Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 108 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
bhagavan lokatattveṣu magnānāṃ dehināṃ kvacit |
bādhāyāmupapannāyāṃ kiṃ japyaṃ vada me'tra tat || 1 ||
[Analyze grammar]

anāthānāṃ śaraṇyaṃ kiṃ daivataṃ rakṣakaṃ ca kim |
balāśrayaṃ ca śubhadaṃ paramaṃ kiṃ vṛṣātmakam || 2 ||
[Analyze grammar]

āpadvināśakaṃ cāghakṣālakaṃ muktidaṃ param |
vāsanādhvaṃsakaṃ māyāgranthipāśavikartanam || 3 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
anādiśrīkṛṣṇanārāyaṇanāmasahasrakam |
puruṣottamasāmākhyaṃ japannaman hariṃ ca mām || 4 ||
[Analyze grammar]

pūjayan sarvadā bhaktyā paṭhan sañcintayaṃśca mām |
sarvātmasusthitaṃ dhyāyan sarvabādhāḥ samuttaret || 5 ||
[Analyze grammar]

śaraṇyaṃ sarvapuṇyānāṃ nidhiṃ dharmāśrayaṃ prabhum |
sūṣṭitrayodbhāvakaṃ ca trikālā'vādhyamacyutam || 6 ||
[Analyze grammar]

divyasampatkalpamūrtiṃ camatkārādisaṃbhṛtam |
sarvaiśvaryabhagavantaṃ bhaktyā saṃkīrtayeddhi mām || 7 ||
[Analyze grammar]

divyākṣarādisaṃsevyatejovārdhipradaṃ prabhum |
śāśvatānandapūrāṇāṃ gamakaṃ parameśvaram || 8 ||
[Analyze grammar]

pāvanānāṃ pāvanaṃ ca parabrahma parātparam |
muktānāṃ bhāgyarūpaṃ ceśvarāṇāmīśitātmakam || 9 ||
[Analyze grammar]

surāṇāṃ suratādhānamṛṣīṇāmārṣatājuṣam |
satīsādhvīsatyabhāvasnehasevāvratātmakam || 10 ||
[Analyze grammar]

kāmapūraṃ divyaśaktisāmarthyabaladāyinam |
antakāle sakhāyaṃ cotkramaṇe sahayāyinam || 11 ||
[Analyze grammar]

sarvādhāraṃ suhṛdaṃ taṃ śrīhariṃ māṃ japet sadā |
kāntaṃ śāntaṃ hṛtsu bhāntaṃ puraḥsthitaṃ ca māṃ namet || 12 ||
[Analyze grammar]

yogakṣemakuśalādipradāturme hareḥ rame |
divyanāmasahasraṃ yat sarvāghabhayanāśanam || 13 ||
[Analyze grammar]

līlaiśvaryaguṇakarmanisargarūparūpitam |
mukteśvararṣidevādyairgītaṃ vadāmi siddhidam || 14 ||
[Analyze grammar]

asya śrīmatkṛṣṇanārāyaṇanāmastavasya tu |
ṛṣiḥ sarveśvaro lakṣmi tvahaṃ śrīpuruṣottamaḥ || 15 ||
[Analyze grammar]

chando'nuṣṭup paro devo'nādikṛṣṇanarāyaṇaḥ |
ākṣarākhyomahāmuktomuktānīśo hi bījakam || 16 ||
[Analyze grammar]

śrībhūlīlāramārādhālakṣmīmāṇikya eva ca |
śaktayo hṛdayaṃ śrīmatpuruṣottamasāma ca || 17 ||
[Analyze grammar]

gopālakambharābālaḥ kīlakaṃ cā'stramācyutam |
padmāvatīramāpadmāsvāmine ca vaṣaṭ namaḥ || 18 ||
[Analyze grammar]

śūlamīnadhvajadhanurbāṇadhro'strāya phaṭ svāhā |
sarvabādhānivṛttyarthaṃ jape'sya viniyojanam || 19 ||
[Analyze grammar]

brahmaloke virājantaṃ juṣṭaṃ brahmiṣṭhamaṇḍalaiḥ |
brahmapriyāsvāminaṃ taṃ dhyāye sarvāntarasthitam || 20 ||
[Analyze grammar]

divye lomaśakṣetre vai viharantaṃ manoharam |
mandahāsaṃ pūrṇakāmaṃ kāntaṃ kṛṣṇaṃ vicintaye || 21 ||
[Analyze grammar]

puṣṭaṃ priyaṃ kāmadaṃ ca duḥkhahaṃ sukhadaṃ prabhum |
catvāriṃśadūrdhvaśatakāntaṃ smarāmi mokṣadam || 22 ||
[Analyze grammar]

bhuktidaṃ muktidaṃ ceṣṭapradaṃ sarvapradaṃ harim |
anādiśrīkṛṣṇanārāyaṇaṃ patiṃ bhajāmi ca || 23 ||
[Analyze grammar]

kirīṭakuṇḍalabhūṣābhūṣitaṃ rūpasundaram |
ākarṣakaṃ śvetavarṇaṃ bālakṛṣṇaṃ namāmyaham || 24 ||
[Analyze grammar]

koṭyarbudābjaśaktīnāṃ patiṃ cātmapatiṃ vibhum |
pītāmbaraṃ satāṃ śreṣṭhaṃ seve cātmanivedanaiḥ || 25 ||
[Analyze grammar]

namo'nantasvarūpāya sarvapādākṣivartine |
sahasranāmabodhyāya kāmamāyeśvarātmane || 26 ||
[Analyze grammar]

oṃ pramātmā paramātmā parabrahma pareśvara |
puruṣottama īśeśaścākṣarādhipatiḥ prabhuḥ || 27 ||
[Analyze grammar]

mukteśvaro'vatāreśo muktānīśo mahāprabhuḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrīkṛṣṇanandanaḥ || 28 ||
[Analyze grammar]

bāhyamūrtiścātmavṛttiḥ sarvajñaḥ śrīharirvibhuḥ |
akṣaro brahma bhagavān vāsudevo narāyaṇaḥ || 29 ||
[Analyze grammar]

nārāyaṇaḥ svayaṃjyotirbālakṛṣṇaścidambaraḥ |
dhāmeśaḥ śāśvatānando'vatārī parameśvaraḥ || 30 ||
[Analyze grammar]

gomān divyaguṇāgāraḥ śyāmasundara āntaraḥ |
san sanātana ānandaściccidātmā jaḍānvitaḥ || 31 ||
[Analyze grammar]

ṛddhimān bhūtimān rājā saṃkarṣaṇo niyāmakaḥ |
gopālo gāṃgato gobhṛd gopīnātho gaveśvaraḥ || 32 ||
[Analyze grammar]

pārṣadaḥ pariṣatpūjyaḥ parṣat pāriṣadeśvaraḥ |
divyaḥ śāntaḥ śāntidaśca sattvaḥ sattvaprakarṣavān || 33 ||
[Analyze grammar]

stavaḥ ślokaḥ smṛtiḥ śabdaḥ kavirvedo vidhiḥ pradhīḥ |
āsanaṃ cādhikaraṇaṃ dhṛtirdhairyaṃ kṣamā yamaḥ || 34 ||
[Analyze grammar]

pradyumno dyotamānaśca dyauḥ kāntaḥ kamalāpatiḥ |
aniruddho'cyuto bhūmā mahākālo maheśvaraḥ || 35 ||
[Analyze grammar]

mahāviṣṇurmadhyaviṣṇurviṣṇurvyāpaka ūrdhvadṛk |
vairājaḥ kāraṇaṃ kartā kṛtiḥ kāryaṃ nṛpo japaḥ || 36 ||
[Analyze grammar]

kapiḥ khapaścendriyārtha ṛṣīkeśaḥ samādhimān |
yogī yogaścakravartī cakrī śaṃkhī gadī dhvajī || 37 ||
[Analyze grammar]

rathī kṣatrī ca nakṣatrī vṛttiścāvṛttirujjayī |
avyākṛtaśca sūtrātmā turyapadaṃ sukhāspadam || 38 ||
[Analyze grammar]

sadāśivaśca devaśca śivaḥ saṃhāradharmavān |
dhātā poṣṭā vidhātā ca pitā mātā suhṛt sakhā || 39 ||
[Analyze grammar]

prāṇanāthaḥ sahāyaśca svāmī dhānī dhanī makhī |
kośo viśvaṃ mahābhūto bhāvaḥ saṃbhāvanādhipaḥ || 40 ||
[Analyze grammar]

gatiḥ kāntiḥ pāvanaśca cidābhāsaḥ phalaṃ phalī |
antaryāmī puruṣaśca kṣetrajñaḥ kṣetramārttihā || 41 ||
[Analyze grammar]

sākṣī pradhānapuruṣaḥ prakṛtīśo guṇādhipaḥ |
golokeśo'mṛtadhāmā vaikuṇṭheśo ramāpatiḥ || 42 ||
[Analyze grammar]

rādhāpatiḥ śrīnivāso dāmodaro vibhāvasuḥ |
prabhājāpo vāmanaśca trikramo bhūrivikramaḥ || 43 ||
[Analyze grammar]

keśavaḥ kapilaḥ kāśī nṛsiṃho māpatirnidhiḥ |
śrīśaḥ sthāṇuḥ satīśaśca śaśī vidyuddhruvo raviḥ || 44 ||
[Analyze grammar]

brahmā'ryamā viṣṇurāto haro vaiṣṇavasāttvataḥ |
sādhuryatirbrahmacārī bhartā dhartā'maro'mṛtam || 45 ||
[Analyze grammar]

vibhavaḥ saṃbhavo bhūśca puṣkalo bhūyasīpradaḥ |
svaro rāgo mūrchanā ca vādaścālāpa utsavaḥ || 46 ||
[Analyze grammar]

savaḥ satraṃ makho yajvā yajño vahniḥ prahavyabhuk |
dattātreyo mahāmatsyaḥ padmanābho'bjanetrakaḥ || 47 ||
[Analyze grammar]

kañjahastatalaḥ śārṅgī viśvakarmā surādhipaḥ |
śvetakroḍo vṛṣabhaśca vṛṣajanmā vṛṣākapiḥ || 48 ||
[Analyze grammar]

sūto vaktā guruḥ śāstraṃ mahācāryo manurmadhuḥ |
īśvaro'dhyāpakaḥ śāstā nyāyo netā ca nītimān || 49 ||
[Analyze grammar]

tarkaśca nirṇayo jyeṣṭha īśānaśca purātanaḥ |
sanātanaśca sannyāsī munirvratī ca tāpasaḥ || 50 ||
[Analyze grammar]

hiraṇyagarbho hariṇīkāntaḥ kamalapattalaḥ |
vidvān vidyādharo vāgmī vāṇīśo varṇiśīlabhṛt || 51 ||
[Analyze grammar]

gṛhī gṛhapatirgoptā vaptāśrīvatsalāñcchanaḥ |
vyāso'nādiprakarṣaśca draṣṭā śrīkṛṣṇacandrakaḥ || 52 ||
[Analyze grammar]

kāmbhareyaśca medhāvī prajāpatirdivaspatiḥ |
dikpatiḥ śrīpatirlakṣmīpatirbrahmapatirnatiḥ || 53 ||
[Analyze grammar]

kṛtajñaḥ śaraṇaṃ vipro vivāho vararūpavān |
varahāraśca saṃvarto maṇḍapo'naṅga uttamāḥ || 54 ||
[Analyze grammar]

sarvagarbho naro vīryī prajātmā vatsaraḥ saraḥ |
divā dyumaṇiriṣṭeṣṭaḥ sandhirdaṇḍaḥ sukhaṃ śamaḥ || 55 ||
[Analyze grammar]

dānaṃ dātā svatvarūpastyāgaḥ snehaḥ sumaṃgalam |
śakunaṃ śakunī pattrī haṃsaḥ śukaḥ kaṇaḥ kṛṣiḥ || 56 ||
[Analyze grammar]

sphuraṇaṃ ca pramā kūrmo rāmo raivata ātmavit |
pṛthuḥ parśudharaḥ khaḍgī dhanvī raṇī rathīṣudhiḥ || 57 ||
[Analyze grammar]

lakṣyaṃ kramaḥ pratyayaśca siddho'jaḥ śāśvataḥ śubhaḥ |
svaprakāśo vasuḥ satyaḥ samadarśī samāyanaḥ || 58 ||
[Analyze grammar]

bhogī śuklo'rjuno dakṣaḥ pratyayaḥ pratyagātmavān |
āmaughaḥ sarvayoniśca paramahaṃsa ārthikaḥ || 59 ||
[Analyze grammar]

nirvāṇapādaḥ suṣiraḥ śirāvyāptaḥ pṛthuśravāḥ |
saumyo rodro nigrahātmā svārohaḥ sarvagaḥ prabhaḥ || 60 ||
[Analyze grammar]

vittirvedyasvarūpaśca vettā vedanidhirvidhiḥ |
viśvaksenaḥ susaṃsthāno'dhyakṣo'parokṣagocaraḥ || 61 ||
[Analyze grammar]

kṛto'kṛtastriyugaśca loko'loko ramāyanaḥ |
vyūhoṃ'śo vibhavaścārcātmakaḥ svarūpa ūrjitaḥ || 62 ||
[Analyze grammar]

sahanaḥ sthāvaro bhoktā phaladaḥ sṛjiyatnavān |
amogho gadahā vyāghro girīśo giridhārakaḥ || 63 ||
[Analyze grammar]

anirvācyaḥ suvācyaśca mahīdhro māṇikīdharaḥ |
sanmūrtiḥ pārśvatikeśo govindo garuḍadhvajaḥ || 64 ||
[Analyze grammar]

ṛṣabho garuḍaḥ kalkiḥ kumāro buddhisarjanaḥ |
hayaśīrṣāḥ svarṇavarṇaḥ surarṣiḥ padmajāpatiḥ || 65 ||
[Analyze grammar]

muktāpatirbhūpatiśca muktapatī ramāvasuḥ |
viśvāvasuḥ siṃharūpo nimiṣaśca bṛhaspatiḥ || 66 ||
[Analyze grammar]

marudvanaṃ manastejo'mbaraṃ digambaraḥ śrutiḥ |
tripāt pādaḥ sarvapācca prapātā mṛduvartanaḥ || 67 ||
[Analyze grammar]

miṣṭaḥ saṃbhramaṇaḥ śeṣaḥ svāgataṃ sannavārtikaḥ |
asaṃkhyākṣaḥ śiṣṭadharmā dharmavarmā prasiddhimān || 68 ||
[Analyze grammar]

nārāyaṇīnivahaśca śivarājñīsatīpatiḥ |
mādhavīśo bhārgavīśastūlasīnāyako bṛhat || 69 ||
[Analyze grammar]

dehī dehīśvaro ratnaṃ puṇḍraṃ puṇḍradharaḥ pumān |
vidhṛtiḥ sarvasetuśca nāko jalān śikhī smṛtiḥ || 70 ||
[Analyze grammar]

saṃskāro gurutā mānaṃ sāmānyaṃ varado vahaḥ |
pratiṣṭhā skannabhāvaśca dhurvaho yānamagraṇīḥ || 71 ||
[Analyze grammar]

devo merurgarutmāṃśca prājña ārṣaścaturmukhaḥ |
kṛpastīrthaṃ sāvanaśca megho vārdhiḥ rasaḥ śayaḥ || 72 ||
[Analyze grammar]

bhadraḥ sutaḥ śūravīrastārakaḥ sthaviro yuvā |
arkaḥ plakṣaḥ śarabhaśca gajo gajānano mṛgaḥ || 73 ||
[Analyze grammar]

samayo heturudaraṃ bhāgyaṃ tārastamaḥ kalā |
āveśaḥ praṇavo bījaṃ prayojanaṃ dhanaṃ kṣamaḥ || 74 ||
[Analyze grammar]

ṛturyūpo vatsalaśca dhaneśaḥ somapaḥ puruḥ |
sthūlaḥ sūkṣmaśca liṅgaṃ ca suparṇo'naśano mṛdhaḥ || 75 ||
[Analyze grammar]

kīśo jayo bhāgavataḥ sāttvato yantracetanaḥ |
mantro mukundo viśvāsaḥ patnīvrataḥ pradakṣiṇam || 76 ||
[Analyze grammar]

jīvo'nanto'ntakaścārhau nando dātā guhā gṛham |
kalaśaḥ pippalo vṛndādrumaḥ kalpalatāśayaḥ || 77 ||
[Analyze grammar]

stambho vāsturmahākuṇḍaścāyudhaṃ kambalaḥ karaḥ |
kāruḥ śilpī vātsya āptastvaṣṭā staraḥ prarocanaḥ || 78 ||
[Analyze grammar]

aśokaḥ khadiro bilvo vaṭaḥ palāśa āmalaḥ |
udumbaraḥ kadalīśaḥ pūgo rājeśvaro ratiḥ || 79 ||
[Analyze grammar]

dampatī kumudo modo nandanaḥ śrīdharaḥ smaraḥ |
śṛṃgāro dāsyado nemirbindurbhasma bhramirmahaḥ || 80 ||
[Analyze grammar]

keśavaḥ kāmakṛjjiṣṇurbrahmaṇyo vāsukiḥ priyaḥ |
lekho bimbaḥ pratibimbo nirodho dīrghikā payaḥ || 81 ||
[Analyze grammar]

prapā pānaṃ piśaṃgaśca piṃgākṣo gāyako gayaḥ |
nartako naṭako māyī mantrī tantrī jitendriyaḥ || 82 ||
[Analyze grammar]

kalpamaṇirmahāvīryaṃ mahadrajo'gryapūruṣaḥ |
sādhujanaḥ strījanaścā'vyayo vadhūjanātmakaḥ || 83 ||
[Analyze grammar]

stanyapaḥ sādhyadevaśca dharmajanyo vṛṣāsutaḥ |
ṛtambharaścamatkāraḥ svāhākāraśca karmaṭhaḥ || 84 ||
[Analyze grammar]

ārārtrikaṃ cā'bhiṣeko mukuṭaḥ kaṇṭhikāpriya |
sindūrakaḥ kuṃkumaṃ ca dūrvā vrīhiryavastilaḥ || 85 ||
[Analyze grammar]

nāgavallaścekṣudaṇḍaḥ śrīphalo bhaktivardhanaḥ |
pūgīphalasvarūpaśca sugandhaḥ śreya āramaḥ || 86 ||
[Analyze grammar]

śrīmayaḥ śrīkṛtaveṣaḥ śryaṃgaḥ śryānandasampradaḥ |
śrītilakaḥ śrīkṛtoruḥ śrīśayaḥ śrīkathāśrayaḥ || 87 ||
[Analyze grammar]

śrīsevaḥ śrīsamavāyaḥ śryaśanaḥ śrīsamādhimān |
lakṣmīlakṣmā mahālakṣmībhavo lakṣmīvibhāvanaḥ || 88 ||
[Analyze grammar]

lakṣmīpārśvo mahālakṣmīgarbho lakṣmīdharā'dharaḥ |
brahmajño brahmaparamo brahmajapo'nṛṇī maṇiḥ || 89 ||
[Analyze grammar]

atithiḥ pūrṇacandraśca devayāno nabhogatiḥ |
jagadgururjayānātho lalitākānta ekalaḥ || 90 ||
[Analyze grammar]

stutirjapaḥ sthitiḥ sthairyaṃ sattā bhūtirvibhūtimān |
harṣaḥ pañcātmakaḥ sākṣī sāraḥ snehaḥ susampavān || 91 ||
[Analyze grammar]

kāṣāyaveṣo dīptātmā pañcāgnitāpaso nagaḥ |
nāgo nirāśo naptā ca kāmaphalaṃ kumārakaḥ || 92 ||
[Analyze grammar]

svastikaḥ pratibhārūpaḥ pratijñātmā pramāpakaḥ |
sahajaḥ svabhavaḥ śaṃkuḥ kuśaḥ śālaśilaḥ śivaḥ || 93 ||
[Analyze grammar]

caityo gartaśca huṃkāro jaghanaṃ vīthirajvaraḥ |
udgīthaścopaniṣacca purāṇapuruṣaḥ śanīḥ || 94 ||
[Analyze grammar]

satparaḥ sannivāsaśca śrīdrumo'suranāśakaḥ |
kuñcikātmā brahmarandhraṃ brahmahrado mahādhruvaḥ || 95 ||
[Analyze grammar]

paridhiḥ kiraṇaṃ keśaḥ pañcaśikhaḥ parāsanaḥ |
pravargyaśca mahopāyo viśiṣṭo vidrumo vaśaḥ || 96 ||
[Analyze grammar]

modakastaṇḍulaścāpāmārgo devādhidaivatam |
devānīkatilakaśca mahāśvapaṭṭasārasaḥ || 97 ||
[Analyze grammar]

jāmātā dharmavṛddhaśca saṃkalpo madhuparkakaḥ |
sarvatobhadrarūpaśca pīṭho vedirbalirjalam || 98 ||
[Analyze grammar]

sthaṇḍilo maṇikṣetreśaḥ pādmakṣetramaheśvaraḥ |
lomaśānandadaḥ patnīvratavaṃśaprabhākaraḥ || 99 ||
[Analyze grammar]

indradyumnasthalīrakṣo nārasiṃhavaneśvaraḥ |
vyāghrāraṇyanivāsaśca rukmāṃgadeṣṭasampradaḥ || 100 ||
[Analyze grammar]

prābhāsikaprabhānuśca somakṣetraprapoṣakaḥ |
sāmapadmaniśānātho'nādikṛṣṇaḥ prajāpatiḥ || 101 ||
[Analyze grammar]

vasantaśca kiśoraśca mahendraḥ śampradaḥ sahaḥ |
maṃgaleśo manaseśo reveśo virajāpatiḥ || 102 ||
[Analyze grammar]

ratīśo gomatīśaśca kāmadugheśvaro'tulaḥ |
ekādaśīpatiḥ svarṇarekhākānto hyamūrtakaḥ || 103 ||
[Analyze grammar]

nandinīśaśca doleśaḥ puṣpaṃ kalāvatīpatiḥ |
badarīśaśca pampeśo darpahā bāndhavo dhavaḥ || 104 ||
[Analyze grammar]

bhaktavatsala unnetā mānakṛllokadhṛgdharaḥ |
dhanyaścaturbhujo durgastantukṛt sukṛtaṃ kṛtī || 105 ||
[Analyze grammar]

sundaraścāśvamedhaśca parjanyaścāmṛtāpatiḥ |
sulabho'durlabhośvattho rakṣohā daityanāśanaḥ || 106 ||
[Analyze grammar]

saptāśvaḥ saptajihvaśca prāgvaṃśaśca prabhātakaḥ |
āśramaśca yamaḥ sūryacandranetrastrinetrakaḥ || 107 ||
[Analyze grammar]

viyannābhirbhūcaraṇo'nilā'surdikchravā dyukaḥ |
anyayānanaśca bastyabdhiḥ sarvavarṣmā ramo'ramaḥ || 108 ||
[Analyze grammar]

ghanaśyāmo hitastathyo brahmadhāmā svadhāmavān |
nityaśca cetanaścāntaryāmī viśeṣavittimān || 109 ||
[Analyze grammar]

kāryakāraṇarūpaścā''yojako dhṛtimān padī |
pratyayitaḥ śrutigamyo vākyakṛt saṃkhyito'vyayaḥ || 110 ||
[Analyze grammar]

svastidātā svastikartā svastirūpaḥ praśastimān |
sṛṣṭyadhiṣṭhānamuttuṃgo golakaḥ kaṃ ca khaṃ khagaḥ || 111 ||
[Analyze grammar]

madhyāvastho madhyavāsaḥ sandhyāṃśo'bhijidātmakaḥ |
amṛtaśca śubho lābhaḥ kṣemakṛt siddhināyakaḥ || 112 ||
[Analyze grammar]

dhanvantarirnalo nālaḥ pravāho dadhimaṇḍapaḥ |
puttraḥ svargaścāśīrātmā pralayo vaiṣṇavārcitaḥ || 113 ||
[Analyze grammar]

navanīto'pavargaśca hṛddīpaḥ paramārthadaḥ |
kālamāyāpāpakarmayamadūtabhayāpahā || 114 ||
[Analyze grammar]

dvāraṃ dvārī candraśālo ghṛtāśī cā'dvitīyakaḥ |
bahuprajo'prajo jāgrat prājanano'ntaraṅgakaḥ || 115 ||
[Analyze grammar]

grantho granthirnāgaraśca sīmāntaḥ sīmavarjitaḥ |
abādhyaścā'paricchinno'vivarto'pariṇāmakaḥ || 116 ||
[Analyze grammar]

avacchedaka aiśvaryaṃ lakṣaṇaṃ lakṣyamīśanīḥ |
itiḥ kavalamannaṃ ca sanātanatamaḥ sanaḥ || 117 ||
[Analyze grammar]

vaṃśī kadambakaḥ kīlaḥ samājaḥ sārtha ādaraḥ |
udāro dvyātmakaḥ śreṣṭhī triyugo yugalātmakaḥ || 118 ||
[Analyze grammar]

strīpatiḥ svapatiḥ prāptistādātmyaṃ nirmitiḥ kṛtiḥ |
tattvaṃ svatvamabhiprāyaśceṣṭodbhavaśca bhāvanaḥ || 119 ||
[Analyze grammar]

udayo'yaḥ pramedhaśca suṣumṇāmūrtidarśanaḥ |
dānaṃ damo dayā diṣṭaṃ ditirdarvī ca dohanam || 120 ||
[Analyze grammar]

vaktā vācayitā lekhayitā'dhyāpaka ūhavān |
vāṅmano'gocaraḥ puṇyaṃ puṇyaśrutijapārhaṇaḥ || 121 ||
[Analyze grammar]

jīvanaṃ mandahāsaḥ satpathācāraḥ paṇo raṇaḥ |
ātmajaścāgameyaśca naigameyo hyanāvaraḥ || 122 ||
[Analyze grammar]

asaṃkhyaścaikasaṃkhyaśca nirbhayo bhayanāśakaḥ |
ādhvaro havanādaśca bhāvādano bhavāpahaḥ || 123 ||
[Analyze grammar]

ūrdhvavīryo'praskhalano vighnahā ca narottamaḥ |
duḥsvapnanāśakaḥ śāntipradaḥ pramodakārakaḥ || 124 ||
[Analyze grammar]

ākarṣako'kṣayapātraṃ paryavasānamaurasaḥ |
vyāhṛtirvyavahāraśca sphurtiścekākṣaro dhvaniḥ || 125 ||
[Analyze grammar]

bhuktido muktidaḥ pāpakṣālanaḥ puṇyadaḥ prathaḥ |
khyātyātmā sarvasenaśca dik tāro nāda īpatiḥ || 126 ||
[Analyze grammar]

sphoṭo naukā phalaṃ puṣpaṃ piṣṭaṃ sadasadātmakaḥ |
brahmasūtraṃ kaṃkaṇaṃ ca saddhetuḥ sarvahetimān || 127 ||
[Analyze grammar]

mūlaṃ mūlottaraṃ mūlādimaḥ sarvāntasaṃsthitaḥ |
ālayaśca talaṃ sarvodaraḥ sarvaśarīrakaḥ || 128 ||
[Analyze grammar]

anvayo vyatirekaśca nityayukto namaḥpuraḥ |
sampanno vikasadbhāvo viśvasadbhāva oṃnamaḥ || 129 ||
[Analyze grammar]

itīdaṃ pāvanaṃ puṇyaṃ sarvabādhāvināśakam |
anādiśrīkṛṣṇanārāyaṇanāmnāṃ sahasrakam || 130 ||
[Analyze grammar]

puruṣottamasāmākhyaṃ stotraṃ lakṣmi mayoditam |
śroturvaktuḥ kīrtayiturmanturnaśyatyaghāni vai || 131 ||
[Analyze grammar]

ihā'mutra na bādhā syād vighnanāśo drutaṃ bhavet |
vipro vidvān brahmavit syācchūraḥ kṣatro jayī bhavet || 132 ||
[Analyze grammar]

dhanī śreṣṭhī vaiśyavarṇo bhavecchūdraḥ sukhī bhavet |
brahmacārī camatkārī gṛhī strīsampadanvitaḥ || 133 ||
[Analyze grammar]

vanī vanyarddhisampanno bhavet sādhuḥ praśāntimān |
vindeddharmaṃ dharmaruciścārthecchurarthavān bhavet || 134 ||
[Analyze grammar]

kāmecchuḥ kāmasampattiṃ mumukṣurmokṣamṛcchati |
rājyārthī rājyamāvindet prajārthī tu prajāṃ labhet || 135 ||
[Analyze grammar]

putrārthī putramṛcchedvai bhāryārthī strīṃ labhennavām |
kanyārthī kanyakāmṛcchet patyarthikā patiṃ labhet || 136 ||
[Analyze grammar]

vidyārthī prāpnuyād vidyāṃ dhanārthī dhanamāpnuyāt |
vṛttyarthī vṛttimān syācca bhogārthī bhogavān bhavet || 137 ||
[Analyze grammar]

iṣṭārthī ceṣṭamṛcchecca gṛhārthī gṛhamāpnuyāt |
nityaṃ prātaḥ paṭhed bhaktyā śuddhāntaḥkaraṇastu yaḥ || 138 ||
[Analyze grammar]

pradhānatāṃ yaśaḥ khyātiṃ śriyaṃ śreyaśca vindati |
bhayaṃ naiva bhavatyasya tejo vīryaṃ ca vardhate || 139 ||
[Analyze grammar]

nīrogo jāyate pāṭhāt puṣṭo balī guṇī bhavet |
rūpavān jāyate ramyaḥ kāmyo bhavati pāṭhanāt || 140 ||
[Analyze grammar]

bandhanaṃ śīryate vakturbhayaṃ naśyati sarvathā |
āpattayo vinaśyanti naśyanti śatravo'pi ca || 141 ||
[Analyze grammar]

durgāṇi sugamānyeva bhavanti stuvataḥ khalu |
puruṣottamaśaraṇaḥ puruṣottamabhaktimān || 142 ||
[Analyze grammar]

māyāñjanarahitātmā labhate puruṣottamam |
madbhaktasyā'śubhaṃ nāsti saṃsārasya bhayaṃ na ca || 143 ||
[Analyze grammar]

durītaṃ janma mṛtyuśca vyādhirjarā na rugṇatā |
moghatā'bhibhavo naiva madbhaktasya prajāyate || 144 ||
[Analyze grammar]

etatpāṭhād bhavedātmasukhaṃ śāntiḥ susampadaḥ |
smṛddhiḥ śrīḥ kīrtiraudāryaṃ prādhānyaṃ puṣṭirīśitā || 145 ||
[Analyze grammar]

muktā īśāḥ pitaraśca siddhā devā maharṣayaḥ |
etatstotrajapenaiva siddhiṃ paramikāṃ yayuḥ || 146 ||
[Analyze grammar]

āyuṣmān bhavate śrutvā niṣpāpaḥ paṭhanādbhavet |
śraddhābhaktiyuto vaktā pretya ceha pramodate || 147 ||
[Analyze grammar]

mayā'nādikṛṣṇanārāyaṇena te prabhāṣitam |
lakṣmi stotraṃ matparaṃ tatpāṭhānmatparamo bhavet || 148 ||
[Analyze grammar]

api ślokaikapāṭhena pāṭho'syāpi kṛto bhavet |
śṛṇu lakṣmi camatkāramayaṃ ślokaṃ vadāmi te || 149 ||
[Analyze grammar]

namāmi sṛṣṭitrayasaṃvidhāyine |
bhajāmi koṭyarbudaśaktiśāline |
dhyāyāmi cātmāntarasanniyāmine' |
rpayāmisarvatvamathā''tmavedine || 150 ||
[Analyze grammar]

namo'nantasvarūpāya namo'saṃkhyapramūrtaye |
namo yugalarūpāya namaḥ śrīparamātmane || 151 ||
[Analyze grammar]

namo'nādikṛṣṇanārāyaṇāya svāmine namaḥ |
namaḥ śrīkambharālakṣmīgopālajanuṣe namaḥ || 152 ||
[Analyze grammar]

namo'nāthādhināthāya namaḥ kāntākṛpālave |
namo dharmādhigoptre te bālakṛṣṇāya te namaḥ || 153 ||
[Analyze grammar]

śivarājñīsvāmine te nārāyaṇīśvarāya ca |
ramāpadmāvatīśāya nārāyaṇāya te namaḥ || 154 ||
[Analyze grammar]

namo brahmapriyeśāya śrīkṛṣṇāya ca te namaḥ |
sarvajñadeśikeśāyācāryeśvarāya te namaḥ || 155 ||
[Analyze grammar]

stavaścāyaṃ paṭhitaścārpitastvayi phalāptaye |
sarvadastvaṃ pāhi kṛṣṇanārāyaṇa namo namaḥ || 156 ||
[Analyze grammar]

sahasrapāṭhataścā'sya puraścaraṇamācaret |
mahāpado vinaśyanti mahāsaukhyaṃ bhaveddhruvam || 157 ||
[Analyze grammar]

vijñānaṃ sarvatattvānāṃ vardhate'sya prapāṭhanāt |
sārvajñyakalpatā syācca kṛṣṇasya karuṇākaṇāt || 158 ||
[Analyze grammar]

rājā pradhānaḥ pṛthivīpradhānaḥ |
svargapradhāno dhanadapradhānaḥ |
vidyāpradhāno'rhaṇatāpradhāno |
bhavet stavasyā'sya supāṭhakṛjjanaḥ || 159 ||
[Analyze grammar]

nityamekaprapāṭhena sarvakāmasamṛddhimān |
jāyate me kṛpāleśāllakṣmi tadgṛhamāvasa || 160 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sarvabādhānāśakaṃ sarveṣṭadaṃ śrīpuruṣottamasāmākhyamanādiśrīkṛṣṇanārāyaṇanāmasahasrastotrakathananāmā'ṣṭādhikaśatatamo'dhyāyaḥ || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 108

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: