Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 107 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu lakṣmi camatkāraṃ sādhoḥ śrīcihnayoginaḥ |
saurāṣṭravāsinaste'tra vadāmi smṛddhimokṣadam || 1 ||
[Analyze grammar]

āsīt sādhurmama bhakto kīśādanapurasthitaḥ |
śrīcihnayogītisiddho divyakarmā samādhimān || 2 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ māṃ bhajate sma saḥ |
kvacidadṛśyarūpeṇa kvacid dṛśyena vartate || 3 ||
[Analyze grammar]

kvacijjale vane vṛkṣe parvate vasati kvacit |
vṛṣṭau tāpe kvaciccā'bdhitaṭe cā'śvasarovare || 4 ||
[Analyze grammar]

kvacid vahnā ca vāyau ca kvacid viśati gahvare |
etādṛśaḥ samartho'pi bhajate māṃ nirantaram || 5 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa śrīparameśvara |
akṣarādhipate lakṣmīpate śrīpuruṣottama || 6 ||
[Analyze grammar]

evaṃ māṃ raṭati nityaṃ bhajate ca punaḥ punaḥ |
kṛṣṇanārāyaṇanāmnā mālāṃ karoti nityaśaḥ || 7 ||
[Analyze grammar]

snānaṃ dhyānaṃ ca pūjāṃ karoti mama nityadā |
mānase hṛdaye nityaṃ mūrtaṃ paśyati māṃ hi saḥ || 8 ||
[Analyze grammar]

sahasraśo lakṣaśaśca mānavā yamupāsate |
kalpavṛkṣasamaṃ santaṃ vīkṣya yat kalpayanti te || 9 ||
[Analyze grammar]

sarvaṃ tat phalati teṣāṃ kalpanādeva sannidhau |
nā''śīrvādāvaśyakatā sevāvaśyakatā na ca || 10 ||
[Analyze grammar]

evaṃvidhaḥ sa sādhustvekadā kaupīnamātradhṛk |
yadṛcchayā copapanno devānīkanṛpaṃ prati || 11 ||
[Analyze grammar]

saurāṣṭrarājo vijñāya santaṃ neme pupūja tam |
svāgataṃ cāsanaṃ datvā madhuparkaṃ dadau tataḥ || 12 ||
[Analyze grammar]

pādāmṛtaṃ jalaṃ labdhvā papau kuṭumbayuṅnṛpaḥ |
kalyāṇadevānīkastrī sahajāśrīriti nṛpī || 13 ||
[Analyze grammar]

neme taṃ ca dadau bhojyaṃ miṣṭaṃ phalaṃ jalaṃ ghṛtam |
munirjagrāha bhāvena papau vāri tutoṣa ca || 14 ||
[Analyze grammar]

rājā satkṛtya bahudhā muniṃ punarathā'bravīt |
bhagavan paravantau syo brūhi kiṃ karavāvahai || 15 ||
[Analyze grammar]

yadi rājyaṃ yadi dhanaṃ yadi gā yadi bhāminīm |
yānaṃ sutāṃ sutaṃ saudhaṃ brūhi sarvaṃ dadāmi te || 16 ||
[Analyze grammar]

idaṃ gṛhamidaṃ rājyamidaṃ dharmāsanaṃ ca te |
nṛpa tvamasi śādhyurvīmahantu paravāṃstvayi || 17 ||
[Analyze grammar]

śrutvā śrīcihnayogī taṃ prāha bhaktaṃ nṛpaṃ dvijam |
na rājyaṃ kāmaye rājanna dhanaṃ bhāminīṃ na ca || 18 ||
[Analyze grammar]

na gāḥ pānaṃ sutāṃ saudhaṃ sutaṃ vā kāmaye nṛpa |
kintu mayā gṛhīto'sti niyamastasya pūrtaye || 19 ||
[Analyze grammar]

paricaryo'smi yattābhyāṃ yuvābhyāmaviśaṃkayā |
rājā hṛṣṭo'bhavacchrutvā prāha tathā'stu taṃ munim || 20 ||
[Analyze grammar]

prāveśayad gṛhoddeśaṃ darśanīyamadarśayat |
iyaṃ śayyā bhagavato yathākāmamihoṣyatām || 21 ||
[Analyze grammar]

prāsādo'yaṃ ca bhogāśca bhujyantāṃ svīyasampadaḥ |
vrataṃ samyaganutiṣṭha sarvaṃ gṛhāṇa pūrtaye || 22 ||
[Analyze grammar]

kimannaṃ kiṃ jalaṃ cānyat kiṃ kiṃ bhavato'pekṣitam |
yatiṣye prītimāhartuṃ kimupasthāpayāmi ca || 23 ||
[Analyze grammar]

śrutvā munirbhojanaṃ ca yathopapannamuttamam |
pāyasādyaṃ prayacchasvetyāha rājā samānayat || 24 ||
[Analyze grammar]

bubhuje ca jalaṃ pītvā prāha śrīcihnayogirāṭ |
svaptumicchāmi śayyāyāṃ na prabodhyo'smi sarvathā || 25 ||
[Analyze grammar]

saṃvāhitavyau me pādau jāgṛtavyaṃ ca te niśi |
ityuktvā sa prasuṣvāpa divasānekasaptatim || 26 ||
[Analyze grammar]

śuśrūṣāparamau rājñīnṛpau cāhāravarjitau |
babhūvatustataḥ sādhuruttasthau vratamāsthitaḥ || 27 ||
[Analyze grammar]

provāca sa tadā tailābhyaṃgo me rocate'dhunā |
rājñīnṛpau sugandhāḍhyatailābhyaṃgaṃ pracakratuḥ || 28 ||
[Analyze grammar]

kārayāmāsatuḥ snānaṃ bhūṣayāmāsatustathā |
bhojayāmāsatuścāpi sādhuṃ miṣṭānnakāni ca || 29 ||
[Analyze grammar]

miṣṭapākān samagrāṃśca laḍḍukān sarvajātikān |
veśavāraviśeṣāṃśca polikāḥ pūrikādikāḥ || 30 ||
[Analyze grammar]

rasānnānāprakārāṃśca śākāni vividhāni ca |
dravāṇi sarvarūpāṇi bharjitāṃca kaṇāṃstathā || 31 ||
[Analyze grammar]

kṣārāmlamiṣṭacūrṇāni phalāni vividhāni ca |
āranālāni ramyāṇi rājabhojyāni sarvaśaḥ || 32 ||
[Analyze grammar]

bhojayāmāsatustatra maharṣirbubhuje sukhaḥ |
āha kalyāṇanṛpatiṃ rājñīṃ vahata māṃ vanam || 33 ||
[Analyze grammar]

skandhe kṛtvā śibikāyāṃ rājā rājñī mudaṃ gatau |
svarṇarūpyādisaṃśobhamārohayitvā taṃ munim || 34 ||
[Analyze grammar]

ūhaturnagare cāpi nagarānte tathā vane |
dṛṣṭvā prasannamanasau nirvikārau hi sevakau || 35 ||
[Analyze grammar]

prasannaḥ śrīcihnayogī śibikāto hyavātarat |
vimuktvā tau varaṃ śreṣṭhaṃ brūtāṃ dadānyuvāca tau || 36 ||
[Analyze grammar]

sukumārau ca tau viddhau pādayoḥ skandhayostathā |
paspārśā'mṛtakalpābhyāṃ karābhyāṃ cihna yogirāṭ || 37 ||
[Analyze grammar]

susampannau śramahīnau divyadevāviva hyubhau |
sañjātau navarūpau ca tathā ca navayauvanau || 38 ||
[Analyze grammar]

tau muniścāha gamyetāṃ kīśādanaṃ nijaṃ puram |
ahamatra nivatsyāmi vane vrataṃ carāmyapi || 39 ||
[Analyze grammar]

yatkāṃkṣitaṃ yuvayostu sarvaṃ tadvai bhaviṣyati |
ityukte nṛparājñyau cāhatustaṃ vai munīśvaram || 40 ||
[Analyze grammar]

aparādhāśca sevāyāṃ jātāścette munīśvara |
kṣantavyāḥ sarva evaite dayāvārdhimahātmanā || 41 ||
[Analyze grammar]

tava prītiṃ prasādaṃ cā'bhikāṃkṣāvaḥ sadā mune |
prāha śrīcihnayogī tu paśyatāṃ rūpamaiśvaram |
prasanno'smi hariścā'smi śrīcihnahṛdayo'smyaham |
śrīvatsavakṣā me nāma lakṣmīpatirbhavāmyaham || 43 ||
[Analyze grammar]

sādhurūpo gṛhe te'tra cāgato'smi kṛpāvaśaḥ |
mamā'vatāro bhaktānāṃ sadā kalyāṇahetave || 44 ||
[Analyze grammar]

ataścarāmi sādhurvai divyadeho janārdanaḥ |
devānīka prasanno'smi sahajāśri rato'smi ca || 45 ||
[Analyze grammar]

vṛṇutaṃ sadvarān sveṣṭān sevāphalaṃ dadāmi ca |
śrutvaivaṃ tu tadā lakṣmi devānīkaḥ praṇamya tam || 46 ||
[Analyze grammar]

prapūjya paramātmānaṃ matvā sukṛtamātmanaḥ |
provāca snehamadvākyairbhagavantaṃ hi māṃ tadā || 47 ||
[Analyze grammar]

prāptaṃ sarvaṃ mayā kṛṣṇanārāyaṇa tavāgamāt |
sevayā pūrṇayā tīrṇaḥ sapatnīkaśca tadbahu || 48 ||
[Analyze grammar]

yatprīto'si harekṛṣṇa kulaṃ trātaṃ ca tāritam |
eṣa me'nugrahastatra sevā phalaṃ ca jīvataḥ || 49 ||
[Analyze grammar]

etadrājyaphalaṃ caiva bhakteścāpi phalaṃ mama |
kiṃ ca tvaṃ prītimānāsse saṃśayaṃ me nivāraya || 50 ||
[Analyze grammar]

kiṃvrataṃ kīdṛśaṃ kasmādetatsarvamanuṣṭhitam |
śrutvā śrīcihnayogī ca devānīkamuvāca ha || 51 ||
[Analyze grammar]

śṛṇu bhakta samagraṃ tanmayā yanniścitaṃ svataḥ |
tava vaṃśe bhaviṣyāmi bhagavān bhaktavallabhaḥ || 52 ||
[Analyze grammar]

tvāṃ tathā tava rājñīṃ ca pāvanārthamupāgataḥ |
pāvane bhaktavaṃśe'haṃ tataścāvatarāmi hi || 53 ||
[Analyze grammar]

sādhurūpaṃ mama rūpaṃ pāvayatyeva mānavān |
sādhurūpeṇa bījaṃ tvāṃ pūtaṃ kṛtvā tataḥ param || 54 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīkṛṣṇa eva vai |
śrīmadgopālabālo'haṃ kaṃbharāśrīsuto hariḥ || 55 ||
[Analyze grammar]

bhaviṣyāmīti sevāyāḥ phaladānārthameva ha |
sevāṃ kārayituṃ cātra samāyāto'smi sarvathā || 56 ||
[Analyze grammar]

yathoktā mama sevā vai kṛtā tvayā ca yoṣitā |
pādasaṃvāhanaṃ snānaṃ bhojanaṃ śibikādhṛtiḥ || 57 ||
[Analyze grammar]

sarvaṃ sampāditaṃ me vai tena te vaṃśajāstviha |
paratrāpi tathā sarve bhaviṣyanti sukhānvitāḥ || 58 ||
[Analyze grammar]

bhavānapi ca golokaṃ kālāntare gamiṣyati |
sabhāryastvaṃ mahānandaṃ dhāmno me'pi labhiṣyasi || 59 ||
[Analyze grammar]

patnīvratasya viprasya brāhmaṇyaṃ vartate tava |
tvadvaśe rājalakṣmyāśca rājatā brahmatā punaḥ || 60 ||
[Analyze grammar]

brāhmaṇyaṃ mama vāsena dhruvaṃ sadā bhaviṣyati |
brahmiṣṭhatve maharṣitvaṃ tapasvitā ca sādhutā || 61 ||
[Analyze grammar]

muktatā divyatā cāpi kṛṣṇatā mokṣadātṛtā |
sarvapūjyatvamevā'pi sarvaratnasamudratā || 62 ||
[Analyze grammar]

sarvasaubhāgyakhanitā sarvaiśvaryāḍhyatā tathā |
śrīlakṣmīśāradābhūtisampadāśrayatā sadā || 63 ||
[Analyze grammar]

etatsarvaṃ mama vāsād bhaviṣyati purā kule |
ityuktvā bhagavān so'haṃ datvā hāraṃ tu kānakam || 64 ||
[Analyze grammar]

maṇimālāṃ tathā datvā datvā mantraṃ paraṃ manum |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 65 ||
[Analyze grammar]

pātraṃ tathā'kṣayaṃ datvā datvā cakraṃ sudarśanam |
adṛśyatāṃ gataścā'haṃ devānīko yayau gṛham || 66 ||
[Analyze grammar]

svarṇavarṇān suprāsādān prākāraṃ kānakaṃ tathā |
kalpodyānāvṛtaṃ dṛṣṭvā vīkṣyā'psaroyutaṃ nijam || 67 ||
[Analyze grammar]

mandiraṃ ca tathā divyavimānena suśobhitam |
dāsadāsīgaṇān divyān śaṃkhacakrādicihnitān || 68 ||
[Analyze grammar]

kāmadhenūśca parito gaurīrlakṣmīśca kanyakāḥ |
prajā vaikuṇṭhatulyāśca hastinaścāṣṭadantinaḥ || 69 ||
[Analyze grammar]

aśvān śvetān śyāmakarṇān haṃsān śvetān vihaṃgamān |
rathān sūryaśaśivrātasaṃśobhān vyomagāminaḥ || 70 ||
[Analyze grammar]

pārṣadān viṣṇurūpāṃśca devānīko mumoda ha |
yajñakuṇḍān maṇḍapāṃśca maharṣīn sādhumaṇḍalam || 71 ||
[Analyze grammar]

sādhujanān lakṣaśaśca devān sarvān dadarśa ha |
svarṇanadī pārśvataśca yāntīṃ dadarśa bhaktarāṭ || 72 ||
[Analyze grammar]

śrīhareḥ kṛpayā lakṣmi devānīko'bhavattathā |
mahendra iva nṛpatiḥ svarāḍ rājñī ramā yathā || 73 ||
[Analyze grammar]

kṛpayā mama yogena dhāmā'kṣaraṃ vyajāyata |
kīśādanaṃ nagaraṃ tacchrīśāyanaṃ vyajāyata || 74 ||
[Analyze grammar]

devānīko mahāścaryaṃ jagāma taṃ ca māṃ prabhum |
abhajat parayā prītyā saṃsmaran sādhurūpiṇam || 75 ||
[Analyze grammar]

athā'haṃ gatakālena jāto'smi bhaktavatsalaḥ |
koṭyarbudābjapatnīnāṃ nāthaḥ śrīpuruṣottamaḥ || 76 ||
[Analyze grammar]

evaṃ sādhoḥ prasaṃgena prasaṃgena harestathā |
sevakasya kulaṃ sarvaṃ bhavatyeva hareḥ kulam || 77 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
kānto'si sarvanātho'si parameśaḥ svayaṃ hariḥ |
akulasya kulaṃ nāsti śrīharestava śārṅgiṇaḥ || 78 ||
[Analyze grammar]

tathāpi mānave loke vaṃśamūlā paramparā |
pravartate'taste kṛṣṇa tāmicchāmi praveditum || 79 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu lakṣmi purā sṛṣṭerahaṃ nārāyaṇo'bhavam |
mamāṃgebhyo'bhavan brahmaviṣṇurudrasurādayaḥ || 80 ||
[Analyze grammar]

sṛṣṭyādau ca tadā nārāyaṇasya paramātmanaḥ |
mukhapiṇḍād brāhmaṇaḥ śrīpatnīvrato babhūva ha || 81 ||
[Analyze grammar]

pativratākhyā bhāryā'sya yugalaṃ tadbabhūva ha |
parameṣṭhisamāyuṣyaṃ vṛṣamūrtyātmakaṃ hi tat || 82 ||
[Analyze grammar]

pūrvapitāmahākhyaṃ me lakṣmi nibodha cādimam |
patnīvratasya vai putro brahmavratastu mānasaḥ || 83 ||
[Analyze grammar]

śīlavratā'sya bhāryā ca babhūva mānasī ca sā |
parameṣṭhisamāyuṣyau tāvubhau vyūhakoṭijau || 84 ||
[Analyze grammar]

vāsudevo vāsudevī yau tāvubhau babhūvatuḥ |
tayoḥ śiṣyā lakṣaśo'pi svataḥprakāśayoginā || 85 ||
[Analyze grammar]

nibhālitā abhavaṃśca saurāṣṭre sarvatodiśi |
brahmavratasya vai putro brāhmaṇaḥ pṛthivīpatiḥ || 86 ||
[Analyze grammar]

nāmnā kalyāṇadevānīkastu kīśādaneśvaraḥ |
sahajāśrīsaṃjñayā ca bhāryayā yug babhūva ha || 87 ||
[Analyze grammar]

vedhaḥpūrvārdhasamayāyuṣyau tau ca babhūvatuḥ |
bhūmānārāyaṇo yo'sau bhaumānikīśriyā yutaḥ || 88 ||
[Analyze grammar]

brahmāṇḍe'trā''jñayā me vai prādurbhūto hi tāvimau |
tābhyāṃ śrīcihnayogītisvarūpeṇa satā mayā || 89 ||
[Analyze grammar]

āśīrvādaḥ pradatto vai prākaṭyārthaṃ kule mama |
atha kalyāṇadevānīkasya putro'pi mānasaḥ || 90 ||
[Analyze grammar]

kṛṣṇamukuṭamaṇyātmā cānartanṛpapūjitaḥ |
picudevānīkanāmā nārāyaṇasvarūpavān || 91 ||
[Analyze grammar]

vabhūva mukuṭakalgyā miṣṭādevyā putro'tra ha |
vedhaḥpūrvārdhasamayāyuṣyau tvetau babhūvatuḥ || 92 ||
[Analyze grammar]

picudevānīkaputro mahāviṣṇuḥ svayaṃ prabhuḥ |
śrīmān gopālakṛṣṇā''khyo daśakalpāyureva ha || 93 ||
[Analyze grammar]

mahālakṣmyā kaṃbharāśrīdevyā yuto babhūva ha |
khaṭvāṃgadanṛpasyā'rthe varadānāya cāgatau || 94 ||
[Analyze grammar]

etau tu pitarau matvā'nādikṛṣṇanarāyaṇaḥ |
mānaso'hamabhavaṃ suputraḥ śrīpuruṣottamaḥ || 95 ||
[Analyze grammar]

koṭyarbudābjapatnīnāṃ bhaktānāṃ ca patiḥ prabhuḥ |
akṣarādhipatiḥ śrīśaścāvatārī parātparaḥ || 96 ||
[Analyze grammar]

bhavāmi śivarājñīśri kāntaste kṛṣṇamādhavaḥ |
ahaṃ mama pitā tasya pitā tasya pitā tathā || 97 ||
[Analyze grammar]

tatpitā tatpitā tasya pitā caite tu pūrvajāḥ |
sarve nārāyaṇā nārāyaṇāṃśā matsvarūpiṇaḥ || 98 ||
[Analyze grammar]

nārāyaṇyo mātaraśca sarvā madātmikāḥ khalu |
kimu tadbahunoktena lakṣmi jānāsi sarvathā || 99 ||
[Analyze grammar]

ahaṃ sarvātmako bhūtvā līlāṃ vistārayāmi tām |
vaṃśasya śravaṇātpāṭhād bhuktirmuktirdhruvā bhavet || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne kalyāṇadevānīkabhaktasya sevāparīkṣā śrīkṛṣṇanārāyaṇaparamparānirdeśaścetyādinirūpaṇanāmā saptādhikaśatatamo'dhyāyaḥ || 107 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 107

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: