Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 97 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
kiṃ kartavyaṃ mānavena lokavyāyāmaśālinā |
dehayātrāṃ lokayātrāṃ kiṃdharmaḥ san vibhāvayet || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
drohaṃ vihāya stainyaṃ ca tyaktvā vyavāyamityapi |
tyaktvā kāyena pāpāni śreṣṭhaṃ sarvaṃ samācaret || 2 ||
[Analyze grammar]

grāmyavārtā ca pāruṣyaṃ paiśūnyaṃ ca mṛṣāvacaḥ |
vācā catvāri santyajya satyaṃ saṃvyāharet sadā || 3 ||
[Analyze grammar]

parasvānāmanākāṃkṣāṃ sarvadehiṣu mitratām |
karmaphalādāvāstikyaṃ manasā dhārayet sadā || 4 ||
[Analyze grammar]

vāsanā nodbhāvayecca tṛṣṇāṃ tyajet parigraham |
bhayadaṃ ca vihāyaivā''tmanā sādhuṃ samāśrayet || 5 ||
[Analyze grammar]

sarvasvārpaṇamāsādya navadhābhaktimācaret |
premṇā dhyānena māṃ labdhvā vrajettu paramaṃ padam || 6 ||
[Analyze grammar]

evaṃ sadā''carecchreṣṭhaṃ śubhaṃ hitaṃ ca satphalam |
aśubhaṃ viparītaṃ ca nā''carettu kadācana || 7 ||
[Analyze grammar]

mātuḥ sevāṃ pituḥ sevāṃ patyuḥ sevāṃ striyāstathā |
guroḥ sevāṃ gavāṃ sevāṃ kuryād vṛddhasya sevanam || 8 ||
[Analyze grammar]

devasevāṃ satāṃ sevāṃ satīsevāṃ samācaret |
ātithyaṃ ca paropakārādikaṃ cācaret sadā || 9 ||
[Analyze grammar]

bhajanaṃ me prakuryācca dīnasevāṃ samācaret |
lokasevāṃ rāṣṭrasevāṃ prajāsevāṃ samācaret || 10 ||
[Analyze grammar]

tīrthasevāṃ brahmasevāṃ mokṣasevāṃ samācaret |
śṛṇu lakṣmi purā tīrthaṃ prasevya sādhumaṇḍalam || 11 ||
[Analyze grammar]

ālambāyanasaṃjñaśca maharṣirmokṣamāptavān |
siṃhāraṇye mahātīrthe gokarṇe ṛṣirāṭ svayam || 12 ||
[Analyze grammar]

lakṣavarṣāṇyavasat saḥ sādhūnāṃ sevayā sukhī |
daśavarṣo'bhavad yāvattāvat saurāṣṭradeśajaḥ || 13 ||
[Analyze grammar]

keśariṇīṃ nijāṃ natvā prasūṃ prāha sa bālakaḥ |
mātarme jāyate cecchā satāṃ samāgame muhuḥ || 14 ||
[Analyze grammar]

anityaḥ khalu saṃsāro mānuṣyaṃ durlabhaṃ tathā |
harerbhaktirdurlabhā ca durlabhaḥ satsamāgamaḥ || 15 ||
[Analyze grammar]

gṛhaṃ ca vāṭikā patnī bāndhavāśca dhanānyapi |
gāvo bhṛtyāśca sulabhāḥ paraṃ bandhanakāriṇaḥ || 16 ||
[Analyze grammar]

durlabhāḥ sādhavo bhaktirnārāyaṇāśrayastathā |
mokṣo'pi durlabho mātaḥ sādhayettān pumān budhaḥ || 17 ||
[Analyze grammar]

evaṃ me vartate buddhiryathā śādhi karomi tat |
mātā prāha sutaṃ dhanyo vartase tvaṃ hi devatā || 18 ||
[Analyze grammar]

ābālyātte tu saṃkalpā vivekasaṃbhṛtāḥ suta |
dhanyā'haṃ jananī te'pi pitā dhanyo'pi te suta || 19 ||
[Analyze grammar]

yatputro bhagavadbhaktiṃ kartumicchasi sevanam |
satāṃ mokṣamavāptuṃ ca matiste dhanyapātriṇī || 20 ||
[Analyze grammar]

adya putra samākarṇya pārameśvaramuttamam |
vivekaṃ te bahupuṇyā bhavāmi mokṣakāṃkṣiṇaḥ || 21 ||
[Analyze grammar]

saṃkalpāste bhavantyeva pūrṇā bhaktau hareḥ śubhāḥ |
sevāyāṃ ca satāṃ putra nairvighnyaṃ te sadā'stu ca || 22 ||
[Analyze grammar]

bālyakrīḍādikaṃ tyaktvā tyaktvā yuvatvakalpanām |
rāgādikamanādṛtya mokṣe buddhistavā'sti yat || 23 ||
[Analyze grammar]

prasannā'haṃ mama putra tārako'si kuṭumbinām |
mānuṣaṃ janma mokṣārthaṃ tadanyāni bhavābdhaye || 24 ||
[Analyze grammar]

bhavābdhidāni santyajya saphalīkuru mānavam |
vinivedya janakāya labdhvā''jñāṃ pāragāminīm || 25 ||
[Analyze grammar]

yāhi cā'punarāvṛttilābhāya satpadālayam |
yatra te sādhavo dhīrā śrūyante brahmapāragāḥ || 26 ||
[Analyze grammar]

nirguṇā brahmaguṇakā mokṣadā yāhi tatra vai |
smara mā māṃ prasūṃ kvāpi pitaraṃ bāndhavān gṛham || 27 ||
[Analyze grammar]

bandhanāni vicitrāṇi janmabhuvaṃ sakhīṃstathā |
mā smara viṣayān putra mā dhyānaṃ dehi laukike || 28 ||
[Analyze grammar]

mā pravāhe rasānāṃ cā''svādānāṃ pata karhicit |
mā prasaṃgaṃ viṣayāṇāṃ kvāpi te putra jāyatām || 29 ||
[Analyze grammar]

mokṣamārgaśca te putra nirvighno'ntaṃ pravartatām |
mānavasya tu dehasya satsevāyāṃ samarpaṇam || 30 ||
[Analyze grammar]

sadaiva kuru putra tvaṃ niḥśreyaḥ śubhamāpnuyāḥ |
ante nārāyaṇaprāptiste'stu dhāmni nivāsitā || 31 ||
[Analyze grammar]

pitaraṃ brahmatāraṃ te pṛṣṭvā yāhi śubhaṃ kuru |
ityuktvā putramūrdhānamajighrad dhanyamānasā || 32 ||
[Analyze grammar]

bhojanaṃ kārayāmāsa dhairyaṃ cograṃ dadau prasūḥ |
tyāgāśramārthaṃ putrāyā'preṣayat pitaraṃ prati || 33 ||
[Analyze grammar]

putro yayau tu pitaraṃ sukhāsīnaṃ nanāma ca |
sarvaṃ nivedayāmāsa brahmatārāya yogine || 34 ||
[Analyze grammar]

brahmatāro'pi vipro vai prāha putraṃ śubhātmakam |
aho dhanyo'smi satataṃ yadgṛhe putra īdṛśaḥ || 35 ||
[Analyze grammar]

bhagavadbhaktitānaśca sādhusatsaṃgamānasaḥ |
abhogo bhogakāmādirahito bālyataḥ śubhaḥ || 36 ||
[Analyze grammar]

pūrvapuṇyena vai putro jāyate bhaktimān vratī |
sādhurvirāgavāṃścāpi naiṣṭhikaścaurdhvaśīlavān || 37 ||
[Analyze grammar]

bhaja putra hariṃ nityaṃ prasevaya satojanān |
gokarṇe tīrthake gatvā''tmānaṃ mokṣe niveśaya || 38 ||
[Analyze grammar]

saphalaṃ śreṣṭhaphalakaṃ mānavaṃ varṣma saṃkuru |
putravānasmi putreṇa tvādṛśena suyoginā || 39 ||
[Analyze grammar]

śatajanmakṛtaṃ puṇyaṃ yadodeti tadā bhavet |
jijñāsā mokṣamārge vai sādhusevāpathe'pi ca || 40 ||
[Analyze grammar]

bandhanaṃ tu dṛḍhaṃ sevātmakaṃ kuṭumbibandhuṣu |
chitvā śūro bhavet kaścinmokṣasaṃgarasaṃplutaḥ || 41 ||
[Analyze grammar]

kīṭe pataṃgake deve dānave mānave khage |
sarīsṛpe paśau siddhe ṛṣau bhogāḥ samāḥ khalu || 42 ||
[Analyze grammar]

ta eva vārijāḥ kledā bhautikāste prabhojanāḥ |
indriyāṇi samānāni prāṇāstulyāśca vāyujāḥ || 43 ||
[Analyze grammar]

divasāśca samānā vai prayānti dehināṃ tathā |
nidrālavo yatante na mokṣārthaṃ daivavarjitāḥ || 44 ||
[Analyze grammar]

nirayārthāsta evā'tra paratra santi nirmitāḥ |
mokṣaḥ pumartha ātmārtho'nye dehārthā na muktaye || 45 ||
[Analyze grammar]

trirāśīn yaḥ samuttīryottare tūrye viśettu vai |
sa eva deva evā'tra ceśvaraḥ so'pi muktarāṭ || 46 ||
[Analyze grammar]

sa eva kṛtakṛtyo'sti sādhurevā'sti so'pi ca |
nārāyaṇaḥ sa evā'sti tārako gurureva saḥ || 47 ||
[Analyze grammar]

durjayaṃ kāmasaṃkalpaṃ durjeyaṃ strīdhanādikam |
durjeyaṃ mānasaṃ svasya durjayā vāsanā tathā || 48 ||
[Analyze grammar]

tṛṣṇā cāpi ca durjeyā jitā tvayā kṛtātmanā |
jitaṃ yenā'tra śiśnaṃ ca rasanā yena sañjitā || 49 ||
[Analyze grammar]

manorājo jito yena sarvaṃ jitaṃ jitātmanā |
prāpnuhi vijayaṃ putrā'sāre māyāmaye drutam || 50 ||
[Analyze grammar]

prāpnuhi vijayaṃ pare brahmaṇyapi sanātane |
śreyaste'stu śubhaṃ te'stu pramodaste'stu sūtsavaḥ || 51 ||
[Analyze grammar]

śāśvatānandamagnaśca bhava mukto hareḥ pade |
tvāṃ dṛkṣyāmyakṣare dhāmni yuktamaṇḍalamadhyagaḥ || 52 ||
[Analyze grammar]

patnīyuto hi tvāṃ putra nārāyaṇasvarūpiṇam |
ityuktaḥ kṛtatilakaḥ kṛtasnehaḥ suto'pi ca || 53 ||
[Analyze grammar]

natvā pitroḥ pādajalaṃ pītvā kṛtvā ca maṃgalam |
bhrātṛśataṃ tathā natvā yayau gokarṇatīrthakam || 54 ||
[Analyze grammar]

hare kṛṣṇa hare viṣṇo hare kṛṣṇanarāyaṇa |
hare rādhāpate lakṣmīpate hare hare prabho || 55 ||
[Analyze grammar]

ityevaṃ bhajanaṃ kurvan karatālena vai tataḥ |
padbhyāṃ yayau jālikātaḥ somanāthaṃ sutīrthakam || 56 ||
[Analyze grammar]

bhavanāthaṃ śarabhaṃ ca satītīrthaṃ tato yayau |
tatastīrthaṃ ca gokarṇaṃ viṣṇuṃ pupūja sādaram || 57 ||
[Analyze grammar]

divyakarṇābhidhaṃ nārāyaṇaṃ natvā tato yayau |
svargalakṣmīmahātīrthaṃ tato brāhmīṃ mahānadīm || 58 ||
[Analyze grammar]

tato gokarṇaśaṃbhuṃ ca ṛṣivāsāṃstato yayau |
nārikeladrumāṇāṃ sa vane vāsaṃ tato'karot || 59 ||
[Analyze grammar]

ārādhanāṃ hareścakre sādhusevāṃ cakāra saḥ |
japaṃ cakāra me nāmnāṃ kṛṣṇanārāyaṇaprabho || 60 ||
[Analyze grammar]

bhajanaṃ pracakāraivaṃ satataṃ māṃ smaraṃstathā |
satāṃ bhikṣānnalābhena dehayātrāṃ nyavartayat || 61 ||
[Analyze grammar]

navā'yutasamāścāsīdbhikṣānnaparipoṣakaḥ |
tataḥ sahasravarṣāṇi kandamūlā'śano'bhavat || 62 ||
[Analyze grammar]

pañcasāhasravarṣāṇi tataḥ śuṣkadalāśanaḥ |
athā'bhavattato vāyvāhāro'tiṣṭhat samādhigaḥ || 63 ||
[Analyze grammar]

ātmānamātmani dhyāyan yuyuje paramātmanā |
lakṣavarṣe prayāte tu sampūrṇe cāmbarāttataḥ || 64 ||
[Analyze grammar]

viṣṇorvimānamāyātaṃ pārṣadairdivyaśobhanaiḥ |
sahitaṃ tadvilokyā'yamālambāyanasādhurāṭ || 65 ||
[Analyze grammar]

vihāya bhautikaṃ tūrṇaṃ divyadeho'bhavattadā |
caturbhujaḥ śaṃkhacakragadāpadmādicihnakaḥ || 66 ||
[Analyze grammar]

viṣṇoḥ pārṣadavaryaśca natvā ṛṣigaṇān muniḥ |
yayau dhāma harekṛṣṇa vadan vismāpayan janān || 67 ||
[Analyze grammar]

atha prayāṇe ṛṣayaścā'stuvan taṃ munīśvaram |
asmānnaya mahābhakta dhāma vaikuṇṭhamuttamam || 68 ||
[Analyze grammar]

sa cāha ṛṣayaḥ sarve sajjā bhavantu satvaram |
gatvā vaikuṇṭhamevā'haṃ cāgacchāmi vimānakaiḥ || 69 ||
[Analyze grammar]

sahito bhavato netuṃ pṛṣṭvā viṣṇuṃ narāyaṇam |
omityuktaśca ṛṣibhiryayau tūrṇaṃ harergṛham || 70 ||
[Analyze grammar]

pārṣadaiḥ satkṛtaścā'yaṃ vimānādavatāritaḥ |
vaikuṇṭhe divyasaudhāgrye nyāviśat saudhamuttamam || 71 ||
[Analyze grammar]

adṛṣṭvā śrīhariṃ saudhe tūrṇaṃ viniryayau bahiḥ |
mārgayāmāsa taṃ saudhaṃ yatrā''ste śrīnarāyaṇaḥ || 72 ||
[Analyze grammar]

gatvā kṛtvā daṇḍavacca pūjāṃ cakāra vai hṛdā |
jaya nārāyaṇakṛṣṇetyuvācā'pi punaḥpunaḥ || 73 ||
[Analyze grammar]

netrāśrūṇi mumocā'pi gadgadaścā'bhavatkṣaṇam |
papāta pādayorviṣṇoḥ papau pādā'mṛtaṃ tataḥ || 74 ||
[Analyze grammar]

svāgatena hariṇā'sau pṛṣṭo jagāda hṛdgatam |
kṛpayā te prabho prāptaścaraṇau śāśvatau mudā || 75 ||
[Analyze grammar]

gokarṇe nivasantaśca munayo ye tapodhanāḥ |
prayāṇakāle māmāhuḥ sahayānāya dhāma te || 76 ||
[Analyze grammar]

mayā tvabhihitaṃ cāste gatvā tvāyāmi sarvathā |
ājñāṃ hareḥ samādāya sajjā bhavantu sarvaśaḥ || 77 ||
[Analyze grammar]

ityuktāste pratīkṣante vaikuṇṭhāgamanaṃ prati |
yadyājñā te bhaved yāmi cānayāmi tavā'ntikam || 78 ||
[Analyze grammar]

nārāyaṇastadā prāha yogyaṃ bhakta tvayā kṛtam |
paraṃ nibodha me kiñcit sārāt sārataraṃ param || 79 ||
[Analyze grammar]

mama bhaktiṃ vinā syānna vāso vaikuṇṭhake mama |
gokarṇe santi ṛṣayastapodravyāstapaḥpriyāḥ || 80 ||
[Analyze grammar]

manonigrahavantaścendriyanigrahiṇastathā |
ātmamātraratā nityaṃ jñānamātraparāyaṇāḥ || 81 ||
[Analyze grammar]

vratamātraparāścāti bahavo rāgavarjitāḥ |
yogakriyāparāścāpi śuṣkatapasivartinaḥ || 82 ||
[Analyze grammar]

mama bhaktivihīnāste vinā vai madupāsanam |
kathamarhā bhaveyuścāgamārthaṃ mama dhāma te || 83 ||
[Analyze grammar]

abhaktānāṃ na vaikuṇṭhaṃ yadyapi tapatāṃ sadā |
karmaṭhānāṃ na vaikuṇṭhaṃ hyanārādhanavedinām || 84 ||
[Analyze grammar]

mama dhāmā''game hetuḥ snehabhaktiḥ sadā mama |
mama bhaktasya vai sevā mayi cātmaniveditā || 85 ||
[Analyze grammar]

dhyānaṃ me bhajanaṃ cāpi kīrtanaṃ satataṃ mama |
tapasāṃ ca vratānāṃ ca dānānāṃ mayi cā'rpaṇam || 86 ||
[Analyze grammar]

sarvakarmārpaṇaṃ cāpi dīkṣāyā grahaṇaṃ mama |
mama mantrasya divyasya grahaṇaṃ kāraṇaṃ tathā || 87 ||
[Analyze grammar]

mamā''rādhanamevāpi vaikuṇṭhāgamane yataḥ |
apakvā ye yoginaste tapanti cirakālinaḥ || 88 ||
[Analyze grammar]

daśalakṣasamāḥ kecit kecillakṣasamāstathā |
anye bahuyugāḥ santi sahasraśaścirāyuṣaḥ || 89 ||
[Analyze grammar]

yāhi tebhyaḥ pradehyenaṃ mantraṃ mokṣapradaṃ mama |
dīkṣāṃ datvā nāmasatraṃ pravartaya mahāmakham || 90 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo me śaraṇaṃ patiḥ |
mantrametaṃ pradatvā'tha dīkṣāṃ dehi prasāttvikīm || 91 ||
[Analyze grammar]

kaṇṭhe tu taulasīṃ kaṇṭhīṃ mālāṃ ca japamālikām |
tilakaṃ candrakaṃ cāpi cakrādyaṃkanamityapi || 92 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa śrīpuruṣottama |
rādhālakṣmīpate kṛṣṇanārāyaṇa vibho prabho || 93 ||
[Analyze grammar]

evaṃ satataṃ sādhūnāṃ kīrtanaṃ samprakāraya |
divāniśaṃ mahāyajñaṃ tatra tiṣṭhantu dīkṣitāḥ || 94 ||
[Analyze grammar]

yeṣāmārādhanā pūrṇā bhaktiḥ pūrṇā bhaviṣyati |
tānahaṃ nityadā naijavimānena suvarcasā || 95 ||
[Analyze grammar]

samāneṣye hi vaikuṇṭhaṃ yāhi satraṃ pravartaya |
ityukto bhaktarāṭ natvā''lambāyano hi pārṣadaḥ || 96 ||
[Analyze grammar]

āyayau divyadehena vimānena purālayam |
gokarṇaṃ tejasā tūrṇaṃ prakāśitaṃ tadā'bhavat || 97 ||
[Analyze grammar]

dudruvuḥ saṃbhramayuktāḥ ṛṣayastaṃ tu pārṣadam |
sajjībhūtān sato natvā''dideśa viṣṇubhāṣitam || 98 ||
[Analyze grammar]

nāmasaṃkīrtanasatraṃ kurvantvatra sudīkṣitāḥ |
ṛṣayo'pi tathā cakrurvaikuṇṭhalabdhaye śubhāḥ || 99 ||
[Analyze grammar]

vividuste ca māhātmyaṃ bhakteḥ śreṣṭhaṃ tapobalāt |
bhaktā bhūtvā dīkṣitāśca labdhvā te japamālikām || 100 ||
[Analyze grammar]

savādyakīrtanaṃ cakrurdivāniśaṃ hi muktaye |
lakṣaśo munayaścāpi prajālokāstathā'pare || 101 ||
[Analyze grammar]

śrutvā tatkīrtanaṃ tatra militvā bhajanaṃ vyadhuḥ |
tattīrthaṃ vaikuṇṭhasatranāmnā khyātiṃ gataṃ tataḥ || 102 ||
[Analyze grammar]

māsānte ye bhaktipakvā jātāsteṣāṃ kṛte hariḥ |
āyayau svavimānena lakṣmīśrīsahitaḥ prabhuḥ || 103 ||
[Analyze grammar]

ninye sahasrasādhūṃśca vaikuṇṭhe parameśvaraḥ |
evaṃ māsāntarānte ca trimāsānte'pi kāṃścana || 104 ||
[Analyze grammar]

catuṣpaṃcādimāsānte ninye lakṣajanān hariḥ |
pakvāḥ pakvāḥ prabhūtvā ca ṛṣayo yānti dhāma te || 105 ||
[Analyze grammar]

gokarṇasthāḥ sādhavaste varṣānte sarvaśo gatāḥ |
vaikuṇṭhaṃ paramaṃ dhāma mahāścaryamabhūddhi tat || 106 ||
[Analyze grammar]

nāmasatraṃ samārabhya devādyā mānavāstataḥ |
gokarṇe tīrthake yānti vaikuṇṭhaṃ parameśvaram || 107 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi bhaktimāhātmyamuttamam |
sādhoḥ saṃgena bhagavān kārayitvā tu kīrtanam || 108 ||
[Analyze grammar]

pāvayitvā tāpasāṃśca ninye dhāmottamaṃ nijam |
varṣānte sādhurevā'yaṃ nāmasatraṃ samāpya ca || 109 ||
[Analyze grammar]

yayau dhāma harerdivyadeho divyavimānagaḥ |
koṭiśaḥ sādhavastatra siṃhā'raṇye tato'bhavan || 110 ||
[Analyze grammar]

viṣṇudhāmasamaṃ dhāma gokarṇaṃ tadabhūnmahat |
evaṃ lakṣmi satāṃ sevā phalatyeva cireṇa ha || 111 ||
[Analyze grammar]

satsaṃgo'pi phalatyeva cireṇā'pi nṛjanmanām |
tasmāt satāṃ susatsaṃgaḥ kartavyaḥ phalado bhavet || 112 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇānmuktido'pi ca |
satsaṃgayogo bhavati lakṣmi śāśvatamokṣadaḥ || 113 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne lokavyāyāmaśālibhirapi satsaṃgena muktirlabhyate tāpasairapi tathetyarthe ālambāyanasādhoḥ saṃgena lakṣādhilakṣamānavānāṃ gokarṇe muktiprāptirityādinirūpaṇanāmā saptanavatitamo'dhyāyaḥ || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 97

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: