Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 114 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivarājñīśri sādhvāśrayeṇa mokṣaṇam |
sādhvāśrayeṇa vai rakṣāṃ jīvanaṃ ca tathā śubham || 1 ||
[Analyze grammar]

āsīd romapado nāma paśupālo vanottame |
ojasvatyāstaṭe deśe saurāṣṭre siṃhasevite || 2 ||
[Analyze grammar]

romapādaḥ paśuvadvai vartate dharmavarjitaḥ |
na snānaṃ bhajanaṃ dānaṃ karoti gṛhadharmyapi || 3 ||
[Analyze grammar]

dugdhadadhyannavanyādyaiḥ prāṇayātrāṃ karoti ca |
vanyapaśūn mārayitvā māṃsādanaṃ karotyapi || 4 ||
[Analyze grammar]

anyasattākamannādi dūraṃ gatvā niśāmukhe |
kṣetrādibhyaścānayati cauryaṃ karoti vai muhuḥ || 5 ||
[Analyze grammar]

evamadharmamārgasya putro'bhavad vṛṣaṃgamaḥ |
vavṛdhe sa yuvā jāto mahiṣīpālako'bhavat || 6 ||
[Analyze grammar]

pitrā sākaṃ kadācit sa yayau vane paśuvrataḥ |
pitrā tvāsāditastatra hariṇaḥ sañcaran vane || 7 ||
[Analyze grammar]

śvabhiḥ pitrā kṛṣṇamṛgo nipātito vane'ntike |
vṛṣagamo'pi pitrā yuk tūrṇaṃ yayau mṛgaṃ prati || 8 ||
[Analyze grammar]

mṛgasya mriyamāṇasya śvabhirvipāṭitasya ha |
krandamānasya duḥkhaṃ ca pādānāṃ bhūmighātanam || 9 ||
[Analyze grammar]

vīkṣya dayāparo bhūtvā trāsaṃ paraṃ jagāma saḥ |
kampaṃ cāti jagāmāpi tatyāja taṃ mṛgaṃ hi saḥ || 10 ||
[Analyze grammar]

jagṛhe na mṛgaṃ tatra nisargadayayā'rditaḥ |
nā'haṃ māṃsaṃ bhakṣayiṣye mārayiṣyāmi na kvacit || 11 ||
[Analyze grammar]

pāpaṃ cedṛk prasahyaiva prāṇānāṃ tyājanātmakam |
kaḥ kuryādudarasyā'rthe mānavo nirdayo yathā || 12 ||
[Analyze grammar]

ityevaṃ dayayā yuktastatyāja prāṇihiṃsanam |
vṛṣaṃgamastato yātaḥ kvacidvai kārtike svayam || 13 ||
[Analyze grammar]

somanāthasya tīrthārthaṃ sasnau dadarśa śaṃkaram |
ātmakṛtaṃ ca tatpāpaṃ harāya sannyavedayat || 14 ||
[Analyze grammar]

pāpaṃ tasya vinaṣṭaṃ ca śuddhirjātā hṛdo'sya ca |
sādhavastatra cāyātā dṛṣṭāstena natāstataḥ || 15 ||
[Analyze grammar]

pūjitāḥ sevitāścaiṣāṃ satsaṃgaśca kṛtastathā |
prāpto mantra oṃ śrīkṛṣṇanārāyaṇo gatirmama || 16 ||
[Analyze grammar]

tulasyā mālikā prāptā bhaktiḥ prāptā śubhāśrayā |
anivedya śrīharaye bhoktavyaṃ na kadācana || 17 ||
[Analyze grammar]

sādhusatībhyo dātavyaṃ dugdhaṃ dadhi ghṛtaṃ tathā |
sevanīyāḥ sādhavaśca bhajanīyo janārdanaḥ || 18 ||
[Analyze grammar]

evaṃ labdhvā sa niyamān nijagṛhamupāyayau |
vartate sā tathaivāpi bhajate śrīnarāyaṇam || 19 ||
[Analyze grammar]

sādhavastatra cāyānti varṣe sakṛd vanāntare |
sevāṃ labdhvā prayāntyeva grāmāntaraṃ vanāntaram || 20 ||
[Analyze grammar]

vṛṣaṃgamo'pi cānnasya roṭakasya pradānakam |
payasāścāpi dadhnaśca dānaṃ karoti vai tadā || 21 ||
[Analyze grammar]

evaṃ dānaphalaṃ puṇyaṃ bahvasyātivyajāyata |
athaivaṃ prāptakālo'sya pitā mṛtyumupāgataḥ || 22 ||
[Analyze grammar]

yamadūtāḥ śastrahastā āyayurvai bhayaṃkarāḥ |
cukrośa bahudhā trasto mārayantīti vai muhuḥ || 23 ||
[Analyze grammar]

mocayantu ca māṃ ke'pi yāmyebhyo bāndhavā mama |
mama nāḍīstroṭayanti praharanti ca mudgaraiḥ || 24 ||
[Analyze grammar]

rakṣayantu janā māṃ vai māṃ gṛhiṇi prarakṣaya |
putra māṃ rakṣaya dīnaṃ tāḍyamānaṃ yamānugaiḥ || 25 ||
[Analyze grammar]

ityevaṃ krośamānaṃ taṃ putra uvāca re pitaḥ |
nārāyaṇaṃ prabhuṃ kṛṣṇaṃ smara rakṣāṃ kariṣyati || 26 ||
[Analyze grammar]

japa mantraṃ oṃ śrīkṛṣṇanārāyaṇo gatirmama |
ityevaṃ pradadau mantraṃ pitre lakṣmi sa putrakaḥ || 27 ||
[Analyze grammar]

harekṛṣṇa harekṛṣṇa kṛṣṇanārāyaṇa prabho |
hare viṣṇo hare svāmin śrīpate puruṣottama || 28 ||
[Analyze grammar]

evaṃ saṃkīrtanaṃ cakre tāvad dūtā bhayaṃ gatāḥ |
visṛjya pitaraṃ tasthurdūre ca jagadurmithaḥ || 29 ||
[Analyze grammar]

asmadbhāgo hyayaṃ gopaḥ putreṇa vipramocitaḥ |
mantra datvā harerasmai bhajanena ca pāvitaḥ || 30 ||
[Analyze grammar]

ityevaṃ pravadantyeva yamadūtā yadā tadā |
sādhūnāṃ maṇḍalaṃ tatra yadṛcchayā samāgatam || 31 ||
[Analyze grammar]

putraḥ svāgatasammānaṃ pracakāra ca satvaram |
sādhavo vīkṣya kālāntaṃ dadau vāri prasādajam || 32 ||
[Analyze grammar]

pitā papau haristāvat samāyāto gajasthitaḥ |
anādiśrīkṛṣṇanārāyaṇo'haṃ svayameva ha || 33 ||
[Analyze grammar]

romapādaṃ viniṣkāsya dehānninye paraṃ padam |
putrayogena sādhūnāṃ darśanaṃ cāntakālikam || 34 ||
[Analyze grammar]

piturjātaṃ mokṣaṇaṃ ca dānaphalaṃ subhaktiyuk |
evaṃ lakṣmi bhaktiyogād bhaktayogāt kṣaṇāntare || 35 ||
[Analyze grammar]

pāpināmapi mokṣaḥ syāt kāryo'taḥ satsamāgamaḥ |
vṛṣaṃgamo'pi dehānte mama dhāma gato hyanu || 36 ||
[Analyze grammar]

śṛṇu tvanyāṃ kathāṃ lakṣmi rakṣaṇaṃ sādhusaṃgataḥ |
āsīdeko mahān cauro nagrabhaṃgo'tidāruṇaḥ || 37 ||
[Analyze grammar]

viṃśaticaurayug rātrau sahetiluṇṭati gṛhān |
yeṣāṃ śrutaṃ mahādravyaṃ tacchidraṃ cintayatyatha || 38 ||
[Analyze grammar]

prāpte'nukūlasamaye cauryaṃ karoti dāruṇam |
mārayitvā tāḍayitvā mardayitvā janān dhanam || 39 ||
[Analyze grammar]

svarṇarūpyamayaṃ ratnamayaṃ harati modate |
evaṃ vai vartamānasyaikadā kāryavaśād dine || 40 ||
[Analyze grammar]

rājasaudhe svarṇabhūṣānirmātā svarṇakārakaḥ |
ciramitraṃ dṛṣṭipathaṃ rājapathe tadā || 41 ||
[Analyze grammar]

nagrabhaṃgo'pi taṃ dṛṣṭvā saharṣo militaḥ pathi |
kuśalaṃ cāpi papracchodyogaṃ papraccha vai tataḥ || 42 ||
[Analyze grammar]

svarṇakāraḥ samastaṃ svaṃ vṛttāntaṃ prāha taṃ nijam |
adya māse tu nṛpaterbhūṣāracanakāryakṛt || 43 ||
[Analyze grammar]

gacchāmi rājasaudhaṃ ca yatrā''ste svarṇakoṭikam |
mauktikānāṃ sahasrāṇi ratnānāmayutānyapi || 44 ||
[Analyze grammar]

yatra kośe bhavantyeva tatpārśve śubhamandire |
svarṇaśilpāḥ svarṇakārāḥ kurmastvābharaṇāni vai || 45 ||
[Analyze grammar]

nagrabhaṃgastataḥ prāha yadi te rocate vacaḥ |
kathayā'ntaḥpraveśasya rātrimārgaṃ tu nirjanam || 46 ||
[Analyze grammar]

corayāmi suvarṇādi bhāgaṃ dāsyāmi te'pi ca |
ityuktaḥ svarṇakāro vai darśayāmāsa tatpatham || 47 ||
[Analyze grammar]

sthānaṃ ca niḥsṛtiṃ cāpi guptadvārāṇi yāni ca |
upayuktāni śastrāṇi dṛḍhahetīnadarśayat || 48 ||
[Analyze grammar]

yuktaguptahārikāṃ cā'darśayannirgamaṃ tathā |
tato rātrau svasārthena nagrabhaṃgo viveśa tam || 49 ||
[Analyze grammar]

saudhaṃ dhanaṃ svarṇarūpyaratnamauktikamuttamam |
corayitvā cāti gupto dudrāvā'lakṣito janaiḥ || 50 ||
[Analyze grammar]

datvā sarvaṃ sahāyebhyo'preṣayattān vanāntare |
bhūgarte tad vinikṣeptuṃ samādiśad drutaṃ nijān || 51 ||
[Analyze grammar]

sa tu śramāpanodārthaṃ gañjāpānārthamutsukaḥ |
śanairbrāhme muhūrte vai yayau śrīnagarād bahiḥ || 52 ||
[Analyze grammar]

yatrā''san sādhavaḥ śaivā gañjāpānā'gnitāpasāḥ |
tatra gatvā yayāce vai pānaṃ tāmālagāñjikam || 53 ||
[Analyze grammar]

neme bhaktyā kṛtrimayā cakāra daṇḍavattathā |
niṣasāda samīpe ca mudrāmupāyanaṃ dadau || 54 ||
[Analyze grammar]

sādhavo'pi yathā bhaktaṃ tathā matvā'nusevakam |
labdhvā mudrāṃ ca pūjāyāṃ dadustasmai tamālakam || 55 ||
[Analyze grammar]

papau nidrāṃ kṛtavāṃśca prātaḥ sūryodayaṃ prati |
jajāgāra tatastatra tasthau mādhyandināvadhi || 56 ||
[Analyze grammar]

bhojanādi cakāraiva śramaṃ cāpanudattathā |
sārthacaurāḥ samastāste garte nikṣipya taddhanam || 57 ||
[Analyze grammar]

yayuste vanamārgeṇa nijagrāmaṃ hi yojanam |
tāvannṛpagṛhe vyaktaṃ jātaṃ cauryaṃ dhanasya tat || 58 ||
[Analyze grammar]

pādacikitsakān kṛtvā cāgre rājñastu sainikāḥ |
caurān mārgayituṃ prātarnirgatāḥ śastradhāriṇaḥ || 59 ||
[Analyze grammar]

śrīnagarādaśvavārāḥ saha pādacikitsakaiḥ |
vane gatvā jagṛhustān gacchataḥ kheṭakaṃ nijam || 60 ||
[Analyze grammar]

tāḍayāmāsuratyarthaṃ cānayāmāsureva tān |
nṛpaṃ prati tathā kārāgāre rurudhurulbaṇān || 61 ||
[Analyze grammar]

atha sādhuprasaṃgena nagrabhaṃgastu rakṣitaḥ |
rājaikagārikaścāpi rājabhaṭairna lakṣitaḥ || 62 ||
[Analyze grammar]

anye caurā nigaḍeṣu nikṣiptā daṇḍitā hatāḥ |
śrutvā'yaṃ nagrabhaṃgastu jīvanaṃ sādhusaṃgataḥ || 63 ||
[Analyze grammar]

nirbādhaṃ vai nijaṃ matvā sādhūnaprārthayanmudā |
sādhudharmo mayā pālyo dīkṣā grāhyā ca sādhavī || 64 ||
[Analyze grammar]

sādhusevā prakartavyā sādhurbhavāmi cā'dyataḥ |
vacmyahaṃ niṣkapaṭaṃ me kṛtyaṃ sādhujanāgrataḥ || 65 ||
[Analyze grammar]

caurye bahuvidhaṃ cāhaṃ kṛtavānasmi vai muhuḥ |
taddoṣaiśca yathā mukto bhavāmi kuruto'naghāḥ || 66 ||
[Analyze grammar]

śaraṇāgatarakṣārthamudyatāḥ sādhavaḥ sadā |
teṣāṃ prasaṃgataścā'haṃ jīvāmyanye mṛtāḥ kila || 67 ||
[Analyze grammar]

tasmādvairāgyamāsādya bhajāmi parameśvaram |
sādhusevāṃ kariṣye'pi sādhurbhūtvā nirantaram || 68 ||
[Analyze grammar]

ityarthitāḥ sādhavaste cidambarāyanādayaḥ |
prāyaścittaṃ kārayitvā kṣālayitvā'ghasañcayān || 69 ||
[Analyze grammar]

pāvayitvā nagrabhaṃgaṃ dīkṣāṃ bhāgavatīṃ vyadhuḥ |
so'pi pāpavinirmukto nāmnā bhāgavatāyanaḥ || 70 ||
[Analyze grammar]

bhakto'bhavat sadā sādhuścā'bhajanmāṃ pareśvaram |
sādhusevāṃ parāṃ kṛtvā tīrthārthaṃ cākṣarasthalīm || 71 ||
[Analyze grammar]

āyayau kuṃkumavāpīṃ mokṣaṃ yayau sarastaṭe |
ityevaṃ kathitaṃ lakṣmi sādhusaṃgena rakṣaṇam || 72 ||
[Analyze grammar]

svātmārpaṇena mokṣaśca mayā tasya kṛto'tra vai |
athā'nyatte kathayāmi kathānakaṃ purābhavam || 73 ||
[Analyze grammar]

āsīt purā mahāsādhuḥ śukāyano'tidhārmikaḥ |
bhajate māṃ sadā rātridinaṃ śroparameśvaram || 74 ||
[Analyze grammar]

aparigrahasarvasvo digvāsā matparāyaṇaḥ |
āmravṛkṣatale vāsaṃ kurute bhojanaṃ phalaiḥ || 75 ||
[Analyze grammar]

vanyaiḥ patrairdalaiḥ kandaiḥ kusumairvahate'danam |
kuṃkumavāpikāpūrve vane vasati sarvadā || 76 ||
[Analyze grammar]

śaityaṃ tāpaṃ ca sahate vṛṣṭiṃ sahate kṣuttṛṣām |
nityaṃ pradakṣiṇaṃ prātaḥ snātvā ca kurute saraḥ || 77 ||
[Analyze grammar]

evaṃ madhyāhnake bhikṣāmekabhuktāṃ karoti ca |
sāyaṃ me kīrtanaṃ divyaṃ kṛtvā svāpaṃ karoti ca || 78 ||
[Analyze grammar]

mūrtiṃ me tvāmravṛkṣasya stambe citramayīṃ sadā |
saṃrakṣati prapūjyaināṃ dhyāyati hṛdaye'nvaham || 79 ||
[Analyze grammar]

āmravaṇaṃ paraṃ śreṣṭhaṃ priyaṃ cā'sya sadā'bhavat |
so'pi cāmraphalānyeva nivedayati me muhuḥ || 80 ||
[Analyze grammar]

evaṃ vai vartamānasya cāmravṛkṣaprapoṣiṇaḥ |
ekadā daivayogena vane vahnirvyajāyata || 81 ||
[Analyze grammar]

tṛṇapuñjāḥ stambapuñjāḥ patrapuñjāstathauṣadhiḥ |
jvalitā jvālayā sarvā vṛkṣāśca jvalitāstadā || 82 ||
[Analyze grammar]

nijasthānasya niyataścāmro'pi jvalitastadā |
tato vahniḥ samantādvai prajajvālā'tivegataḥ || 83 ||
[Analyze grammar]

vāyunā preritastīkṣṇo bhayaṃkaro'tidāruṇaḥ |
sādhuścā'yaṃ sthito dhyāne'cintayanmāṃ hariṃ tadā || 84 ||
[Analyze grammar]

mayā tvākāśavāṇyā vai bodhitaḥ sa muhurmuhuḥ |
yāhi dūraṃ vihāyaitān vṛkṣān dagdho'tra mā bhava || 85 ||
[Analyze grammar]

sa cāha vāṇīṃ naivā'haṃ tyaktvā yāsyāmi cāśrayān |
yatrā'haṃ sarvathā naijaṃ sthānaṃ ca jīvanaṃ gṛham || 86 ||
[Analyze grammar]

āśrayaṃ ca sukhaṃ bhakṣyaṃ prāpnomi tāṃstyajāmi na |
ime me bāndhavāḥ sarve pitaro vāpi bālakāḥ || 87 ||
[Analyze grammar]

mātaro vallikāḥ sarvāstāḥ kathaṃ cotsṛjāmi vai |
nā'haṃ kṛtaghnaḥ svārthaśca nāhaṃ pāpo bhavāmi ca || 88 ||
[Analyze grammar]

yeṣāṃ phalaiḥ sujīvāmi yacchāyāyāṃ vasāmi ca |
yadrasaiḥ poṣaṇaṃ yāmi tāṃstyaktvā kva prayāmyaham || 89 ||
[Analyze grammar]

neme bandhanakartāro jaḍā vijātayastvime |
na me kuṭumbinaḥ kintu kṛtasevā ime mama || 90 ||
[Analyze grammar]

tādṛśān sevakān nityaṃ paropakāraśālinaḥ |
divāniśaṃ sahāyāṃśca madāśrayāniva sthitān || 91 ||
[Analyze grammar]

sadguṇaśālino vanyān kathaṃ dagdhvā prayāmyaham |
dagdho bhavāmi cātraiva nāhaṃ yāsyāmi cāparam || 92 ||
[Analyze grammar]

sādhuścā'haṃ titikṣuśca titikṣavo drumā ime |
sādhavaḥ sādhubhūṣāśca tāṃstyaktvā na vrajāmyataḥ || 93 ||
[Analyze grammar]

yadvā tadvā bhavatvatra bhasma vā jīvanaṃ ca vā |
sahayogena bhāvyaṃ vai sahapoṣyeṇa sādhunā || 94 ||
[Analyze grammar]

ityuktvā noccacālāpi nottasthau dhairyaśevadhiḥ |
brahmadhyātā niṣasāda yathā tathaiva cāsthitaḥ || 95 ||
[Analyze grammar]

dayā snehaśca sādhūnāṃ mahān dharmo bhavet sadā |
samarthamupajīvyemaṃ tyajeyaṃ kakṣamadya vai || 96 ||
[Analyze grammar]

nārāyaṇa hare kṛṣṇa śrīpate puruṣottama |
anādiśrīkṛṣṇanārāyaṇa rakṣa drumānimān || 97 ||
[Analyze grammar]

ityevaṃ śrāvayan vāṇīṃ sādhurjajāpa mānase |
māṃ dhyātvā ca tadā pratyayaikatānena bhāvataḥ || 98 ||
[Analyze grammar]

athā'gnirdāhayāmāsa pārśvabhāgaṃ hi yoginaḥ |
pādau hastau jaṭāṃ skandhau romāṇi carma sarvataḥ || 99 ||
[Analyze grammar]

tathāpi māṃ bhajaṃstasmāt sthānāccacāla naiva ha |
athā'haṃ taṃ satyasādhuṃ śaraṇāgatarakṣakam || 100 ||
[Analyze grammar]

dehādyanādaradharmaṃ cātmaniṣṭhāparāyaṇam |
bhaktaṃ me ca videhaṃ taṃ jñātvā'vocaṃ varaṃ vṛṇu ||1 || || 1 ||
[Analyze grammar]

prasanno'smi virāgātte sādhudharmasamanvitān |
dayādharmasya bāhulyād bhakterme mānase sthiteḥ || 102 ||
[Analyze grammar]

varaṃ vṛṇu samartho'smi so'haṃ sākṣānnarāyaṇaḥ |
yaṃ tvaṃ vidvan dhyāyasi vai yadarthaṃ tvaṃ niveditaḥ || 103 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
ānṛśaṃsyaṃ tava vṛttāntakaṃ dṛṣṭvā pratoṣitaḥ || 104 ||
[Analyze grammar]

varaṃ vṛṇīṣva sādho tvaṃ dadāmi sarvamiṣṭakam |
sādhuśca manasā vavre vṛkṣasya ca vanasya ca || 105 ||
[Analyze grammar]

saṃbhavaṃ rasasampannaṃ yatharddhaṃ prāk tathaiva ha |
ahaṃ jñātvā dṛḍhāṃ bhaktiṃ tatsādhau parasaukhyadām || 106 ||
[Analyze grammar]

prīto'haṃ cā'mṛtadṛṣṭyā siktavān cāmramuttamam |
sarvān drumān vallikāśca kṣetraṃ vanaṃ samastakam || 107 ||
[Analyze grammar]

siktavān pīyūṣadṛṣṭyojjīvayaṃ vanamuttamam |
tataḥ phalāni patrāṇi śākhāḥ puṣpāṇi sarvaśaḥ || 108 ||
[Analyze grammar]

vane pūrvasthiteścāpi smṛddhāni cā'bhavan punaḥ |
vahniḥ śāntiṃ gataḥ sarvo bhasmāpi tatra nāsti ca || 109 ||
[Analyze grammar]

sarvaṃ vahnikṛtaṃ karma līnaṃ matkṛtirudgatā |
evaṃ divyaṃ vanaṃ cāmravaṇaṃ jātaṃ saro'ntike || 110 ||
[Analyze grammar]

bhāgavatāyanaṃ sādhuṃ bhaktimantaṃ samāśritam |
sarvārthasiddhimāpat tadvanaṃ tathā satastu yaḥ || 111 ||
[Analyze grammar]

āśritaḥ sa labhet siddhiṃ sādhunā kalpitāṃ śubhām |
sādhuḥ so'yaṃ bhāgavatāyano me dhāmni rājate || 112 ||
[Analyze grammar]

muktiṃ gato hi kālena kṛpayā bhajanena me |
paṭhanācchravaṇādasya bhuktirmuktirbhavettathā || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sādhvāśrayeṇa romapādapaśupālasya mokṣaṇaṃ nagrabhaṃgākhyacaurasya sādhusamāgamena rājabhayād rakṣaṇam āmravaṇavṛkṣādinām vahnidagdhānāṃ bhāgavatāyanasādhusahavāsena punarujjīvanamityādinirūpaṇanāmā caturdaśādhikaśatatamo'dhyāyaḥ || 114 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 114

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: