Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 90 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ yeṣāṃ svargaṃ hi śāśvatam |
dānadharmayutā nityaṃ devabhaktāḥ śubhāśayāḥ || 1 ||
[Analyze grammar]

tapaḥsatyaparāḥ śuddhā yānti svargaṃ nirāmayam |
guruśuśrūṣāvadātā vidyāśīlasuśobhanāḥ || 2 ||
[Analyze grammar]

pratigrahāgharucayo yānti svargaṃ nirāmayam |
svārthāt kīrterbhayād vyādheḥ kaṣṭād dāridryadūṣaṇāt || 3 ||
[Analyze grammar]

jñānāllobhādāśrayācca snehāt sambandhayojanāt |
sahavāsādbhaktimanto yānti svargaṃ nirāmayam || 4 ||
[Analyze grammar]

kṣamādhairyatitikṣāḍhyāḥ satkāryeṣu sadotthitāḥ |
pūjādyācārasampannā yānti svargaṃ nirāmayam || 5 ||
[Analyze grammar]

madyamāṃsavyavāyādinivṛttāścauryavarjitāḥ |
devaprasādabhoktāro yānti svargaṃ nirāmayam || 6 ||
[Analyze grammar]

dharmaśālāprakartāro deśoddhārādikāriṇaḥ |
drumodyānāśramapāśca yānti svargaṃ nirāmayam || 7 ||
[Analyze grammar]

grāmanagarapātāraḥ prajārakṣāvidhāyakāḥ |
āpatsahāyadāḥ sarve yānti svargaṃ nirāmayam || 8 ||
[Analyze grammar]

bhūṣāmbarapradātāraścānnapānapradāstathā |
kuṭumbasevakāḥ sarve yānti svargaṃ nirāmayam || 9 ||
[Analyze grammar]

hiṃsādrohādinivṛttāḥ soḍhāraścāpadāṃ sadā |
śaraṇasya pradāḥ sarve yānti svargaṃ nirāmayam || 10 ||
[Analyze grammar]

āśrayadāstathāpekṣyaparyaṃkaśayanapradāḥ |
yānavāhanadātāro yānti svargaṃ nirāmayam || 11 ||
[Analyze grammar]

grāmakṣetrādidātāro gṛhagovṛṣadāstathā |
pātropakaraṇaprādā yānti svargaṃ nirāmayam || 12 ||
[Analyze grammar]

vṛddhaṃ guruṃ suraṃ kāntaṃ mātaraṃ pitaraṃ harim |
śuśrūṣayanti sādhvīṃ ca yānti svargaṃ nirāmayam || 13 ||
[Analyze grammar]

snehavanto yathāyogyaṃ hitakārāḥ kuṭumbinām |
parārthasādhakāḥ sujñā yānti svargaṃ nirāmayam || 14 ||
[Analyze grammar]

dharmāḍhyā mādhavabalā jitatṛṣṇā jitecchavaḥ |
ārādhanaratā dhīrā yānti svargaṃ nirāmayam || 15 ||
[Analyze grammar]

aparādhidayāvanto vatsalā mārdavānvitāḥ |
adaṇḍaroṣāḥ śāstrajñā yānti svargaṃ nirāmayam || 16 ||
[Analyze grammar]

ātitheyāḥ śaraṇyāśca sahasradāḥ susādhavaḥ |
anekatrāṇakartāro yānti svargaṃ nirāmayam || 17 ||
[Analyze grammar]

svarṇarūpyakaratnānāṃ dātāro vāsasāṃ tathā |
mauktikānāṃ pradātāro yānti svargaṃ nirāmayam || 18 ||
[Analyze grammar]

mahotsaveṣu dravyāṇāṃ vastūnāṃ cārpakāstathā |
yautakādipradātāro yānti svargaṃ nirāmayam || 19 ||
[Analyze grammar]

vaivāhikānāṃ vastūnāṃ dīkṣāṃgānāṃ tathā pradāḥ |
dāsadāsīpradāścāpi yānti svargaṃ nirāmayam || 20 ||
[Analyze grammar]

prapā''rāmasabhākūpasarasāṃ ca vidhāyakāḥ |
dīrghikāsatrakartāro yānti svargaṃ nirāmayam || 21 ||
[Analyze grammar]

kṣetravasatisaudhānāṃ gahvarasaritāṃ tathā |
jalāśayānāṃ dātāro yānti svargaṃ nirāmayam || 22 ||
[Analyze grammar]

kaṇānāṃ dvidalānāṃ ca dhānyānāṃ dāyinastathā |
rasānāṃ ca pradātāro yānti svargaṃ nirāmayam || 23 ||
[Analyze grammar]

miṣṭānnānāṃ phalānāṃ ca kandānāṃ patriṇāṃ tathā |
śākānāṃ ca pradātāro yānti svargaṃ nirāmayam || 24 ||
[Analyze grammar]

duḥkhānāṃ hārakā ye ca tāpasantāpanāśakāḥ |
vipadvināśakā lakṣmi yānti svargaṃ nirāmayam || 25 ||
[Analyze grammar]

yatra kvāpi kule jātā api snehasvabhāvinaḥ |
vaṃśavistāravantaśca putrapautrasutānvitāḥ || 26 ||
[Analyze grammar]

dayāvantaḥ sādhuśīlā lajjāmaryādayā sthitāḥ |
amṛṣāhṛdayāḥ śāntā yānti svargaṃ nirāmayam || 27 ||
[Analyze grammar]

parā'niṣṭā'prakartāro nindādveṣā'spṛśo janāḥ |
santuṣṭyā gurusevāḍhyā yānti svargaṃ nirāmayam || 28 ||
[Analyze grammar]

āśīrvādagṛhītāraḥ puṇyakāryaniṣeviṇaḥ |
puṇyasāhāyyakartāro yānti svargaṃ nirāmayam || 29 ||
[Analyze grammar]

pratiṣṭhāyāmalubdhāḥ svagaurave snehavarjitāḥ |
nirmānā dāsavadbhāvā yānti svargaṃ nirāmayam || 30 ||
[Analyze grammar]

nirapekṣā dhanānāṃ ca mahāsantoṣasaṃbhṛtāḥ |
aparigrahasarvasvā yānti svargaṃ nirāmayam || 31 ||
[Analyze grammar]

parigrahe sadā cāpyakṛtalambakarā'nanāḥ |
luñcābhakṣyādiśūnyāśca yānti svargaṃ nirāmayam || 32 ||
[Analyze grammar]

sarvaghātādiśūnyāśca tathā'tmaghātavarjitāḥ |
brahmaghātādiśūnyāśca yānti svargaṃ nirāmayam || 33 ||
[Analyze grammar]

sahadharmasthitā nityaṃ gṛhasthā dharmikarmiṇaḥ |
bhaktidānaparāḥ śuddhā yānti svargaṃ nirāmayam || 34 ||
[Analyze grammar]

śīlavratinaḥ satataṃ vanavratina eva ca |
sannyāsavrataśīlāśca yānti svargraṃ nirāmayam || 35 ||
[Analyze grammar]

kṛtasyā''ghātakāścāpi viśvāsasyā'pyaghātakāḥ |
īṣṭasyā'ghātakāḥ puṇyā yānti svargaṃ nirāmayam || 36 ||
[Analyze grammar]

lokopakārakārāśca mokṣopakārakārakāḥ |
hitopakārakārāśca yānti svargaṃ nirāmayam || 37 ||
[Analyze grammar]

śāstropakārakārāśca kalopakārakārakāḥ |
udyogopakārakārā yānti svargaṃ nirāmayam || 38 ||
[Analyze grammar]

navīnayojanāvanto deśavighnanivārakāḥ |
prajāsaukhyaprakartāro yānti svargaṃ nirāmayam || 39 ||
[Analyze grammar]

aghātā ye sadā santi cā'hiṃsāvrataśīlinaḥ |
devāśritāścātmatṛptā yānti svargaṃ nirāmayam || 40 ||
[Analyze grammar]

aghātayitvā ye santi ghātakākhyā janāstviha |
teṣāṃ saṃgaṃ na kurvanti yānti svargaṃ nirāmayam || 41 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
aghātayitvā'pi ca ye ghātakāḥ santi mānavāḥ |
tāṃstān veditumicchāmi pradarśaya hare'tra me || 42 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu lakṣmi kathayāmi tādṛśān mānavānapi |
ahiṃsayitvā'pi janā hiṃsakāḥ saṃbhavanti tān || 43 ||
[Analyze grammar]

ghātavaduḥkhado yaḥ syād ghātakaḥ sa tu kīrtitaḥ |
ghātavat phaladaścāpi ghātakaḥ samprakīrtyate || 44 ||
[Analyze grammar]

bhikṣukaṃ svayamāhūya bhikṣārthe tithivarjitam |
brūyānnāstīti yaḥ kāle vidyād bhikṣuhaṇaṃ tu tam || 45 ||
[Analyze grammar]

nyāyasthitaṃ tu yo rājā daṇḍyaṃ matvā tataḥ param |
vṛttiṃ harati tasmāt sa jīvahā vṛttihārakaḥ || 46 ||
[Analyze grammar]

tṛṣitānāṃ gavāṃ vighnaṃ tathānyeṣāṃ karoti yaḥ |
jalahā goghna evāpi prāṇahā sa bhavediha || 47 ||
[Analyze grammar]

yaśca śāstraṃ niyamāṃśca śāsanaṃ copadeśanam |
hanti cājño dūṣayati nyāyahā śāstrakārahā || 48 ||
[Analyze grammar]

nijaputrīṃ yuvatīṃ ca samaye sadṛśe vare |
na prayacchati kanyāhā dharmahā sa bhavediha || 49 ||
[Analyze grammar]

adharmiṣṭhaśca yaḥ sādhudvijapūjyādidehiṣu |
marmabhedaṃ kriyācchokaṃ pūjyahā sa mato bhavet || 50 ||
[Analyze grammar]

paṃgorandhasya mūrkhasya nāryāścā'nāthadehinaḥ |
sarvasvahartā bhavati jīvahā sarvahā tathā || 51 ||
[Analyze grammar]

grāmāraṇyavanādau cā'śramakṣetragṛhādiṣu |
agnidātā sarvahā vai grāmahā brahmahā mataḥ || 52 ||
[Analyze grammar]

viṣadaścā'stranikṣeptā rodhayitā ca mardakaḥ |
pāśado bhayamārgadarśako'niṣṭauṣadhipradaḥ || 53 ||
[Analyze grammar]

abhicāraprado mithyākalaṃkado yaśaḥprahā |
rājyahā ca kalāyantrasādhanādyapahārakaḥ || 54 ||
[Analyze grammar]

aṅguṣṭhahā ṛtuhā ca dharmahā yajñahā tathā |
lagnahā pāṭhahā pūjāghātako bhaktighātakaḥ || 55 ||
[Analyze grammar]

garbhahā netrahā hastaghātako liṃgahā tathā |
bījahā muṣkahā jīvyapaśuhāraka iṣṭahā || 56 ||
[Analyze grammar]

gurūṇāṃ dhikpravaktā ca sarve te prāṇaghātinaḥ |
mokṣahā cātmahā prokto nāstiko brahmahā mataḥ || 57 ||
[Analyze grammar]

śīlahā dharmahā proktaḥ pāpakṛt svargahā mataḥ |
satītvadūṣako nārīghnaścokto dharmahā api || 58 ||
[Analyze grammar]

brahmaṇaḥ śrīharerbhītiṃ tyaktvā me paramātmanaḥ |
hano bhavanti te tasmāt sarve'pi brahmaghātinaḥ || 59 ||
[Analyze grammar]

nirayā yāmyalokā vai teṣāṃ tu śāśvatīḥ samāḥ |
pretabhāvāstathā garbhavāsāstiryagbhavādayaḥ || 60 ||
[Analyze grammar]

nārakāste narakasthā yatra kvāpi bhavanti vai |
sarvadā duḥkhabhoktāraḥ sukhaleśavivarjitāḥ || 61 ||
[Analyze grammar]

nahi teṣāmayaṃ lokaḥ svargaṃ naiva kuto'kṣaram |
kintu madbhaktimāsādya taranti kṛpayā cirāt || 62 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
nanu pāpakarāṇāṃ te kṛpā vai jāyate katham |
tatrāpi ghātakānāṃ vai krūrāṇāṃ lokanāśinām || 63 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ yathā me jāyate kṛpā |
kramaṃ te viśadaṃ cātra vakṣyāmi yena mokṣaṇam || 64 ||
[Analyze grammar]

ghātakānāṃ tīvravegavatāṃ śāpā bhavanti vai |
prāṇināṃ śāpaniḥśvāsaiḥ puṇyahānirdrutaṃ bhavet || 65 ||
[Analyze grammar]

śīghraṃ ca duḥkhabhogānāmānantyamupatiṣṭhati |
gṛhaṃ dvārā sutāḥ putryaḥ kuṭumbaṃ paśavo dhanam || 66 ||
[Analyze grammar]

acirādeva naśyanti dāridryaṃ jāyate'saham |
rogā bhayaṃkarāścāpi sarvanāśo'pi jāyate || 67 ||
[Analyze grammar]

annasalilavastrāṇāṃ prāptiḥ sarvā vilīyate |
bhikṣukāḥ kiṃkarā yadvat kadaryāste bhramanti ca || 68 ||
[Analyze grammar]

dhikkārā'maṃgalāḥ sthānahīnā vivāsitāstataḥ |
śvavalloke vibhramanti duḥkhadāridryadharṣitāḥ || 69 ||
[Analyze grammar]

duḥkhānyetāni saṃbhuktvā ciraṃ dhairyavivarjitāḥ |
titikṣārahitā duḥkhadaṇḍairmārdavamāgatāḥ || 70 ||
[Analyze grammar]

śocanti sutarāṃ kvāpi bhāgyaṃ daivaṃ hariṃ tathā |
hṛdaye śaraṇaṃ yānti duḥkhanivārakaṃ prati || 71 ||
[Analyze grammar]

idaṃ duḥkhamasahyaṃ me līyatāṃ nā''care punaḥ |
aho nārāyaṇa duḥkhaṃ mama nāśaya cā'saham || 72 ||
[Analyze grammar]

śaraṇaṃ te patito'smi cāsahyaṃ tvaṃ nivāraya |
dānaṃ puṇyaṃ tīrthayātrāṃ kariṣye satkriyāṃ śubhām || 73 ||
[Analyze grammar]

japaṃ sevāṃ satāṃ vāpi kariṣye mānatāṃ hareḥ |
vrataṃ tapo guroścāpi prāyaścittaṃ karomi ca || 74 ||
[Analyze grammar]

ityevaṃ śubhasaṃkalpāḥ prajāyante'vaśasya vai |
rājadaṇḍairlokadaṇḍairdevadaṇḍairvipadgaṇaiḥ || 75 ||
[Analyze grammar]

duḥkhadaṇḍairyāmyadaṇdairmahākaṣṭātikaṣṭakaiḥ |
prajāyante śubhā buddhistato yāti hṛdā harim || 76 ||
[Analyze grammar]

dharmaṃ puṇyaṃ vrataṃ bhaktiṃ japaṃ dānaṃ śubhaṃ prati |
evaṃ śubhaprasaṃgena śubhakriyāvidhāyinā || 77 ||
[Analyze grammar]

manākpuṇyaṃ prāpyate vai pāpadhvaṃso manāṅ manāk |
śanaiḥ puṇyakriyābhiśca suyogāḥ saṃbhavanti ca || 78 ||
[Analyze grammar]

satāṃ sevā tīrthasevā paropakāra ārjavam |
bhajanaṃ ghātapāpebhyo bhayaṃ me smaraṇaṃ tathā || 79 ||
[Analyze grammar]

evaṃ cireṇa karaṇairyāti me śaraṇaṃ satām |
sādhavo mama bhaktāśca mantradānaṃ ca mālikām || 80 ||
[Analyze grammar]

nāmakīrtanabhaktiṃ ca satsaṃgaṃ kārayanti tam |
evaṃ puṇyodaye citte nairmalye ca mumukṣutā || 81 ||
[Analyze grammar]

jāyate līyate bubhukṣatā sampadyate śritaḥ |
śiṣyaḥ sa vaiṣṇavaḥ syācca jijñāsati hariṃ gurum || 82 ||
[Analyze grammar]

kathāsatsaṃgasevābhirvardhate bhajane'niśam |
ārādhanāyāḥ sopānaṃ yathā yathā'dhirohati || 83 ||
[Analyze grammar]

tathā tathopāsanā me vardhate prabalā sukhā |
evaṃ dagdhā'gha eva syāt puṇyaśevadhirityapi || 84 ||
[Analyze grammar]

tato dāsyaṃ mama cāptastataścātmaniveditām |
tataḥ kṛpā me bhavati jāyate paṃktipāvanaḥ || 85 ||
[Analyze grammar]

sādhurvā jāyate bhakto mukto vā jāyate śubhaḥ |
paradhāmā'rha evā'pi jāyate ca maheśvaraḥ || 86 ||
[Analyze grammar]

evaṃ lakṣmi naro nārāyaṇo bhavati sā kṛpā |
kāraṇaṃ tatra boddhavyā mokṣadā manniyojitā || 87 ||
[Analyze grammar]

pāpāḥ pāpatamāścāpi tarantyeva cireṇa ha |
yātanāduḥkhabhogāścā'sahyāste gurusadṛśāḥ || 88 ||
[Analyze grammar]

daṇḍā nivartane loke bhavanti hetavaḥ kvacit |
evamārttāḥ prāyaśo māṃ bhajanti bahuduḥkhitāḥ || 89 ||
[Analyze grammar]

arthārthinaśca vai tadvat tarantyapi na saṃśayaḥ |
sādhavastārakāḥ śīghraṃ cen milanti kṛpāvaśāḥ || 90 ||
[Analyze grammar]

tebhyo datvā manaḥprāṇāṃstaranti pāpino'pi ca |
prātaḥ sampūjya sādhūṃśca vṛddhān praṇamya sarvadā || 91 ||
[Analyze grammar]

gurūn samarpya viprāṃśca taranti pāpakoṭitaḥ |
arpayed vastujātaṃ ca toṣayet sādhusattamān || 92 ||
[Analyze grammar]

mama bhaktāḥ śīladharmā niḥspṛhāḥ svādavarjitāḥ |
puṇyābdhayaḥ sādhavo ye tebhyo dattaṃ mahāphalam || 93 ||
[Analyze grammar]

kāmakrodhādirahitāḥ sarvasahā jitendriyāḥ |
tāpasā hitamaitrāśca tebhyo dattaṃ mahāphalam || 94 ||
[Analyze grammar]

arāgā jñānavijñānapāragāḥ satyasadvratāḥ |
mokṣamārgaratāḥ santastebhyo dattaṃ mahāphalam || 95 ||
[Analyze grammar]

yeṣāṃ śiṣyāḥ pratīkṣante suvṛṣṭimiva karṣukāḥ |
tebhyo dattaṃ prajāyeta sahasraguṇitaṃ tviha || 96 ||
[Analyze grammar]

śīlacāritrayuktā ye kṛśā''yajīvikādayaḥ |
bhikṣukāḥ sādhavo viprāsteṣu dattaṃ mahāphalam || 97 ||
[Analyze grammar]

svabhaktāḥ svagṛhāvāsāḥ svabalāḥ svāśrayā dvijāḥ |
pāvanāścārthinaścet syusteṣu dattaṃ mahāphalam || 98 ||
[Analyze grammar]

yasya satrāṇi vidyante baṭavaḥ sādhavo gṛhe |
bhuñjate yasya tasyāpi satre dattaṃ mahāphalam || 99 ||
[Analyze grammar]

hṛtasarvavidhasvāśca bhaktimātraparāyaṇāḥ |
anāthāḥ sādhavo ye syusteṣu dattaṃ mahāphalam || 100 ||
[Analyze grammar]

pārāyaṇasthitā yajñasthitā mahotsavasthitāḥ |
tebhyaḥ pūrtyarthamevāpi dattaṃ sarvaṃ mahāphalam || 101 ||
[Analyze grammar]

āpatkāle kṛśaprāṇāḥ kṛśadravyāḥ kṛśavratāḥ |
tathāpi sādhuśīlā ye tebhyo dattaṃ mahāphalam || 102 ||
[Analyze grammar]

tyāgavantaśca niḥsnehā dambhamānavivarjitāḥ |
sādhavaḥ sādhubhūṣā ye tebhyo dattaṃ mahāphalam || 103 ||
[Analyze grammar]

jāpakā brahmasarvasvā bhaikṣācārāstapasvinaḥ |
santo mṛṣāgandhaśūnyāstebhyo dattaṃ mahāphalam || 104 ||
[Analyze grammar]

bālā'parādhaśūnyāśca cātmā'parādhavarjitāḥ |
brahmā'parādhaśūnyā ye tebhyo dattaṃ mahāphalam || 105 ||
[Analyze grammar]

satāṃ ye tu kṛpāpātrāṇyapi bhaktā harestathā |
sādhvīsantoṣapātrāṇi tebhyo dattaṃ mahāphalam || 106 ||
[Analyze grammar]

ityevaṃ kamale dattvā sādhubhyo dānamuttamam |
annajalāmbarayogyavastvātmakaṃ taret tataḥ || 107 ||
[Analyze grammar]

naukā vai sādhavaḥ santi pāpinaḥ prastarāḥ khalu |
sādhunaukāstarantyeva tārayantyapi cā''śritān || 108 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya ghātapāpapraṇāśanam |
sādhusevāphalaṃ prāpya svargaṃ labheta śāśvatam || 109 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne svargagāminaḥ aghātayitvā'pi ghātakinaḥ kṛpayā kramoddhāraḥ satsevayoddhāraścetyādinirūpaṇanāmā navatitamo'dhyāyaḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 90

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: