Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 98 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
mahatyāpadgatasyāpi yathoddhāro drutaṃ bhavet |
tathā me darśaya kṛṣṇakānta lokahitāya vai || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
praṇamāmi sadā sadbhyo yeṣāṃ brahmaparaṃ dhanam |
yeṣāṃ karatale svargo mokṣo'pi vacane sthitaḥ || 2 ||
[Analyze grammar]

ye bālā vā yuvāno vā vṛddhā vā sādhavo'malāḥ |
udvahanti harerbhakterdhuraṃ namāmi tānaham || 3 ||
[Analyze grammar]

brahmavidyāsu niṣṇātā vinītā vaśamānasāḥ |
brahmabhāṣāḥ śrutavanto vratinaḥ sādhubhūṣaṇāḥ || 4 ||
[Analyze grammar]

akṣarabrahmarūpāṇāṃ saṃsatsu brahāvādinaḥ |
māṃgalyarūpā rucirā ye tānnamāmi sajjanān || 5 ||
[Analyze grammar]

ye teṣāmapi saṃsevyā brahmasadasi cāgragāḥ |
vijñānadhyānasampannāstebhyo'dhispṛhayāmyaham || 6 ||
[Analyze grammar]

satsu śuśrūṣamāṇeṣu pretya ceha sukhaṃ mahat |
sarvāpadāṃ vināśaśca ta uddhārakarāḥ śubhāḥ || 7 ||
[Analyze grammar]

susaṃskṛtāni cānnāni śītāni salilāni ca |
ramyāṇi cāmbarāṇyebhyo dātavyāni sadā rame || 8 ||
[Analyze grammar]

dhanyaḥ syād yaḥ sādhukule janma labheta puṇyavān |
bhaved yaścottare kāle koṭidehipramokṣadaḥ || 9 ||
[Analyze grammar]

na me tvattaḥ priyatarā lakṣmi kā'pi bhuvastale |
brahmapriyāḥ priyāḥ sarvāḥ santa priyatamā mama || 10 ||
[Analyze grammar]

na me pitarau kamale tathā priyatarau tviha |
yathā me sādhavaḥ śāntāḥ priyottamottamāḥ sadā || 11 ||
[Analyze grammar]

mahatyāpadgatasyā'pi sādhavo'tra śubhāvahāḥ |
bhajanīyāḥ pūjanīyāḥ surāṇāmapi devatāḥ || 12 ||
[Analyze grammar]

sāttvataśceti māṃ lokāḥ prāhustuṣyāmi tena ca |
satāṃ yogena sādhvīśaṃ māmāhurbhaktikāriṇaḥ || 13 ||
[Analyze grammar]

yathā bhartrāśrayo dharmo nārīṇāṃ vidyate tathā |
sarveṣāṃ tu sadācāraḥ sādhvāśrayo vṛṣo mataḥ || 14 ||
[Analyze grammar]

viprakṣatraviśāṃ cāpi sādhavo guravo matāḥ |
devavat kṛṣṇavat pūjyāḥ sevanīyā hi sādhavaḥ || 15 ||
[Analyze grammar]

agnivat sevanīyāste brāhmaṇaiḥ sādhavo'malāḥ |
sādhūnāṃ sevanaistiṣṭhed brāhmaṇyaṃ sarvapāvanam || 16 ||
[Analyze grammar]

patyabhāve yathā nārī devaraṃ kurute patim |
prajāstathā sādhvabhāve pratimāṃ kurute prabhum || 17 ||
[Analyze grammar]

ṛjūn sataḥ satyaśīlān sarvaprāṇihite ratān |
suhṛdaḥ sarvajīvānāṃ sādhūn paricaret sadā || 18 ||
[Analyze grammar]

rājā svajanakaṃ yadvad rakṣet sāghujanaṃ tathā |
āśrame cānvavekṣeta kiṃsvidastīti jīvanam || 19 ||
[Analyze grammar]

brahmiṣṭhān brahma ca tathā sarvathā pālayed dhanī |
bhikṣātṛptasatāmāśīrvādānāsādayeddhanī || 20 ||
[Analyze grammar]

pratiśrutya na dātavyaṃ tadeva narakaṃ mahat |
āśāhanturhi yatpāpaṃ sarvasukṛtanāśakam || 21 ||
[Analyze grammar]

hutaṃ dattaṃ tapastaptaṃ cāśāhanturvihanyate |
āśādānaṃ tvaśvamedhayajñapuṇyaṃ karoti vai || 22 ||
[Analyze grammar]

āśāpūrtirviṣṇuyāgasahasraphaladā bhavet |
tasmādāśāṃ pradāyaitāṃ pūrayecca yathābalam || 23 ||
[Analyze grammar]

ekadā śvapacagṛdhrau śmaśāne militau tadā |
gṛdhraṃ parāsuṃ khādantaṃ papraccha śvapacaḥ śanaiḥ || 24 ||
[Analyze grammar]

kiṃ tvayā vai kṛtaṃ pāpaṃ yadaśnāsi prapūtikam |
kutsitaṃ mṛtakaṃ cātidurgandhaṃ kleditaṃ tviha || 25 ||
[Analyze grammar]

gṛdhraḥ prāha purā cā'hamabhūvaṃ lobhavān dhanī |
pratiśrutyā'pi ca dadau naiva vā'pūrṇameva vā |
tena pāpena saṃjāto gṛdhraścātra śmaśānagaḥ || 26 ||
[Analyze grammar]

tasmādevaṃ cātiduṣṭaṃ bhakṣayāmi bubhukṣitaḥ |
paraṃ te śvāpacaṃ janma kathaṃ jātaṃ nu me vada || 27 ||
[Analyze grammar]

śvapaca prāha pūrve'haṃ dhanadhānyayuto'pi san |
sādhūnāṃ nindakaścā''saṃ brāhmaṇo'pi ghṛṇī sati || 28 ||
[Analyze grammar]

dṛṣṭvā sādhūn dhikkaromi tiraskaromi narma ca |
na dadāmi kvacid bhikṣāṃ vārayāmi paraṃ hyapi || 29 ||
[Analyze grammar]

tena pāpena sarvasvaṃ gṛhadārasutādikam |
naṣṭaṃ vahniprakopena dagdhaṃ dagdho'hamityataḥ || 30 ||
[Analyze grammar]

yamalokaṃ gatastatra yāmyairandhatamisrake |
nikṣiptau bahuvarṣāṇi niṣkāsya netrajihvike || 31 ||
[Analyze grammar]

athā'hamabhavaṃ vāgurikā viṣṭāmukhī tataḥ |
sarpo'hamabhavaṃ paścād ghūkastato'tha godhikā || 32 ||
[Analyze grammar]

tato'smi jātaścāṇḍālaḥ sādhūnāṃ nindanāt khalu |
tasmānna sādhavaḥ kvāpi tiraskāryā hareḥ priyāḥ || 33 ||
[Analyze grammar]

bhikṣā naiṣāṃ vāraṇīyā dānaṃ vāryaṃ na vai kvacit |
teṣāṃ vastu na hartavyaṃ deyaṃ teṣāṃ tu tuṣṭaye || 34 ||
[Analyze grammar]

brahmiṣṭhaiḥ sādhubhiḥ sākaṃ sādhvībhiśca tathā janaiḥ |
samaṃ vivādo moktavyo dātavyaṃ ca pratiśrutam || 35 ||
[Analyze grammar]

na kāryaṃ nindanaṃ teṣāṃ śravaṇīyaṃ na karhicit |
vipratvasya na vai garvaḥ kartavyaḥ sannidhau satām || 36 ||
[Analyze grammar]

viprā ye gṛhiṇaste tu strīśmaśānaprasevinaḥ |
sādhubhyo nimnamārgasthā vipraiḥ pūjyā hi sādhavaḥ || 37 ||
[Analyze grammar]

ye mūtraklinnasaṃsaktāste vai nirayagāminaḥ |
tānuddhartuṃ samarthāste sādhavaḥ śīlayoginaḥ || 38 ||
[Analyze grammar]

na stenastārayet stenamasteno yaḥ sa tārayet |
na kāmī tārayet kāmādakāmastārayed ratam || 39 ||
[Analyze grammar]

na hartavyaṃ sādhuvastu kṣantavyaṃ teṣu nityaśaḥ |
bālāśca nā'vamantavyāḥ kṛpaṇā vā'pyaśaktayaḥ || 40 ||
[Analyze grammar]

āśā kāryā na satataṃ sādhubhyaḥ svārthasādhikā |
naiva sādhūn niyuñjīta bhṛtyavad bhojanāptaye || 41 ||
[Analyze grammar]

jalāptaye tathā khaṣṭvāgendukādyupalabdhaye |
āsanārthaṃ ca vāsārthaṃ cāśrayārthaṃ ca mandire || 42 ||
[Analyze grammar]

nā''yāse yojayet sādhuṃ yataḥ puṇyaṃ vinaśyati |
sādhuvāse gṛhasthairvai vastavyaṃ nahi karhicit || 43 ||
[Analyze grammar]

satsaṃgārthaṃ pragantavyaṃ kleśārthaṃ nahi karhicit |
nidrārthaṃ malamūtrādityāgārthaṃ vā sadāśrame || 44 ||
[Analyze grammar]

gantavyaṃ naiva naijīyāṃ'gikakāryanivarttaye |
sādhūnāṃ śāntikāle vā vikṣepaścalatā tathā || 45 ||
[Analyze grammar]

ayogyācāra evāpi kartavyo na kadācana |
sādhūnāṃ sannidhāvuccāsane stheyaṃ na karhicit || 46 ||
[Analyze grammar]

vivādo naiva kartavyo vācā dhanena karmaṇā |
jñānena svasya nirvāhārthaṃ vā balena lobhinā || 47 ||
[Analyze grammar]

duṣṭamānuṣasaṃgena vādaḥ kāryo na sajjanaiḥ |
taddhanāśā na kartavyā vaśe kāryā na sādhavaḥ || 48 ||
[Analyze grammar]

nirīkṣaṇaṃ hi sādhūnāṃ kāryaṃ na daihikaṃ kvacit |
rāgadveṣasvabhāvāḥ svāḥ prayoktavyā na sādhuṣu || 49 ||
[Analyze grammar]

sādhvāśrame grāmyakathāḥ kleśakathā mṛṣākathāḥ |
bhogakathā na kartavyā noccāryaṃ cā'pamānakṛt || 50 ||
[Analyze grammar]

yojanīyo na garvaśca balaṃ sattā na sādhuṣu |
nimnīkāryā na vai santo yataḥ puṇyaṃ vinaśyati || 51 ||
[Analyze grammar]

ahaṃ jānāmi sādhuḥ kiṃ jānatītyeva garvitā |
kartavyā naiva vai kvāpi garvaḥ patanakāraṇam || 52 ||
[Analyze grammar]

sādhuṃ dṛṣṭvā praṇameccā'namanaṃ puṇyaghātakam |
svasya kāmādikān doṣān nārīdoṣān nijātmakān || 53 ||
[Analyze grammar]

svasvabhāvasya kāluṣyaṃ na prayuñjīta sādhuṣu |
sādhvāśrame pragantavyaṃ guṇalābhārthameva ha || 54 ||
[Analyze grammar]

bahavaḥ santi loke'tra khaleśvarā janā api |
svasya viṣayatṛptyarthaṃ sparśatṛptyarthamityapi || 55 ||
[Analyze grammar]

dṛṣṭitṛptyarthamevā'pi yānti strīsaṃghabhūsthalīm |
mandire cotsave tīrthe yatra strījanamardanam || 56 ||
[Analyze grammar]

sammarde samprayāntyeva līlākhyānakathādiṣu |
doṣān gṛhṇanti tatraiva sādhūnāṃ yoṣitāṃ tathā || 57 ||
[Analyze grammar]

tena pāpena jātyandhāḥ kuṣṭhinaśca napuṃsakāḥ |
jāyante dīrgharogāśca daridrāḥ kṛpaṇāstathā || 58 ||
[Analyze grammar]

nāryo'pi ca tathāceṣṭā jāyante rogasaṃbhṛtāḥ |
apatyādivihīnāśca dhanadhānyādivarjitāḥ || 59 ||
[Analyze grammar]

tasmād doṣānna gṛhṇīyāt sādhvīnāṃ ca satāmapi |
guṇāneva hi gṛhṇīyāt sukhadān puṇyadān śubhān || 60 ||
[Analyze grammar]

yathekṣudaṇḍataḥ sūkṣmakaṇṭakāṃścamarān dalān |
tvakkūrcān saṃvihāyaiva rasaṃ gṛhṇanti mānavāḥ || 61 ||
[Analyze grammar]

yathā bhojyagatān śāke kṣiptān dagdhamarīcakān |
patrādikān parityajya śākamātraṃ prabhuñjate || 62 ||
[Analyze grammar]

yathā phalagatān bījatvagādīn saṃvihāya vai |
bhuñjate garbhamātraṃ vai rasān cūṣanti dehinaḥ || 63 ||
[Analyze grammar]

yathā vṛkṣagatān doṣāṃstyaktvā gṛhṇanti tatphalam |
yathā vallīgatān doṣāṃstyaktvā gṛhṇanti puṣpakam || 64 ||
[Analyze grammar]

tathā sādhugatāṃstyājyāṃstyaktvā'rjayeta tadguṇān |
evaṃ vai vartamānasya puṇyaprāptiḥ pade pade || 65 ||
[Analyze grammar]

āyurvidyāyaśovṛddhirdhanadhānyarddhisampadām |
anantatvaṃ prajāyeta sādhusadguṇasaṃjuṣām || 66 ||
[Analyze grammar]

sādhavo hi yadā tuṣṭāḥ pratinandanti sevakam |
tadgṛhaṃ saṃbhavatyeva sarvaratnopabṛṃhitam || 67 ||
[Analyze grammar]

putrān pautrān paśūṃścāpi bāndhavāṃśca kuṭumbinaḥ |
grāmaṃ janapadaṃ cāpi sādhutuṣṭiḥ prapoṣayet || 68 ||
[Analyze grammar]

sādhujanasya dattena dhruvaṃ svargo hyanuttamaḥ |
mokṣaścā'rjayituṃ śakyaḥ sādhusevā parā kriyā || 69 ||
[Analyze grammar]

sadbhyo dattena jīvanti devatāḥ pitaro'pi ca |
muktāstuṣyanti bhagavān bhuṃkte sādhujaneṣu vai || 70 ||
[Analyze grammar]

tasmād dānāni deyāni sādhubhyaḥ pravijānatā |
tīrthaṃ sudivyamevā''ste sādhumūrtiḥ sucetanā || 71 ||
[Analyze grammar]

adhamoddhārakāḥ santi sādhavo mama mūrtayaḥ |
anāthānāṃ sanāthāste duḥkhināṃ duḥkhahārakāḥ || 72 ||
[Analyze grammar]

pāpānāṃ kṣālakāścāparādhināṃ doṣanāśakāḥ |
tiraskṛtānāṃ śaraṇapradātāro hi sādhavaḥ || 73 ||
[Analyze grammar]

śṛṇu pūrvakathāṃ vacmi sādhubhistārito dvijaḥ |
himālaye'bhavad ramyamāśramamṛṣisevitam || 74 ||
[Analyze grammar]

ṛṣidhāmāśramaṃ nāma siddharṣivipraśobhitam |
vratibhistāpasaiścāpi niyamibhiśca dīkṣitaiḥ || 75 ||
[Analyze grammar]

kṛtātmabhistathā sādhuyatibhiḥ sanniveśitam |
ṛṣestu dīrghatapaso dvijaśreṣṭhasya yoginaḥ || 76 ||
[Analyze grammar]

tatra kaścit samāyātaḥ śabaro vanajīvanaḥ |
dadarśarṣigaṇān devakalpāṃstaporatān śubhān || 77 ||
[Analyze grammar]

niścikāya tapastaptuṃ papraccha dīrghatāpasam |
dharmaṃ me bhagavan vaktuṃ pravrājayitumarhasi || 78 ||
[Analyze grammar]

śūdro'hṛṃ kartumicchāmi śuśrūṣāṃ te prasīda me |
dīrghatapāstadovāca śūdrastvaṃ vartase yataḥ || 79 ||
[Analyze grammar]

pravrājayituṃ śakyaṃ na hyadhikāravivarjanāt |
āsyatāṃ caivamevā'tra śuśrūṣāṃ kuru rocate || 80 ||
[Analyze grammar]

śuśrūṣayā parāṃllokānavāpsyasi vanecara |
ityuktaḥ sa śabaro'pi mumude cāśramāntike || 81 ||
[Analyze grammar]

vṛkṣā'dhobhāgake naijāṃ sthalīṃ kṛtvā hyuvāsa ha |
bhojanaṃ phalapuṣpādi cakre śuśrūṣaṇamṛṣeḥ || 82 ||
[Analyze grammar]

ekadā svasvabhāvena vanyaṃ śaśaṃ dadhāra saḥ |
mārayitvā'danaṃ cakre ṛṣerāśramasannidhau || 83 ||
[Analyze grammar]

athainaṃ hiṃsakaṃ śūdraṃ tatyajuḥ ṛṣayaśca te |
śepuśca rākṣaso bhūtvā bhava duḥkhī vanāntare || 84 ||
[Analyze grammar]

tūrṇaṃ sa rākṣaso bhūtvā vikṛto vyacaradvane |
kṣudhātṛṣātiduḥkhāḍhyo yayau gaṃgātaṭe tataḥ || 85 ||
[Analyze grammar]

tatrā'nena tapomagnaḥ sādhurbhaktiparāyaṇaḥ |
nāmnā nārāyaṇamunirdṛṣṭo vaiṣṇavasattamaḥ || 86 ||
[Analyze grammar]

sādhuṃ bhakṣayituṃ tūrṇaṃ rākṣasaḥ prayayau taṭam |
sādhurdṛṣṭvā rākṣasaṃ taṃ dṛṣṭyā vyalokayattathā || 87 ||
[Analyze grammar]

jalaṃ cikṣepa śirasi rākṣasasya ca varṣmaṇi |
pavitro bhava dharmātmā duḥkhād virahito bhava || 88 ||
[Analyze grammar]

śāpamukto bhavā'traiva sādhorme sannidhau hyaghin |
ityevamuktaḥ śabaro jalasparśena satvaram || 89 ||
[Analyze grammar]

vihāya rākṣasaṃ bhāvaṃ divyo babhūva mānavaḥ |
atha coddhārakaṃ sādhuṃ nārāyaṇamuniṃ tataḥ || 90 ||
[Analyze grammar]

siṣeve parayā prītyā pāvanī lokapāvanaḥ |
śūdro'pi sādhuyogena bhaktimānabhavattataḥ || 91 ||
[Analyze grammar]

sādhorājñāṃ gṛhītvaiva yayau vanāntaraṃ prati |
bheje nārāyaṇaṃ nityaṃ tapaścacāra dāruṇam || 92 ||
[Analyze grammar]

śabaraḥ sa tu dehānte rājyaṃ śreṣṭhamavāptavān |
ujjayinīnṛpo vīravikramo hyabhavaddhi saḥ || 93 ||
[Analyze grammar]

bhuktvā bhogān hareścāpi kṛtvā bhaktiṃ tathottamām |
yayau dhāmā'kṣaraṃ mukto babhūva satprasaṃgataḥ || 94 ||
[Analyze grammar]

tatkuṭumbaṃ sāghusevāṃ kṛtvā yayau paraṃ padam |
tasmād gṛdhra sadā sevyāḥ sādhavaḥ sādhubhūṣaṇāḥ || 95 ||
[Analyze grammar]

āgacchā'trasamīpe'sti sādhuḥ kṛṣṇastavā'bhidhaḥ |
tamāśritya bhaviṣyāvo dhūtapāpau hi pāvanau || 96 ||
[Analyze grammar]

ityuktvā lakṣmi yayatuḥ kṛṣṇastavābhidhaṃ prati |
nematustuṣṭuvatuścā'rthayāmāsatureva ca || 97 ||
[Analyze grammar]

mokṣaṇaṃ cātha sādhustau pāyayāmāsa vāri ca |
prasādaṃ bhojayāmāsa kṛtavān pāvano drutam || 98 ||
[Analyze grammar]

pāpaṃ prajvālayāmāsa śrāvayāmāsa kīrtanam |
nāma nārāyaṇaṃ cāpi dadau tūrṇaṃ hi tāvubhau || 99 ||
[Analyze grammar]

bhautikau tu tadā dehau tyaktvā sādhupratāpataḥ |
yayatustau pāpahīnau svargaṃ devau babhūvatuḥ || 100 ||
[Analyze grammar]

sādhvāśrayeṇa vai svargaṃ bhuktvā prasādasatphalam |
kālena tau yayatuśca vaikuṇṭhaṃ paramātmanaḥ || 101 ||
[Analyze grammar]

lakṣmītyevaṃ sādhusaṃgo lavamātraṃ kṛto'pi vai |
pāvayatyeva puṇyānāṃ puñjaṃ dadāti satvaram || 102 ||
[Analyze grammar]

rājyaṃ svargaṃ dadātyeva mokṣaṇaṃ ca dadātyapi |
prayacchati mahānandaṃ satsaṃgaḥ kṛṣṇayoginām || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne āpadgatasyā'pi sādhusaṃgatiḥ kalyāṇadetyarthe gṛdhraśvapacayoḥ śabarasya ca svargādyuttaraṃ mokṣaṇaṃ cetyādi |
nirūpaṇanāmā'ṣṭanavatitamo'dhyāyaḥ || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 98

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: