Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 109 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārayiṇīśrīruvoca |
bhagavan prāptamutkṛṣṭaṃ stotraṃ te bhavapāradam |
bādhānāśakaraṃ śreṣṭhaṃ bhuktimuktipradaṃ param || 1 ||
[Analyze grammar]

karmaṭhāḥ stotrapāṭhena kṛtakarmaphalaṃ prabho |
bhuktvā yāntyathavā cā'pyabhuktvā mokṣaṃ prayānti te || 2 ||
[Analyze grammar]

yadi bhuktvā prayāntyeva kva kīdṛg bhuñjate phalam |
kasya vā karmaṇaḥ kīdṛg bhuktvā phalaṃ prayānti te || 3 ||
[Analyze grammar]

satkarmiṇāṃ tu ye lokāstāṃśced bhuktvā prayanti vai |
brūhi te kīdṛśā yatra mohaḥ punarna jāyate || 4 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivarājñīśri vakṣyāmi satphalānyapi |
jñātāni ca punarmohaṃ ganturnādadhate param || 5 ||
[Analyze grammar]

tapaḥ karma hi mūrdhanyaṃ karmaṇāṃ bhavate sadā |
svargaḥ śreṣṭho hi tapasā labhyate kīrtisaṃbhṛtaḥ || 6 ||
[Analyze grammar]

dīrghāyuṣyaṃ śreṣṭhabhogā labhyante ca tapobalāt |
sampado rūpamārogyaṃ vidyā vijñānamuttamam || 7 ||
[Analyze grammar]

ādhipatyaṃ paraṃ dravyaṃ saubhāgyaṃ vaṃśavistaraḥ |
labhyante tapasā śreṣṭhadevatvaṃ tapasā''pyate || 8 ||
[Analyze grammar]

tāpasaḥ sarvametadvai bhuktvā ciraṃ tapaḥphalam |
paścāt stotraphalaṃ bhuṃkte brahmaloke hi śāśvate || 9 ||
[Analyze grammar]

maunavrataṃ tapaḥ proktaṃ pālitaṃ yena tasya tu |
vāksiddhirjāyate cājñāpradatvaṃ jāyate tathā || 10 ||
[Analyze grammar]

bahūnāmupadeṣṭā syād gururācārya ityapi |
rājagururbhaveccāpi senāpatistathā bhavet || 11 ||
[Analyze grammar]

dharmaśāstā bhaveccāpi niyāmakastathā bhavet |
atra loke svargaloke phalaṃ bhuktvā stavasya ca || 12 ||
[Analyze grammar]

phalaṃ bhoktuṃ prayātyeva dhāmākṣaraṃ paraṃ hareḥ |
dānakartā bhavet svarge deveśo bhūtale dhanī || 13 ||
[Analyze grammar]

rājā bhavedupabhogān bhuktvā stotraphalaṃ labhet |
parame'kṣarasaṃjñe vai rājate sarvasaukhyabhāg || 14 ||
[Analyze grammar]

brahmacaryavrataṃ śreṣṭhaṃ tapa ānandavarjanam |
cirāyuḥ sa bhavelloke balī puṣṭo dṛḍho yuvā || 15 ||
[Analyze grammar]

apradhṛṣyo'parābhāvyo bhaved brahmasameśvaraḥ |
phalaṃ bahusamā bhuktvā tataḥ stotraphalaṃ labhet || 16 ||
[Analyze grammar]

brahmalokaṃ prayātyeva modate brahmavedibhiḥ |
ahiṃsā'pi tapaḥ śreṣṭhaṃ niyamā''khyaṃ nigadyate || 17 ||
[Analyze grammar]

aduḥkhaṃ sukhamātraṃ ca labhate svarahiṃsakaḥ |
sukhaṃ tatra paraṃ bhuktvā tataḥ stotraphalaṃ labhet || 18 ||
[Analyze grammar]

yāti dhāmā'kṣaraṃ śreṣṭhaṃ modate brahmavādibhiḥ |
dīkṣā dharmayutā tapoyuktā tapaḥ paraṃ matam || 19 ||
[Analyze grammar]

dīkṣito bhaktiyuktaśca pārameṣṭhyapadaṃ labhet |
bārhaspatyapadaṃ cāpi mahācāryapadaṃ labhet || 20 ||
[Analyze grammar]

pūjanīyakule janma satāṃ kule'cyutagṛhe |
labhate dīkṣitastatra bhuktvā bhogān tataḥ param || 21 ||
[Analyze grammar]

stotraphalaṃ sukhaṃ bhuṃkte'kṣare me dhāmasattame |
phalamūlāśanaṃ cāpi tapaḥ śreṣṭhaṃ nigadyate || 22 ||
[Analyze grammar]

tatphalaṃ rājyamāsādya svargaṃ śreṣṭhaṃ pravindati |
parṇāśanaḥ payobhakṣā yānti svargaṃ samṛddhidam || 23 ||
[Analyze grammar]

phalaṃ bhuktvā tato yānti stotraphalaṃ madakṣaram |
svarṇadānena sāmrājyaṃ cakravartitvamityapi || 14 ||
[Analyze grammar]

yatra kvāpi labhelloke tato'kṣaraṃ prayāti saḥ |
stotraphalaṃ tatra bhuṃkte śāśvatānandaśevadhim || 25 ||
[Analyze grammar]

guroḥ śuśrūṣaṇaṃ sevā tapaḥ paraṃ nigadyate |
sevayā labhyate vidyā prasannatā''śiṣaḥ śubhāḥ || 26 ||
[Analyze grammar]

puṇyaṃ sarvottamaṃ svargaṃ yadiṣṭaṃ taddhi labhyate |
mātāpitrośca vṛddhānāṃ patyuḥ patnyāḥ kuṭumbinām || 27 ||
[Analyze grammar]

gavāṃ satāṃ surāṇāṃ cātithīnāṃ paravāsinām |
rugṇānāṃ cāpyanāthānāṃ dīnānāṃ sevanaṃ śubham || 28 ||
[Analyze grammar]

tapo vai paramaṃ proktaṃ phalaṃ sarvottamaṃ sukham |
yadyadiṣṭatamaṃ loke sarvaṃ vindati sevayā || 29 ||
[Analyze grammar]

sārvajñyaṃ sevayā prāpya svargaloke mahīyate |
svarge satye phalaṃ bhuktvā stotraphalaṃ pravidanti || 30 ||
[Analyze grammar]

śāśvatānandasampūrṇasukhānāṃ sevitā bhavet |
akṣare parame dhāmni mahāmukto bhavet sadā || 31 ||
[Analyze grammar]

śrāddhaṃ kuryāttu yaścātra dadyāt pitṛbhya uttamam |
kavyaṃ havyaṃ dvijātibhyo bhojanaṃ dakṣiṇādikam || 32 ||
[Analyze grammar]

phalaṃ svargaṃ ciraṃ bhuktvā pitṛlokaṃ pragacchati |
tatra ciraṃ phalaṃ bhuktvā stotraphalaṃ tato labhet || 33 ||
[Analyze grammar]

satyalokaṃ vihāyaivā'kṣaraṃ lokaṃ prayāti saḥ |
atra santatibāhulyaṃ śrāddhakarturbhavatyapi || 34 ||
[Analyze grammar]

vaiṣṇavaṃ tatkuṭumbaṃ syād bhajitvā parameśvaram |
naivedyaṃ ye samarpyā'pi nityaṃ prapūjya bhāvataḥ || 35 ||
[Analyze grammar]

stotrasyā'sya pratāpenākṣaraṃ dhāma prayāti ca |
evaṃ vaṃśapravaṃśā vai śrāddhadātuḥ prajā rame || 36 ||
[Analyze grammar]

prayānti cākṣaraṃ dhāma stotravaktā pramodate |
pramodante vaṃśajāśca sahavāsāḥ sadā'kṣare || 37 ||
[Analyze grammar]

gavāṃ prasevayā yāti svargaṃ satyaṃ tataḥ param |
golokaṃ paramaṃ yāti stotrapuṇyena cākṣaram || 38 ||
[Analyze grammar]

striyastriṣavaṇaṃ snātvā labhante cottamān varān |
viprāṇītvaṃ ca devītvaṃ yānti stotreṇa cā'kṣaram || 39 ||
[Analyze grammar]

vāyvāhārastapaḥkartā labhed yajñaphalaṃ divam |
stotreṇa ca tato yāti paramākṣaramuttamam || 40 ||
[Analyze grammar]

nityasnāyī buddhimān syānmedhāvī sphurtimān janaḥ |
prāṇāyāmaparo yāti svargaṃ stotreṇa cākṣaram || 41 ||
[Analyze grammar]

sthaṇḍile śayanāḍhyastu labhate mandirāṇi vai |
rājayogyāni vai svarge stotreṇa yāti cākṣaram || 42 ||
[Analyze grammar]

cīravalkalavastrāḍhyaḥ praiti bhūṣāmbarāṇi ca |
śayyāsanāni ramyāṇi labhate ca tataḥ param || 43 ||
[Analyze grammar]

stotreṇa yāti me dhāmā'kṣaraṃ modaṃ pravindati |
agnisnātaḥ prayātyeva sūryalokaṃ tataḥ param || 44 ||
[Analyze grammar]

vahnilokaṃ tataḥ stotrabalād yātyakṣaraṃ padam |
rasānāṃ niyame yāti saubhāgyaṃ svargamuttamam || 45 ||
[Analyze grammar]

anāmiṣādaḥ svaryāti cirāyurjāyate divi |
tataḥ stotreṇa vai dhāmā'kṣaraṃ yāti sukhāspadam || 46 ||
[Analyze grammar]

udavāsī nṛpaḥ syācca samudrādhipatirbhavet |
bhūtvā ca varuṇaḥ stotrabalād dhāmā'kṣaraṃ tataḥ || 47 ||
[Analyze grammar]

satyavratī prayātyeva svargaṃ stotreṇa cā'kṣaram |
pānīyadānamātreṇa svarge'mṛtādano bhavet || 48 ||
[Analyze grammar]

annado'pi prayātyeva svargaṃ bhogāḍhyamuttamam |
kāmabhogān prabhuktvā stotreṇa yātyakṣaraṃ padam || 49 ||
[Analyze grammar]

sāntvadaḥ sarvabhūtānāṃ yāti satyaṃ padaṃ śubham |
devaśuśrūṣayā yāti siddhalokaṃ tu vaidhasam || 50 ||
[Analyze grammar]

stotreṇa ca tato yātyakṣaraṃ matparamaṃ padam |
dīpadātā divyadṛṣṭirbhavatyeva susiddhimān || 51 ||
[Analyze grammar]

satyaloke ciraṃ sthitvā stavena yāti cākṣaram |
ādarśādipradātā ca vairājyameti satpadam || 52 ||
[Analyze grammar]

gandhamālyādidānena gāndharvaṃ caiti rājasam |
pañcakeśā'kṣaurakarmā vaṃśavistāravān bhavet || 53 ||
[Analyze grammar]

kanyādānavidhātā tu svargaṃ vairājasatpadam |
labhate caiśvaraṃ bhāvaṃ dāsīdāsasahasrakam || 54 ||
[Analyze grammar]

alaṃkārān mahābhogān divyān prāsādasattamān |
yajñaiścānaśanādyaiśca svargaṃ pitṛpadaṃ tathā || 55 ||
[Analyze grammar]

phalapuṣpādidānena tūdyānādipatirbhavet |
tiladhenupradātā tu vasulokaṃ prayāti vai || 56 ||
[Analyze grammar]

bhūmidātā'vyākṛtaṃ ca dhāma yāti sukhāspadam |
dhuryadānena ca vasulokaṃ yāti sukhāśrayam || 57 ||
[Analyze grammar]

chatradānena caiśatvaṃ kailāse labhate janaḥ |
upānaho pradānena yānavimānavān bhavet || 58 ||
[Analyze grammar]

gandhadānena surabhirbhavedīśvarakoṭikaḥ |
sapuṣpaphalavṛkṣasya dātā'mṛtapadaṃ vrajet || 59 ||
[Analyze grammar]

rasadātā'mṛtaṃ dhāma gacchedīśvarakoṭikaḥ |
sragdhūpalepadānena vaikuṇṭhaṃ labhate param || 60 ||
[Analyze grammar]

śayyādānavidhātā vai golokaṃ yāti bhaktarāṭ |
tatra tatra mahānandān bhuktvā stotreṇa cā'kṣaram || 61 ||
[Analyze grammar]

prayātyeva pratāpānme lakṣmi dhāmottamottamam |
taḍāgasya pradātā vai prayātyamṛtadhāma saḥ || 62 ||
[Analyze grammar]

tatra bhogānparān bhuktvā stotreṇa yāti cā'kṣaram |
dharmārthakāmamokṣāṇāṃ dātṛ sarovarārpaṇam || 63 ||
[Analyze grammar]

taḍāgena pradeśasya śriyo yānti vikāsatām |
caturdaśastaravāsāḥ saṃśrayanti jalāśayam || 64 ||
[Analyze grammar]

agnihotraphalaṃ svargagodānasya phalaṃ tathā |
agniṣṭomaphalaṃ cātirātrayajñaphalaṃ tathā || 65 ||
[Analyze grammar]

vājimedhaphalaṃ cāpi labhate sarasaḥ pradaḥ |
gāvaḥ santo janāḥ pakṣivarāḥ prāṇapradhāriṇaḥ || 66 ||
[Analyze grammar]

paśavaḥ pādapā vāri pibanti jantavo'pi ca |
vibhramanti taṭe tatra snānti ca kṣālayanti ca || 67 ||
[Analyze grammar]

evaṃ taḍāgadāturvai phalaṃ tvanantakaṃ bhavet |
sarvadāneṣu vai jyeṣṭhaṃ pānīyaṃ śāntidaṃ param || 68 ||
[Analyze grammar]

jaladātā'mṛtabhoktā jāyate caiśvare pade |
virajāyāstaṭe sthitvā ciraṃ golokameti ca || 69 ||
[Analyze grammar]

bhuktvā bhogān subahudhā tataḥ stotreṇa cā'kṣaram |
prayātyeva prabhakto me stotraphalaṃ parā'kṣaram || 70 ||
[Analyze grammar]

atha vṛkṣapradātā ca divyavṛndāvanaṃ śubham |
golokasthaṃ sametyeva gulmadātā latārpakaḥ || 71 ||
[Analyze grammar]

vallīprado vaṃśadātā tṛṇado yāti tatpadam |
devalokaṃ śubhaṃ bhuktvā pitṛlokaṃ prayāti ca || 72 ||
[Analyze grammar]

vṛkṣāḥ puṣpaiḥ suragaṇān pitṝn phalaiḥ rasādibhiḥ |
atithīn chāyayā patraiḥ prāṇinaḥ pūjayanti vai || 73 ||
[Analyze grammar]

dadatyāśrayamutkṛṣṭaṃ dehibhyo vṛkṣajātayaḥ |
bṛkṣadaṃ putravad vṛkṣāstārayanti paratra tu || 74 ||
[Analyze grammar]

vṛkṣaropī ceṣṭayajñaḥ satyavādī jitendriyaḥ |
svarge satye ca vairāje'mṛte'vyākṛtadhāmani || 75 ||
[Analyze grammar]

vaikuṇṭhe cāpi goloke mahīyante'timodinaḥ |
te'pi lakṣmi stavenaiva prayāntyakṣaramuttamam || 76 ||
[Analyze grammar]

abhayaṃ sarvabhūtebhyo datvā'bhayaṃ pare'kṣare |
prāpnotyeva stavenā'pi śāśvatānandabhāg bhavet || 77 ||
[Analyze grammar]

vyasaneṣvapi lokānāmanugrahaḥ paro vṛṣaḥ |
duḥkhahā vyasanakṣeptā svargaṃ yāti sukhāspadam || 78 ||
[Analyze grammar]

yaccā'bhilaṣitaṃ dadyāt tṛṣitāyā'bhiyācate |
dattaṃ tūrṇamupayuktaṃ grahītā toṣaṇaṃ vrajet || 79 ||
[Analyze grammar]

śreṣṭhaṃ taddānamevā'tra dātāramupagacchati |
svarṇadānaṃ dhenudānaṃ pṛthivīdānamuttamam || 80 ||
[Analyze grammar]

prāsādadānaṃ kanyāyā dānaṃ vidyāpradānakam |
annavāripradānaṃ ca bhūṣāmbarapradānakam || 81 ||
[Analyze grammar]

gṛhopakaraṇānāṃ ca dānaṃ śṛṃgāradānakam |
yānavāhanadānaṃ cā'bhayadānaṃ viśeṣataḥ || 82 ||
[Analyze grammar]

viśvāsadānaṃ dravyāṇāṃ dānaṃ kumāradānakam |
vṛṣabhāṇāṃ gajānāṃ ca vājināṃ dānamuttamam || 83 ||
[Analyze grammar]

chatrāsanādidānaṃ ca vetradānaṃ paraṃ matam |
siṃhāsanapradānaṃ ca gajāsanapradānakam || 84 ||
[Analyze grammar]

jñānadānaṃ bhaktidānaṃ puruṣārthapradānakam |
kāmadānāni caitāni pavitrāṇyuttamāni ca || 85 ||
[Analyze grammar]

sādhubhyo daivatavadbhyo dattānyetāni padmaje |
nityadā khalu dātāraṃ pāpāt pramokṣayanti hi || 86 ||
[Analyze grammar]

puṇyapuñjairyojayanti nayanti divamuttamam |
satyalokaṃ ca vairājān lokān nayanti tāni ha || 87 ||
[Analyze grammar]

viṣṇulokān sadāśivalokān nayanti tāni ha |
māyālokānīśalokān golokān prāpayanti ca || 88 ||
[Analyze grammar]

lakṣmīlokān muktalokān śrīlokān prāpayanti ca |
avyākṛtā'mṛtadhāmaviśeṣān prāpayanti ca || 89 ||
[Analyze grammar]

pārṣadānāṃ mahālokānnārīlokānnayanti ca |
sādhvīlokān satīlokān dātāraṃ prāpayanti ca || 90 ||
[Analyze grammar]

vahnilokān dharmalokān candralokānnayanti ca |
yadyadiṣṭatamaṃ loke yacca syād dayitaṃ priyam || 91 ||
[Analyze grammar]

tattad deyaṃ supātrāya phalamakṣayadaṃ hi tat |
priyakṛllabhate nityaṃ priyaṃ priyaprado bhavet || 92 ||
[Analyze grammar]

priyo bhavati bhūtānāmiha cāpi paratra ca |
amitramapi dīnaṃ ceccharaṇaiṣiṇamāgatam || 93 ||
[Analyze grammar]

vyasane yo'nugṛhṇāti sa vai nārāyaṇo mataḥ |
kṛśāyā'dhītavidyāya vṛttikṣīṇāya sīdate || 94 ||
[Analyze grammar]

dadyāt kaṣṭaṃ nāśayecca sa vai nārāyaṇo mataḥ |
satkarmaparamān sādhūn putradārakuṭumbinaḥ || 95 ||
[Analyze grammar]

ayācamānān dadyācca sarvopāyaiḥ pratuṣṭaye |
lālasā naiva bhogeṣu svargeṣvapi prakurvate || 96 ||
[Analyze grammar]

nityatuṣṭā nirāśāśca kṛtā'vasathavāsinaḥ |
brahmaparā pradātavyāḥ sarvasmṛddhibhirādarāt || 97 ||
[Analyze grammar]

yadi te pratigṛhṇīyuḥ śraddhāpūtaṃ pradāpitam |
dattaṃ tat koṭipuṇyānāṃ pradaṃ mokṣapradaṃ bhavet || 98 ||
[Analyze grammar]

dhārmikā bhaktimanto vai vidvāṃso vratino janāḥ |
tāpasāḥ śīlayogāśca dāntāḥ pātrāṇi sādhavaḥ || 99 ||
[Analyze grammar]

teṣu dattaṃ mahāyajño nityaṃ brahmamakho bhavet |
viśiṣṭaḥ sarvayajñebhyaścānṛṇyasampradaḥ sadā || 100 ||
[Analyze grammar]

kupyanti naiva cā'lābhe lubhyanti na tṛṇeṣvapi |
tuṣyanti sukhino dṛṣṭvā modante varddhayanti ca || 101 ||
[Analyze grammar]

nārāyaṇaṃ ca māṃ nityaṃ smaranti kīrtanaiḥ sadā |
sādhavo brāhmaṇā brahmadharāśca ṛtvijo'malāḥ || 102 ||
[Analyze grammar]

purohitāstathā''cāryāstādṛśyaḥ sādhvikāḥ striyaḥ |
mātaraḥ putrakalyāṇakartryaḥ pūjyatamāśca yāḥ || 103 ||
[Analyze grammar]

vittādinā sadā pūjyā namaskāryā yathāyatham |
dātavyāścarddhibhirnityaṃ devā devyo hi tā matāḥ || 104 ||
[Analyze grammar]

yathā svāmyāśrayo dharmaḥ strīṇāṃ loke sanātanaḥ |
tathā svāmyāśrayo dharmo dānātmā devatāśrayaḥ || 105 ||
[Analyze grammar]

sādhubhyaḥ prathamaṃ dadyād brahmavidbhyaḥ śubhaṃ muhuḥ |
anāthebhyastato dadyād bhikṣukebhyastataḥ param || 106 ||
[Analyze grammar]

viprebhyaśca tato dadyānnārībhyaśca tataḥ param |
brāhmaṇebhyastato dadyādanyebhyaśca tataḥ param || 107 ||
[Analyze grammar]

dāsādibhyastato dadyādevaṃ dātā pramodate |
dānaphalaṃ ca lokeṣu bhuktvā brahma prayātyanu || 108 ||
[Analyze grammar]

puruṣottamasāmākhyastotreṇaityakṣaraṃ padam |
sarvadānaphalaṃ saukhyaṃ modamānandamutsavam || 109 ||
[Analyze grammar]

labhate śāśvatamūrtirbrahmasāyujyamāsthitaḥ |
paṭhanācchravaṇādasya brahmasāyujyabhāg bhavet || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne dānaphalabhogottaraṃ puruṣottamasāmajapaphalamakṣaradhāmasthaśāśvatā''nandātmakaṃ bhuṃkte dātetyādinirūpaṇanāmā |
navādhikaśatatamo'dhyāyaḥ || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 109

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: