Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 116 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivarājñīśri tataḥ sainyāni yoṣitām |
mātṝṇāṃ divyadehānāṃ rejire ca viniryayuḥ || 1 ||
[Analyze grammar]

mahākṣmīstathā lakṣmīḥ sarasvatī ca śāradā |
durgā gaṅgā yamī revā rādhā ramā ca padminī || 2 ||
[Analyze grammar]

kamalā śrīḥ pāśavatī ramā māṇikī maṃjulā |
sukhadā kaṃbharālakṣmīḥ santuṣṭā vijayā jayā || 3 ||
[Analyze grammar]

suparṇā mādhavī haṃsī bhārgavī suguṇā satī |
nārāyaṇī vāsudevī hariṇī ca hiraṇmayī || 4 ||
[Analyze grammar]

śārdūlavāhanā mattā gajānanā ca haṃsinī |
viśvā bhūtiḥ piṃgalākṣī kāmākṣī vallabhā dayā || 5 ||
[Analyze grammar]

kārṣṇī vṛndā vaiṣṇavī ca jyoṣṭrī kāmadughā'naghā |
bhūrdyaurdhariṇī dhātrī ca bhāratī kariṇī kṛtiḥ || 6 ||
[Analyze grammar]

brāhmī raudrī revatī ca māheśvarī kumārikā |
śākrī saurī nairṛtī ca saumyā śikhaṇḍinī śivā || 7 ||
[Analyze grammar]

vārāhī nārasiṃhī ca balā raktā sunandinī |
śakunī revatī kālī jayantī cāditistathā || 8 ||
[Analyze grammar]

śyāmā vināyakī siddhiḥ ṛddhiśca vinatā svadhā |
uṣā svāhā vaṣaṭkārā jyeṣṭhālakṣmīśca muktikā || 9 ||
[Analyze grammar]

māyā ratirmaṃgalā cā'mṛtā ṣaṣṭiśca mānasā |
śāntirekādaśī haimī corjaskā puruṣottamī || 10 ||
[Analyze grammar]

etāḥ sarvā hi vaiṣṇavyo mūrdhanyā yoddhṛnāśikāḥ |
tathā'parāśca śāṃkaryo kātaro niryayū raṇe || 11 ||
[Analyze grammar]

śāṃkarī mālinī caṇḍī vāyavyā dūtikā khagā |
cāmuṇḍā ca śatānandā calacchikhā supicchalā || 12 ||
[Analyze grammar]

balā cātibalā mātṛnandā nandā'parājitā |
mahākālī bhairavī ca karālī ca gaṇī tathā || 13 ||
[Analyze grammar]

mṛtyurmārī mahāmārī ditirghaṭodarī danuḥ |
ulūkī karṇamoṭī ca vajrahastā kapālikā || 14 ||
[Analyze grammar]

piśācī rākṣasī kheṭā bhṛśuṇḍī lāṃgalī tathā |
dhūmrā karālinī caikavīrodumbarī kukkuṭī || 15 ||
[Analyze grammar]

kekarī pretayānā ca krauṃcī śailamukhī sakhī |
kapardinī kāmarūpā rocanā keśinī tathā || 16 ||
[Analyze grammar]

daṃṣṭrālolkāmukhī dhūmraśikhā kṣvelā prakampinī |
sarpakarṇī viśokā ca nikuṃbhā bagalāmukhī || 17 ||
[Analyze grammar]

mākarī kacchapī citrā koṇā ca lāṃgalāvatī |
ayomukhī krodhanā cāśanī hūṃkāriṇī tathā || 18 ||
[Analyze grammar]

mahādevī rudrasaṭā kātyāyanī karālinī |
gaurī sāṃkarṣiṇī devī prāleyī bhūtaḍāmarī || 19 ||
[Analyze grammar]

sṛṣṭigarbhā mahāmāyā khaṭīyārī ca pāśinī |
etāścānyāstamobhūṣā rudrāṇyo niryayurmṛdhe || 20 ||
[Analyze grammar]

atha sarvāḥ pārameṣṭhyo brahmāṇyaścāpi niryayuḥ |
saṃkrāntayaḥ susiddhānyaḥ siddhayaḥ brahmasārasāḥ || 21 ||
[Analyze grammar]

daṇḍanāthā mantranāthā dhūmorṇā mantranāyikā |
śyāmalā yantriṇī ghanaśyāmā saṃgītayoginī || 22 ||
[Analyze grammar]

tripurā cakranāthā ca sāmrājī cakravartinī |
mahāvidyā''mnāyanāthā vaidikī simagāstathā || 23 ||
[Analyze grammar]

brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā |
vārāhī caiva māhendrī caṇḍikā śoṇavigrahā || 24 ||
[Analyze grammar]

kṣobhiṇī drāviṇī cākarṣiṇī vaśaṃkarī tathā |
unmādinī khecarā ca yaṣṭirmahāṃkuśā tathā || 25 ||
[Analyze grammar]

sarvabījādhivāsinyaścānyāstattvādiśaktayaḥ |
koṭyarbudā'bjasaṃkhyākā niryayuryuddhadurmadāḥ || 26 ||
[Analyze grammar]

mātrākarṣaṇikā devyaścittākarṣaṇikāstathā |
ātmākarṣaṇikāścāpi śarīrākarṣikāstathā || 27 ||
[Analyze grammar]

anaṃgalekhā sarvajṛṃbhaṇā mṛtyupradāyinī |
sarvavyādhiharā rakṣānāmnī rahasyayoginī || 28 ||
[Analyze grammar]

vaśinī jīvanī vahnivāsinī kulasundarī |
śoṣiṇī ca ratiḥ prītiḥ kāntiḥ śāntiśca tuṣṭikā || 29 ||
[Analyze grammar]

puṣṭiḥ śraddhā ca bhūḥ pramāthinī ca nāgavīthikā |
mātaṃgī siddhalakṣmīśca durgā'mbā potriṇī tathā || 30 ||
[Analyze grammar]

yakṣiṇī śaṃkhinī cāpi lākinī hākinī tathā |
śākinī ḍākinī dhātunāthā vārtālikā'ndhinī || 31 ||
[Analyze grammar]

etā anyā arbudābjāḥ śaktayo niryayurmṛdhe |
athendro'psarasaścāpi sādhyāśca viśvadevatāḥ || 32 ||
[Analyze grammar]

viśvakarmā mayo'gniśca rudrāḥ piśācakāstathā |
rākṣasāścāpi gandharvā mitrāśca kinnarāstathā || 33 ||
[Analyze grammar]

vidyādhrāścāpi govindo bhagavān kamalāpatiḥ |
brahmā'śviputrau gaṇakā dhanvantariśca vāsukiḥ || 34 ||
[Analyze grammar]

nāgāśca bhūsurāścāpi purohitāśca niryayuḥ |
tadā mṛdaṃgamurajāḥ paṭaho'tukulīgaṇāḥ || 35 ||
[Analyze grammar]

selukā jhallarī rāndyā huḍukā huḍḍukā gharāḥ |
ānakāḥ paṇavāścāpi gomukhāścārdhacandrikāḥ || 36 ||
[Analyze grammar]

yavamadhyā mardalāśca ḍiṇḍimā jharjharāstathā |
varītāścoddhakāścāpi tuhuṇḍā barbarāstathā || 37 ||
[Analyze grammar]

huṃkārā bherayaścāpi dadhvanuḥ samarodyame |
sarvā'śeṣāstraśastraiśca hetibhirmantrakoṭibhiḥ || 38 ||
[Analyze grammar]

sahitāḥ sarvayoddhryaśca rathavājigajādibhiḥ |
mahāyānavimānaiścāyayurbhaṇḍāsurasthalīm || 39 ||
[Analyze grammar]

ambaraṃ sainyasamvyāptaṃ yuddhaghoṣasamanvitam |
vīkṣyā'surāstadā tresurlalitāgamasaṃbhramāt || 40 ||
[Analyze grammar]

tadā'surāṇāmabhavannarīṣṭāni pade pade |
akāla iva nirbhinnā bhittayo daityapattane || 41 ||
[Analyze grammar]

ghūrṇamānāḥ patanti sma maholkā gaganasthalāt |
bhūkampo hṛtkampanāni tadā'bhavan punaḥ punaḥ || 42 ||
[Analyze grammar]

dhvajāgravartinaḥ kaṃkā gṛdhrā bakāḥ khagāstathā |
ādityamaṇḍale cakraṃ nāśasūcakamāsa ca || 43 ||
[Analyze grammar]

vāmāṃgāni narāṇāṃ nārīṇāṃ dakṣāṃgabhūmayaḥ |
sphuritānyabhavaṃstatra dṛśyante ketavo'mbare || 44 ||
[Analyze grammar]

daityastrīṇāṃ ca vibhraṣṭā akāle bhūṣaṇasrajaḥ |
darpaṇānāṃ varmaṇāṃ ca dhvajānāṃ khaḍgasampadām || 45 ||
[Analyze grammar]

maṇīnāmambarāṇāṃ ca mālinyamabhavattadā |
apatan vedimadhyeṣu bindavaḥ śoṇitāmbhasām || 46 ||
[Analyze grammar]

utpātān vīkṣya santrastā daityāḥ prāhurhi bhaṇḍakam |
bhaṇḍo'pi krodhamāpannaścāhūya mantriṇau tadā || 47 ||
[Analyze grammar]

sabhāyāṃ mantraṇāṃ śīghraṃ cakre yuddhāvalambinīm |
viśukraśca viṣaṃgaśca mantriṇo buddhidāyinau || 48 ||
[Analyze grammar]

tathā sāmantadaityendrā ājñārthaṃ samupāgatāḥ |
avocata viśukraśca sarveṣāṃ śṛṇvatāṃ tadā || 49 ||
[Analyze grammar]

surādyā labdhakālāścā'srākṣuḥ strīṃ balagarvitām |
sajjīkṛtya ca tāṃ devāstayā sākaṃ samāgatāḥ || 50 ||
[Analyze grammar]

asmān jetuṃ samāyātā hā kaṣṭaṃ vidhinoditam |
abalā jeṣyate'smāṃścet parihāsāya tad bhavet || 51 ||
[Analyze grammar]

asmākaṃ vijayāyā'dya strījātirabhidhāvati |
yadyapi strī bhavecchatrurhantavyā vijigīṣubhiḥ || 52 ||
[Analyze grammar]

sakacagrahamākṛṣya sā''netavyā sadāsikā |
tavaiva ceṭikābhāvaṃ sā duṣṭā saṃśrayiṣyati || 53 ||
[Analyze grammar]

evamuktvā sa bhaṇḍasya krodhaṃ tatra vyavīvṛdhat |
viṣaṃgaśca tataḥ prāha buddhiyuktaṃ sukhāvaham || 54 ||
[Analyze grammar]

sarvaṃ vicārya kartavyaṃ vivekaḥ paramā gatiḥ |
avivekena yatkāryaṃ vināśāyopapadyate || 55 ||
[Analyze grammar]

cārairbalā'bale jñeye jayasiddhimabhīpsatā |
tiryagityapi nārīti kṣudrā cetyapi rājabhiḥ || 56 ||
[Analyze grammar]

nā'vajñā vairiṇāṃ kāryā śaktiḥ sarvatra vidyate |
śaktireva hi sarvatra kāraṇaṃ vijayaśriyaḥ || 57 ||
[Analyze grammar]

keyaṃ ca kiṃbalā kiṃsahāyiketi vicāryatām |
śrutvaivaṃ tu viṣaṃgasya bhaṇḍaḥ prāha ruṣānvitam || 58 ||
[Analyze grammar]

are vidvan matiṃ tyaktvā kimevaṃ śaṃkase striyam |
laliteyaṃ mayā cārairjñātā balavivarjitā || 59 ||
[Analyze grammar]

māyayā strīkadambaṃ sā kṛtvotpādya samāgatā |
nāsti bhayaṃ hi me tasyā dhṛtvā''nayantu māṃ prati || 60 ||
[Analyze grammar]

trailokyā''laṃghimahimā bhaṇḍaḥ kena vijīyate |
mayā pradaṇḍitā devāḥ śvasituṃ prabhavo'pi na || 61 ||
[Analyze grammar]

pātāle'bdhau gahvareṣu pracchannāste vasanti vai |
na jānanti striyo mūḍhā vṛthā kalpitasāhasā || 62 ||
[Analyze grammar]

vināśamanudhāvanti hyakāryakṛtadarpikāḥ |
athavā tāḥ puraskṛtya yadyāgacchanti nākinaḥ || 63 ||
[Analyze grammar]

sarve saṃbhūya śaṃbhvādyāstān sampeṣṭumahaṃ kṣamaḥ |
malakaśca kuraṇḍaśca karaṭako balāhakaḥ || 64 ||
[Analyze grammar]

vikaṭaḥ karkaṭakaśca humbako halamallucaḥ |
karkaśaḥ kukkuraścāpi jṛṃbhaṇo ghoṣakastathā || 65 ||
[Analyze grammar]

śirālakaḥ kūpakaśca laḍuno mārakastathā |
viṣeṇaśca parūṣaśca draghaṇaḥ kollaṭastathā || 66 ||
[Analyze grammar]

dāsero mūṣako mahāṇḍaśca kubhāṇḍakastathā |
ete daityā hiraṇyākṣahiraṇyakaśipuprabhāḥ || 67 ||
[Analyze grammar]

teṣāmagre sahasrākṣauhiṇyaḥ syurbhasmaśeṣitāḥ |
māyāvilāsā nāryāstu hāsyā samarasīmani || 68 ||
[Analyze grammar]

tasmāttāṃ keśapāśena dhṛtvā''nayantu māṃ prati |
anyāḥ sarvāśca gṛhṇantu yathāprāptāṃ nijāṃ nijām || 69 ||
[Analyze grammar]

kuṭilākṣottiṣṭha sainyaṃ sannāhya samantataḥ |
ityābhāṣya camūnāthaṃ sahasratritayādhipam || 70 ||
[Analyze grammar]

kuṭilākṣaṃ mahāsattvaṃ bhaṇḍaścāntaḥpuraṃ yayau |
tataḥ sajjāḥ kilā''rāvāḥ samanahyanta dānavāḥ || 71 ||
[Analyze grammar]

paṭṭiśairmudgaraiścāpi bhiṃdurairbhiṇḍipālakaiḥ |
druhaṇaiśca bhūśuṇḍībhiḥ kuṭhārairmusalairapi || 72 ||
[Analyze grammar]

gadābhiśca śataghnībhistriśikhairviśikhairapi |
ardhacakrairmahācakrairdhanurbhiḥ śārṅgadhanvibhiḥ || 73 ||
[Analyze grammar]

daṇḍaiḥ kṣepaṇikāśastrairvajrabāṇairdṛṣadvaraiḥ |
kaṭāraiḥ phaṇidantaiśca śaraiśca khaṇḍalaistathā || 74 ||
[Analyze grammar]

pāśā''yudhairgadābhiśca vahnigolaiśca khaḍgakaiḥ |
evaṃvidhairāyudhaiste sajjā daityā viniryayuḥ || 75 ||
[Analyze grammar]

sannaddhanijahastāgrā varmitā daityakoṭayaḥ |
aśvārohā gajārohā gardabhārohiṇastathā || 76 ||
[Analyze grammar]

uṣṭrārohā vṛkārohāḥ śunakārohiṇastathā |
kākārohāstathā gṛdhrārohā vyāghrādirohiṇaḥ || 77 ||
[Analyze grammar]

siṃhārohā śarabhasthā genḍakārohiṇastathā |
sūkarārohiṇo vyālārohiṇaḥ pretavāhanāḥ || 78 ||
[Analyze grammar]

yānavimānagāścāpi pracelurlalitāṃ prati |
kuṭilaṃ sainyabhartāraṃ durmadaṃ cāpi dānavam || 79 ||
[Analyze grammar]

daśā'kṣauhiṇikāyuktaṃ prāhiṇollalitāṃ prati |
kuṭilākṣastālajaṃghastālabhujastālakaṭiḥ || 80 ||
[Analyze grammar]

ete bhaṇḍapurasyaiva rarakṣurgopurāṇi vai |
catvāriṃśadakṣauhiṇikānvitāstasthurulbaṇāḥ || 81 ||
[Analyze grammar]

ekā'kṣauhiṇikāṃ naijamandirasyā'bhito'karot |
viśukraḥ preṣayāmāsa dūtaṃ tu kapiśīrṣakam || 82 ||
[Analyze grammar]

bhaṇḍāsurājñayā tūrṇaṃ so'pi gatvā nyavedayat |
patnī bhaṇḍamahārājasyaiva bhava suśobhane || 83 ||
[Analyze grammar]

anyathā te vadho bhāvī yatheṣṭaṃ kuru bhāmini |
śrutvā''ha ca mahālakṣmyāḥ sakhī durgā harapriyā || 84 ||
[Analyze grammar]

bhaṇḍatāṃ jahi nikṛṣṭa pātālaṃ yāhi satvaram |
anyathā tava nāśo'tra nārīkṛto bhaviṣyati || 85 ||
[Analyze grammar]

dūtaścāha yathārthaṃ tad bhaṇḍāya so'pi satvaram |
viśukrasya śṛṇvato vai jagādā'tha ca roṣavān || 86 ||
[Analyze grammar]

bhaṇḍāsurastata ājñāṃ cakāra yodhanāya tān |
senāpatīn samastāṃśca daityān raṇapraharṣitān || 87 ||
[Analyze grammar]

kṛtvā kilakilārāvaṃ bhaṭāstatra sahasraśaḥ |
lalitāsainyamabhito nipeturyuddhadurmadāḥ || 88 ||
[Analyze grammar]

mārayadhvaṃ ghātayadhvaṃ bhedayadhvaṃ hi cukruśuḥ |
dodhūyamānairasibhirnipetuḥ strīmahā'rṇave || 89 ||
[Analyze grammar]

devyaścāpi tadoddaṇḍāḥ samayudhyanta dānavaiḥ |
anargalāyudhairdevyo vyamṛdgurdānavīṃ camūm || 90 ||
[Analyze grammar]

śaktibhiḥ pātyamānānāṃ dānavānāṃ rasairmahī |
raktāruṇā'bhavat peturdaityānāṃ muṇḍarāśayaḥ || 91 ||
[Analyze grammar]

itastataḥ śaktiśastrairbheditā dānavā mṛtāḥ |
tadantare tu bāṇānāṃ vṛṣṭayaścā'bhavan raṇe || 92 ||
[Analyze grammar]

ambaraṃ sarvathā bāṇairvyāptaṃ jātaṃ nīrandhrakam |
durgā mumoca vahniṃ cā'jvālayaccharajālakam || 93 ||
[Analyze grammar]

daityānajvālayadvahnirvardhito hariṇībalāt |
durmadastu mṛtastatra viśukro'pi vipāṭitaḥ || 94 ||
[Analyze grammar]

prākārarakṣiṇaḥ sarve divyaśastrairnipātitāḥ |
gopurāṇāṃ rakṣikāśca catvāriṃśattadā tu yāḥ || 95 ||
[Analyze grammar]

akṣohiṇyaḥ samagrāstā lakṣmīsainyairvibheditāḥ |
bhaṇḍāsurasya saudhasya rakṣārthaṃ sainyameva yat || 96 ||
[Analyze grammar]

daśā'kṣauhiṇikārūpaṃ devībhistadvināśitam |
nagaraṃ śūnyavajjātaṃ bhaṇḍasya pretavāsavat || 97 ||
[Analyze grammar]

sarve sainyapraṇetāro naṣṭā bhaṇḍasya kāraṇāt |
svapne'pi yanna saṃbhāvyaṃ yanna śrutamitaḥ purā || 98 ||
[Analyze grammar]

yacca nā''śaṃkitaṃ daityaistatkaṣṭaṃ tvāgataṃ tadā |
vicāryetthaṃ śataṃ cākṣauhiṇīnāṃ samapreṣayat || 99 ||
[Analyze grammar]

divāniśaṃ mahāyuddhaṃ śastrāstrabalanoditam |
vyavartatā'suraiḥ sākaṃ lakṣmīnāṃ divyayoṣitām || 100 ||
[Analyze grammar]

śatamakṣauhiṇīnāṃ ca papātaikadinena ha |
śoṇitaṃ nagaraṃ sarvaṃ bhagnaṃ śoṇitasamplutam || 101 ||
[Analyze grammar]

atha bhaṇḍastriśatā'kṣauhiṇīsenā asajjayat |
apreṣayat sarvadevīsainyaṃ nāśayituṃ tataḥ || 102 ||
[Analyze grammar]

vīkṣya tallalitādevyāḥ ṣaṣṭikoṭyātmakaṃ tadā |
sainyaṃ kruddhamabhūd dṛṣṭvā nirdaityaṃ kartumāpatat || 103 ||
[Analyze grammar]

pāśinyo muśalinyaśca cakriṇyaḥ śaktidhārikāḥ |
mudgariṇyaḥ paṭṭiśinyaḥ kodaṇḍinyastriśūlagāḥ || 104 ||
[Analyze grammar]

pibantya iva daityābdhiṃ sannipeturhi koṭiśaḥ |
aspṛṣṭaparaśastrāstā divyā vibhedurāsurān || 105 ||
[Analyze grammar]

abhyantaraṃ dvayoḥ sainye vivaśatuḥ parasparam |
saṃkulākāratāṃ prāptāvāstāṃ vai sainyasāgarau || 106 ||
[Analyze grammar]

triśatā'kṣauhiṇikāstā devībhirvai nikṛntitāḥ |
mahālakṣmyāḥ prasādena bhidyante naiva yoṣitaḥ || 107 ||
[Analyze grammar]

prahārā naiva jāyante śastrāṇi na spṛśantyati |
jayo'bhavanmahālakṣmyā bhaṇḍaḥ śuśoca vai tadā || 108 ||
[Analyze grammar]

vijayo vā kathaṃ syānme bhaveyaṃ jīvitaḥ katham |
evaṃ bhūvivare gatvā vyacintayanmuhurmuhuḥ || 109 ||
[Analyze grammar]

kaikasān khalu daiteyān sasmāra bhaṇḍakastadā |
pūrve sūryādvaraṃ prāptān jaye yogyān mahāhave || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mahālakṣmyāḥ sainyāni bhaṇḍanāśārthaṃ niryayuḥ bhaṇḍāsurasya mantraṇā bhaṇḍasainyānāṃ vināśo bhaṇḍasyakaikasādismaraṇamityādinirūpaṇanāmā ṣoḍaśādhikaśatatamo'dhyāyaḥ || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 116

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: