Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 96 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
santo harirbhavān dharmaḥ satī mokṣaśca sādhanam |
bhaktiścetyādiṣu kānta pramāṇāni tu kāni vai || 1 ||
[Analyze grammar]

nahyapramāṇasaṃghuṣṭaṃ hṛdaye cādhyavasyati |
tasmāt prāmāṇikaṃ kartuṃ pramāṇaṃ teṣu kiṃ matam || 2 ||
[Analyze grammar]

vada me lokanātha tvaṃ sarvavidyādiśevadhiḥ |
yatra me saṃśayo na syāllokānāṃ tu hitāya vai || 3 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivarājñīśri pramāṇaṃ jyeṣṭhameva tu |
pratyakṣaṃ svena yadvastu tvālocitaṃ muhurmuhuḥ || 4 ||
[Analyze grammar]

paricayenendriyaiśca sākṣānnirṇāyakaṃ hi tat |
santaḥ śīlavratā bhaktimanto nirvāsanāstathā || 5 ||
[Analyze grammar]

parīkṣaṇīyāḥ suptvā'pi śayyāyāṃ śīladharmaṇi |
sahavāsena bhaktau ca bhogadānena vāsane || 6 ||
[Analyze grammar]

parīkṣaṇīyāḥ santo vai sākṣānna tvanyathā kvacit |
āliṃgane prayāse vā vikṛtiryasya naiva ha || 7 ||
[Analyze grammar]

śīlinaste mahāsanto nārāyaṇāḥ svayaṃ tviha |
satataṃ bahudhāyāṃ tu bhaktau yasya śramo na vai || 8 ||
[Analyze grammar]

nartane gāyane sevādau ca lajjā na ruddhyati |
bhaktimantaśca te sākṣād boddhavyāḥ sādhavaḥ śubhāḥ || 9 ||
[Analyze grammar]

bhogā bahuvidhā deyā ghaṭitā'nyāstu sādhave |
na bhuṃkte nirmanāśca syāt sākṣāt sādhutvanirṇayaḥ || 10 ||
[Analyze grammar]

vāsanā rasanā liṅgaṃ parīkṣāviṣayādi vai |
pratyakṣaṃ tu bhavettatra nirṇāyakaṃ hitāvaham || 11 ||
[Analyze grammar]

gatānugatikā vāṇī na vaktavyā kadācana |
nā'numānaṃ hi nirdoṣaṃ sadā saddhenumantarā || 12 ||
[Analyze grammar]

asaddhetusamāpannaṃ niścāyakaṃ na tadbhavet |
harau kṛṣṇe mayi sākṣāccihnānāṃ darśanaṃ mama || 13 ||
[Analyze grammar]

hastayoḥ pādayoścāpi mūrtau cihnādidarśanam |
pratyakṣaṃ tu bhagavattve pramāṇaṃ cātra kīrtitam || 14 ||
[Analyze grammar]

cihnānāṃ tu pramāṇaṃ vai śāstraṃ paramparāgatam |
āptavākyātmakaṃ cāpi tanmūlaṃ vaidikaṃ tathā || 15 ||
[Analyze grammar]

vedāścāpi pramāṇaṃ vai yanmūrteścāyudhaṃ ca yat |
likhitaṃ divyacakṣuṣkairdṛṣṭvā matpārśvavartibhiḥ || 16 ||
[Analyze grammar]

tadāyudhasya rekhā syāt kare yasya ca vā pade |
sa eva bhagavān sa syānmānavādisvarūpadhṛk || 17 ||
[Analyze grammar]

yathā'haṃ matsyaśūlādyairasmi kare pracihnitaḥ |
sākṣād divyasvarūpaśca koṭyabjaśrīramāpatiḥ || 18 ||
[Analyze grammar]

ṣoḍaśacihnavān varte pādayoścāpi varṣmaṇi |
asaṃkhyacihnavānasmi sākṣāccakragadādimān || 19 ||
[Analyze grammar]

evaṃ pramāṇairboddhavyo bhagavān puruṣottamaḥ |
dharmo lokavyavahārasaukhyārthaṃ pūjyamānavaiḥ || 20 ||
[Analyze grammar]

eṣā rītiḥ saraṇīyā cetyevaṃ niścitaḥ sa vai |
dānaṃ paropakaraṇaṃ vivāhaḥ pararakṣaṇam || 21 ||
[Analyze grammar]

śuddhirnyāyārjanaṃ cāpi pūjanaṃ codyamastathā |
ityevamādyā mārgāśca deśakālānusārataḥ || 22 ||
[Analyze grammar]

saukhyārthaṃ cāpyavighnārthaṃ niścito dharma eva saḥ |
āptavākyaṃ cāptakarma dharmarūpaṃ prakāśate || 23 ||
[Analyze grammar]

satī sādhvī sadā bodhyā pātivrapyādisadvṛṣaiḥ |
sahavāsena sā sahavāsinyā buddhyate sadā || 24 ||
[Analyze grammar]

satyaiśvaryāṇi śāstreṣu likhitāni bhavanti vai |
camatkārāstathā yāsu dṛśyante tāḥ satīstriyaḥ || 25 ||
[Analyze grammar]

mokṣaścātmani riktatvaṃ kleśādyaiścātra buddhyate |
sadā śāntiḥ sukhaṃ naijaṃ śāśvataśca tathā bhavet || 26 ||
[Analyze grammar]

ityevaṃ sukhalokānāṃ śāśvatānandadāyinām |
anādiśrīkṛṣṇanārāyaṇasyāpi mayāpi ca || 27 ||
[Analyze grammar]

akṣarādisthalānāṃ ca nivāsatvena cā'rjanam |
mokṣaścaiva śāstrarītyā pratyakṣeṇā'pi vai manāk || 28 ||
[Analyze grammar]

niścetavyaḥ sadā lakṣmi bhaktyā prāpyaḥ sa vai mataḥ |
jñānamārgeṇa vā bhrāntināśe vijñamayī sthitiḥ || 29 ||
[Analyze grammar]

vijñeyā mokṣarūpā sā śāstraṃ tatra pramāṇakam |
camatkārasamaṃ mānaṃ vidyate nāparaṃ priye || 30 ||
[Analyze grammar]

camatkāre namaskārastatra sarvaṃ vilumpati |
pratyakṣamanumānaṃ vopamānaṃ śabda ityapi || 31 ||
[Analyze grammar]

arthāpattiścopalabdhiḥ saṃbhavaścetihāsanam |
ceṣṭā maunaṃ cābhivittiḥ svapnaṃ daivaṃ ca mānasam || 32 ||
[Analyze grammar]

caturdaśā'pi mānāni camatkāre layanti vai |
tasmāt siddhisvarūpaṃ vai pramāṇaṃ balavattathā || 33 ||
[Analyze grammar]

pratyakṣaṃ siddhamevāpi siddhyā'nyathayate punaḥ |
kā vārtā tatra cānyānāṃ pramāṇānāṃ tu padmaje || 34 ||
[Analyze grammar]

sādhujanān prasevasva lakṣmi satkṛtya mānataḥ |
satsu bhuktistathā muktiḥ sadgatiḥ satsu sarvathā || 35 ||
[Analyze grammar]

harirdharmaśca bhaktiśca mokṣaḥ satsu pravartate |
sādhutā ca satītā ca sarvaṃ satsu pravartate || 36 ||
[Analyze grammar]

jñānaṃ sevā mama bhaktirdānaṃ sarvavidhaṃ tathā |
dharmā hyete sarvamūrddhanyāśca santoṣaṇānvitāḥ || 37 ||
[Analyze grammar]

sukhaṃ teṣu pramodaśca teṣvānandaḥ paro mataḥ |
mokṣasteṣu hareryogaḥ sādhuṣveva bhavet priye || 38 ||
[Analyze grammar]

rajasā tamasā vyāptā nāstikāḥ sādhunindakāḥ |
nirayaṃ pratipadyante sādhudharmādyasūyakāḥ || 39 ||
[Analyze grammar]

ye tu sādhūn sādhudharme sevāṃ sādhorupāsate |
satyā'rjavaparāḥ santaste bhūtvā yānti matpadam || 40 ||
[Analyze grammar]

dharmabhaktirgatisteṣāṃ matsevopāsanād bhavet |
bhaktimanto mama dhāma prayānti sādhavo hi te || 41 ||
[Analyze grammar]

puṇyamātrāḥ svargalokaṃ prayānti gṛhamedhinaḥ |
sādhavaḥ śīlasampannāḥ śiṣṭācārā upāsakāḥ || 42 ||
[Analyze grammar]

pañcānāmaśanaṃ datvā śeṣamaśnanti sādhavaḥ |
gāṃ devaṃ bhāskaraṃ sādhuṃ satīṃ guruṃ tapasvinam || 43 ||
[Analyze grammar]

vipraṃ vṛddhaṃ dhārmikaṃ ca ye kurvanti pradakṣiṇam |
atithīnāṃ ca bhṛtyānāṃ kuṭumbināṃ ca yoṣitām || 44 ||
[Analyze grammar]

āśritānāṃ śaraṇe cāgatānāṃ rakṣakāśca ye |
guroḥ sevāratāścāpi vṛddhānāṃ sevakāśca ye || 45 ||
[Analyze grammar]

sadā hyekāntaśīlāśca tīrthavāsā haripriyāḥ |
jñānavantaśca santuṣṭāḥ sadā cātaḥ sukhabhṛtāḥ || 46 ||
[Analyze grammar]

vṛddhavacaḥprakartāraḥ svādhyāyaniratāstathā |
nivṛttendriyaviṣayā vinā śrīpuruṣottamam || 47 ||
[Analyze grammar]

vyādhitānāṃ ca sarveṣāmāyuṣyādyabhinandinaḥ |
tvaṃkāravācā rahitāḥ sādhavaḥ sādhubhūṣaṇāḥ || 48 ||
[Analyze grammar]

yathā lavaṇamambhobhirāplutaṃ pravilīyate |
tathā sadbhyo'rpitaṃ pāpaṃ sarvaṃ sadyo vinaśyati || 49 ||
[Analyze grammar]

buddhaḥ pāpaṃ na gūheta gūhamānaṃ vivardhate |
kṛtvā sādhuṣu cākhyeyaṃ te tatpraśamayanti hi || 50 ||
[Analyze grammar]

bhaktiyuktaṃ careddharmaṃ na dharmadhvajiko bhavet |
dharmavāṇijakāḥ svargaṃ bhuktvā punaḥ patanti yat || 51 ||
[Analyze grammar]

arced devānadambhena sevetā'māyayā sataḥ |
gurūnanusared bhaktyā mokṣārthaṃ dānamācaret || 52 ||
[Analyze grammar]

bhāgyaṃ samarjayed bhaktyā sevayā tapasā vrataiḥ |
bhāgadheyaṃ tato vindetā'yatno'pi vinā śramam || 53 ||
[Analyze grammar]

nā'lābhakāle labhate prayatne'pi kṛte sati |
lābhakāle sataḥ prasevyā'rjayet tatparaṃ padam || 54 ||
[Analyze grammar]

kṛtaṃ kāle hyanākṛṣṭaṃ svayamāgatya tiṣṭhati |
niṣphalā na bhavet sevā''śīrvādaiḥ saha karhicit || 55 ||
[Analyze grammar]

adhītya nītiśāstrāṇi nītiyukto na ced yadi |
adhītaṃ viphalaṃ tasya nirayāṇāṃ pradāyakam || 56 ||
[Analyze grammar]

samprāpya mānuṣaṃ janma kartavyā''rādhanā mama |
yadi neha kriyāttāṃ cet kṛtamanyattu niṣphalam || 57 ||
[Analyze grammar]

vidyāyukto na cedvidyāmātmārthaॆ yojayetyapi |
aśāntaḥ kṛtatṛṣṇaśca vidyā tasya hi niṣphalā || 58 ||
[Analyze grammar]

vidvān śāntiॆ parityajya vihāyā''tmapramokṣaṇam |
lokadṛṣṭyā cedvahati niṣphalaṃ tasya jīvanam || 59 ||
[Analyze grammar]

idaṃ kṛtaṃ kariṣye'pi kurvanti rājasādayaḥ |
sāttvikāścettathāmārgā niṣphalaṃ tatprajīvanam || 60 ||
[Analyze grammar]

paropakāraṃ lokebhyo darśayatyeva mānitam |
svasamebhyaḥ śikṣayitvā vācayatyeva sadyaśaḥ || 61 ||
[Analyze grammar]

bhaktimārgaṃ na kurvanti dehikhyātiṃ gatāḥ khalāḥ |
ta eva dharmahantāro bahirdṛśā na cāntare || 62 ||
[Analyze grammar]

yadi vidyāmupāśritya janaḥ śāntiṃ samaśnute |
sarvotkṛṣṭaṃ phalaṃ tasya sampannaṃ nā'dhikaṃ tataḥ || 63 ||
[Analyze grammar]

na vidvān vidyayā hīnaṃ vṛttyarthamupasaṃśrayet |
na vidvān dhanino mūḍhān stuvīta kṣudrakāmyayā || 64 ||
[Analyze grammar]

viduṣaḥ kṣudrakāmā na vidyā kṣudramaterna ca |
nityasantoṣavān vidvān sādhurbrahmapramodavān || 65 ||
[Analyze grammar]

sādhuviduṣoḥ samatā santoṣe cātmadarśane |
satye ca vacane bhaktau brahmiṣṭhatve pareśvare || 66 ||
[Analyze grammar]

athecchati samāraṃbhān sāhāyyaṃ cenna vindati |
ugraṃ tapaḥ samāroheddhyanuptaṃ na prarohati || 67 ||
[Analyze grammar]

dattamāsādyate paścāt sevā smṛddhiṃ dadāti ca |
adroheṇa ca dīrghāyurbhaktyā satāṃ paraṃ padam || 68 ||
[Analyze grammar]

sadbhyo dadyāttu vipulaṃ seveta satataṃ sataḥ |
priyaṃ kuryād dehināṃ ca jayaṃ labdhvā'kṣaraṃ vrajet || 69 ||
[Analyze grammar]

kaṃjuṣo naiva yāceta daridreṣu vasenna ca |
khalamaitrīṃ na vai kuryāt sādhūn seveta muktaye || 70 ||
[Analyze grammar]

sukhaṃ cātmasthitaṃ bhuñjyād dāyādaḥ syāt sadā hareḥ |
putro bhavet satāṃ vaśyo mokṣamicchet pare'kṣare || 71 ||
[Analyze grammar]

satīḥ sādhvīrnamaskuryād bhajeta māṃ hariṃ prabhum |
arpayet svasamastaṃ vai mayyeva matparāyaṇaḥ || 72 ||
[Analyze grammar]

anarpitaṃ vinaśyecca viphalaṃ cārjitaṃ śramāt |
samarpya tadvidhāyaiva śāśvataṃ mokṣaṇe labhet || 73 ||
[Analyze grammar]

dānaṃ dharmasya śānteśca pramodasyotsavasya ca |
ānandasya ca kartavyaṃ cāmṛtasyā'pi labdhaye || 74 ||
[Analyze grammar]

sevādānaṃ prakartavyaṃ sampadāmapi sarvathā |
gṛhakuṭumbadānaṃ ca kartavyaṃ tattadāptaye || 75 ||
[Analyze grammar]

satkārye cāśvasītaiva nā'satkārye kadācana |
dharmabuddhāvāśvasīta pravarteta drutaṃ tadā || 76 ||
[Analyze grammar]

dharmaḥ śīghraṃ tvācarito bhaktau manaḥ pravartayet |
bhaktiṃ kurvannavāpnoti putraṃ māṃ parameśvaram || 77 ||
[Analyze grammar]

evamevā''tmanā''tmānaṃ prāpayanti hi dhārmikāḥ |
paramātmā'rjanaṃ syādvai dharmo vai vijayapradaḥ || 78 ||
[Analyze grammar]

pañcabhūtaśarīrāṇāṃ sarveṣāṃ sadṛśātmanām |
yatra dharmo dhruvo naijastatrā'haṃ niyato hariḥ || 79 ||
[Analyze grammar]

sarveṣāṃ tulyabhāvānāṃ dehināṃ dharmavartmanām |
bhaktiḥ sevā mokṣadātryau guroḥ sataḥ piturhareḥ || 80 ||
[Analyze grammar]

sādhuvaṃśasya sevā vai śreyaḥ paramamucyate |
vipāpmā ca bhavettadvat sukhameti prasevanāt || 81 ||
[Analyze grammar]

kalmaṣāṇāṃ nāśakaṃ vai sādhūnāṃ sevanaṃ śubham |
ahotpannaṃ varṣmaṇā vendriyaiḥ pāpaṃ tathā''ntaraiḥ || 82 ||
[Analyze grammar]

jñātvā'jñātvā'pi sarvaṃ tallīyate sādhusevayā |
rātrau sandhyādikāle vā jātaṃ japato naśyati || 83 ||
[Analyze grammar]

sādhusevā japo me ca kurvāte svastiyoginam |
tiryagyonirvinaśyedvai narakaṃ saṃkarādikam || 84 ||
[Analyze grammar]

na bhayaṃ na maraṇaṃ cā''kasmikaṃ satprasevayā |
sarvagurustvanādiśrīkṛṣṇanārāyaṇo'smyaham || 85 ||
[Analyze grammar]

sarvaprāṇaścāntarātmā''tmanāṃ patiḥ pareśvaraḥ |
smaraṇīyaḥ sadā lakṣmi tathā'vatārakoṭayaḥ || 86 ||
[Analyze grammar]

mahāviṣṇurvāsudevo nārāyaṇo'pi viśvasṛṭ |
viṣṇuḥ śivaḥ satī lakṣmīḥ rādhā sūryaśca candramāḥ || 87 ||
[Analyze grammar]

smaraṇīyā naranārāyaṇau tatpārṣadā api |
yamo dhūmorṇayā sākaṃ gauryā sākaṃ jaleśvaraḥ || 88 ||
[Analyze grammar]

ṛddhyā dhaneśvaraścāpi gauḥ surabhirmarudgaṇaḥ |
vālakhilyāḥ ṛṣayaśca nāradādyā maharṣayaḥ || 89 ||
[Analyze grammar]

urvaśī śrīhareḥ putrī smaraṇīyā prage sadā |
ādityā vasavo rudrāḥ sāśvinaḥ pitaro'pi ca || 90 ||
[Analyze grammar]

dharmaḥ śrutaṃ tapo dīkṣā bhaktirbṛhaspatistathā |
aśvapaṭṭasaraścāpi prabhāsaṃ gomatī tathā || 91 ||
[Analyze grammar]

gaṃgā revā gaṇḍakī ca yamī sarayūrgauttamī |
nārāyaṇī cendratoyā brahmaputrī hiraṇvatī || 92 ||
[Analyze grammar]

puṣkaraṃ bālakṛṣṇaṃ ca saraścāpi sarasvatī |
merurhimālayo vindhya uralo raivatastathā || 93 ||
[Analyze grammar]

mahendro malayaḥ sahyo gandhanamādana ityapi |
samudrāścāpi tattvāni smaraṇīyāni sarvadā || 94 ||
[Analyze grammar]

pāntu sarve divyadevāḥ kīrtitā'kīrtitā api |
pāntu sarve sādhavaśca sādhvyaḥ pāntu sadā tu mām || 95 ||
[Analyze grammar]

kambharāśrīḥ sadā pātu pātu gopālakṛṣṇakaḥ |
pātu māṃ pārvatī devī prajñā pātu ca rādhikā || 96 ||
[Analyze grammar]

brahmapriyāḥ sadā pāntu haripriyāḥ prapāntu ca |
bhagavāṃśca śukaścāpi vallabhaśca prapāntu mām || 97 ||
[Analyze grammar]

patnīvrato brāhmaṇarṣiḥ svataḥprakāśa īśvaraḥ |
lomaśaśca gururvṛddhaḥ sarve pāntu sadā tu mām || 98 ||
[Analyze grammar]

kuṃkumavāpikā devī kṣetraṃ cā'kṣarasaṃjñakam |
sādhulālāyanādyāśca pāntu māṃ parameśvarāḥ || 99 ||
[Analyze grammar]

ityevaṃ kīrtayānaśca mucyate sarvakilbiṣaiḥ |
stuvaṃśca pratinandaṃśca mucyate sarvatobhayāt || 100 ||
[Analyze grammar]

mamāśritānāṃ sādhūnāṃ saṃhitāgaditātmanām |
līlāḥ smṛtvā labhante vai paraṃ padaṃ mamā'kṣaram || 101 ||
[Analyze grammar]

madāśritānāṃ nārīṇāṃ sādhvīnāṃ brahmayoṣitām |
smṛtvā divyacamatkārān labhante paramaṃ padam || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne śrīharisatpuruṣadharmasatījanamokṣasādhanabhaktyādiṣu pramāṇānāṃ gatiḥ sādhūnāṃ samāgamo balavatpramāṇaṃ camatkāro balavattamaṃ cetyādinirūpaṇanāmā ṣaṇṇavatitamo'dhyāyaḥ || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 96

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: