhavan || 96 ||
[Analyze grammar]

gītayaścā'bhavaṃstatrā'psarasāṃ surayoṣitām |
nanṛtuścāpsarasaśca jagurgāndharvasattamāḥ || 97 ||
[Analyze grammar]

ṛṣayaḥ stavanaṃ cakrurāśīrvādaparāyaṇāḥ |
sādhavo namanaṃ cakruḥ sevāṃ cakruśca pārṣadāḥ || 98 ||
[Analyze grammar]

lakṣmyādyāḥ pūjanaṃ cakrurdampatyoścendraprasthake |
yautakāni daduścāpi bhūṣaṇāni dhanāni ca || 99 ||
[Analyze grammar]

ratnāni vividhānyeva dampatībhyāṃ surādayaḥ |
bhojanāni vyadhustatra vivāhānte surādayaḥ || 100 ||
[Analyze grammar]

atha brahmā prajagāda bhaṇḍāsurakṣayāya tu |
mahālakṣmīṃ lalitākhyāṃ parabrahmahariṃ tathā || 101 ||
[Analyze grammar]

dharmasya rakṣaṇārthāya devānāṃ rakṣaṇāya ca |
tadā tūrṇaṃ mahālakṣmīrnārāyaṇājñayā tadā || 102 ||
[Analyze grammar]

sasmāra divyahetīṃśca cakrādīn divyavigrahān |
āyayurmūrtimantaste tasthuśca purato hareḥ || 103 ||
[Analyze grammar]

jagrāha tān mahālakṣmīḥ sarvakāmākṣiṇī satī |
sarvakāmapradasya śrīnārāyaṇasya cājñayā || 104 ||
[Analyze grammar]

sarvadevān sahāyāṃścā'dṛśyanārāyaṇānvitān |
nītvā daityānnāśayituṃ pratasthe jayavardhitā || 105 ||
[Analyze grammar]

sainyāni pārṣadānāṃ ca gaṇānāṃ dyusadāṃ tathā |
devīnāṃ cāpi siddhānāṃ niryayuḥ sajjahetayaḥ || 106 ||
[Analyze grammar]

sahasraśo gavāśvāśca siṃhāḥ śārdūlakāḥ khagāḥ |
vṛṣabhāḥ śarabhāścāpi haṃsāśca garuḍāstathā || 107 ||
[Analyze grammar]

vimānāni sahasrāṇi yānāni ca rathāstathā |
sāyudhāḥ kalpajāścendraprasthād viniryayustadā || 108 ||
[Analyze grammar]

mahālakṣmīmahāsainyaṃ śrīlakṣmīkamalānvitam |
durgāsatīmahācaṇḍīdevīkoṭisamanvitam || 109 ||
[Analyze grammar]

divyaṃ cā'vyāhatagati niryayau tvambareṇa tat |
divyā'straśastramantrādyairvardhitaṃ rakṣitaṃ tathā || 110 ||
[Analyze grammar]

gaganaṃ satyalokāntaṃ śabditaṃ sainyagarjaṃnaiḥ |
sarve nārāyaṇāśceśāḥ śrutvā tūrṇaṃ samāyayuḥ || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne kāmadevabhasmata utpannasya bhaṇḍāsurasya nāśārthamindraprasthā''gatadevānāṃ makhe prādurbhūtalalitāmahālakṣmīsainyasannāhādinirūpaṇanāmā pañcadaśādhikaśatatamo'dhyāyaḥ || 115 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 115

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: