Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 89 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
nanu sākṣānnarakāṇi cintāśokakarāṇi vai |
yāni bhavanti tānyatra mamā''cakṣva hare prabho || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ cintāśokakarāṇi vai |
nistejasvitvakārśyādirogaśoṣakarāṇi ca || 2 ||
[Analyze grammar]

yāni sākṣānnarakāṇi duḥkhamātrāṇi santi vai |
saṃbhāvitasya sarvāṇyasaṃbhāvane bhavanti vai || 3 ||
[Analyze grammar]

suhṛnmitraṃ vinā patnīṃ vinā kuṭumbamantarā |
videśe yā sthitiḥ sā ca nirayaḥ khalu gocaraḥ || 4 ||
[Analyze grammar]

sādhūpacaritaiścāpi kuṭumbināmatoṣaṇam |
dhikkāraścāvamānaṃ ca nirayaḥ so'tra gocaraḥ || 5 ||
[Analyze grammar]

dhanaiśvaryādyadhikaiśca janairjñātijanairapi |
kṛtā'vamānasahanaṃ nirayaḥ so'tra gocaraḥ || 6 ||
[Analyze grammar]

svaguṇeṣvadhikeṣvanyā'guṇino mānanaṃ bahu |
sannidhāveva jāyeta nirayaścā'tra gocaraḥ || 7 ||
[Analyze grammar]

jīvikāmantarā bhikṣālajjābhayena yā kṣudhā |
raktaṃ dahyati nityaṃ sa nirapaścātra gocaraḥ || 8 ||
[Analyze grammar]

vivāde śreṣṭhabhāve'pi kaniṣṭhena jito bhavet |
parājayo'yaṃ satataṃ nirayaḥ so'tra gocaraḥ || 9 ||
[Analyze grammar]

kliṣṭā janā bhaveyuśca yasya mitrāṇi nityadā |
duḥkhadā bhayadāścāpi nirayastasya gocaraḥ || 10 ||
[Analyze grammar]

prajñāsaṃbhāvitaścāpi mūrkhairmukhīkṛto janaḥ |
durvṛttairdharṣaṇaṃ yacca nirayaḥ so'tra gocaraḥ || 11 ||
[Analyze grammar]

mitramukhaścā'risaṃgho vañcanātatparo'bhitaḥ |
tena vai vañcanaṃ cāpi nirayaścātra gocaraḥ || 12 ||
[Analyze grammar]

rahasyakuśalaścāpi sarvārthagatiko'pi ca |
tajjñairna pūjyate tasya nirayaścātra gocaraḥ || 13 ||
[Analyze grammar]

asatsu bahuṣu pārśvagateṣu ca guṇā nijāḥ |
asadbhirdurguṇāyante nirayaścātra gocaraḥ || 14 ||
[Analyze grammar]

dhanabuddhiśāstrahīnā api vīkṣya mahājanān |
mahattvāśāgnidagdhā vai nirayaścātra gocaraḥ || 15 ||
[Analyze grammar]

kṛtabuddhiṃ kṛtasiddhiṃ kṛtapāṇḍityamānanam |
bāndhavā nā'bhinandanti nirayaścātra gocaraḥ || 16 ||
[Analyze grammar]

svabhāryāyāḥ prātiveśyo balī dhanī yuvā'paraḥ |
vartate svā'nabhipreto nirayaścātra gocaraḥ || 17 ||
[Analyze grammar]

yasya vākyasya vai mūlyaṃ yathārthasyā'pi naiva hi |
jñātṛmadhye'pi jāyeta nirayaścātra gocaraḥ || 18 ||
[Analyze grammar]

mūrkhamadhye sadā vāso nindakeṣu nivāsanam |
īrṣyā'sūyāyugjaneṣu vāso'pi nirayastviha || 19 ||
[Analyze grammar]

svāmī cā''sañjayitvā yaṃ kṛtye paścāddhanādikam |
nityamarthayate yasmāt tasya vai nirayastviha || 20 ||
[Analyze grammar]

antargatamabhiprāyaṃ darśayituṃ na śakyate |
jāḍyād bhayācca śaithilyānnirayaścātra gocaraḥ || 21 ||
[Analyze grammar]

nirguṇatve'pi guṇino jetumicchati cerṣyayā |
vīkṣya guṇānna sahate nirayastasya gocaraḥ || 22 ||
[Analyze grammar]

avidvān bhīruralpārtho yaśaścecchati yo mahat |
jvalati cintayā nityaṃ nirayastasya gocaraḥ || 23 ||
[Analyze grammar]

cirābhilaṣitaṃ naiva prāpyate yasya duḥkhinaḥ |
prāptaṃ cā'nyairapahṛtaṃ nirayastasya gocaraḥ || 24 ||
[Analyze grammar]

abhiśaptaḥ striyā mātrā vipraiśca sādhubhiśca vai |
ātmadoṣeṇa dhigbhāvaṃ gato yo nirayī tviha || 25 ||
[Analyze grammar]

sādhūn dṛṣṭvā muktajanān gālīdānaṃ karoti yaḥ |
pāpaṃ karoti tasyātra nirayaḥ svālayo mataḥ || 26 ||
[Analyze grammar]

anyaduḥkhādi vīkṣyā'pi hartumaśakta eva yaḥ |
śocati dhruvamarthaṃ ca nirayastasya gocaraḥ || 27 ||
[Analyze grammar]

anājñāvartinaḥ putrā nārī vaco'vamāninī |
śiṣyā viruddhācārāśca tasyā'sti nirayastviha || 28 ||
[Analyze grammar]

duṣṭadattān prabhuktvaiva jīvati svālayaṃ vinā |
āhiḍyate'ṭavī yena nirayastasya gocaraḥ || 29 ||
[Analyze grammar]

pāpaṃ pravardhate yasya kalyāṇaṃ cā'vasīdati |
garhāpātraṃ mato yaśca nirayastasya gocaraḥ || 30 ||
[Analyze grammar]

śatrūṇāṃ karago yaśca suhṛdebhyo viyojitaḥ |
akasmājjīvanaṃ yasya nirayastasya gocaraḥ || 31 ||
[Analyze grammar]

duṣṭāridhyānaniṣṭhasya cā'prāpyecchāvatastathā |
cintayānasya pārakyaṃ nirayastasya gocaraḥ || 32 ||
[Analyze grammar]

sarājyasya dhaninaścā'napatyatā ca rugṇatā |
akīrtiśca vicittatvaṃ nirayāstviha gocarāḥ || 33 ||
[Analyze grammar]

sādhorjanasya sādhvyāśca bhogecchā nirayastviha |
ācāryāṇāṃ gurūṇāṃ ca dhikkāro nirayastviha || 34 ||
[Analyze grammar]

mandāgniḥ sarvadā dīrgharogāśca nirayāstviha |
yauvane strīrahitatvaṃ kāntahīnatvamityapi || 35 ||
[Analyze grammar]

vaidhavyaṃ ca vidhuratvaṃ gocarā nirayāstviha |
satsu putreṣu bhṛtyatvaṃ parādhīnasvapoṣaṇam || 36 ||
[Analyze grammar]

vārdhakye ca parādhīnatvaṃ ceti nirayāstviha |
anindriyasya dīrghāyuḥ sabalasya daridratā || 37 ||
[Analyze grammar]

dāridrye bahvapatyatvaṃ sākṣādvai nirayāstviha |
aniketanivāsitvaṃ paragṛhanivāsitā || 38 ||
[Analyze grammar]

parabhāgyopajīvitvaṃ sadā bhikṣukavṛttitā |
gṛhasthasyeti loke'tra pratyakṣā nirayā rame || 39 ||
[Analyze grammar]

patyurasnehitā nāryāṃ putrā vimārgagāstathā |
kanyānāṃ garbhavattā ca pratyakṣā nirayāstviha || 40 ||
[Analyze grammar]

pradhānā'mātyavargasya doṣe nigaḍapātanam |
rājñyā rājakumārasya sato deśagurostathā || 41 ||
[Analyze grammar]

kārāgāranivāsaśca rājño dvijasya ca striyāḥ |
devajanasya viduṣaḥ pratyakṣā nirayāstviha || 42 ||
[Analyze grammar]

apūrṇabhojyalābhaśca hyapūrṇaṃ ca dhanārjanam |
arasaṃ śuṣkamucchiṣṭaṃ bhojyaṃ vai nirayastviha || 43 ||
[Analyze grammar]

sati vṛddhe tvapatyānāṃ nāśo'pi nirayastviha |
pretapraveśanādyaṃ ca pratyakṣā yamayātanā || 44 ||
[Analyze grammar]

rājadaṇḍādi kaṣṭaṃ ca pratyakṣā yamayātanā |
ītayaścāpi duḥkhāni pratyakṣā yamayātanāḥ || 45 ||
[Analyze grammar]

sāpatnyaṃ duḥsahaṃ nityaṃ tāḍanaṃ paravaśyatā |
pāśavaṃ jīvanaṃ sarvaṃ pratyakṣā yamayātanāḥ || 46 ||
[Analyze grammar]

duṣkālā''vṛtatā cā'gnigarapāśādipātitā |
jalagarttordhvapātāśca pratyakṣā yamayātanāḥ || 47 ||
[Analyze grammar]

śūlaśastrā'straghātāśca rodhanaṃ gahvarādiṣu |
garbhapīḍā prasavārttiḥ pratyakṣā yamayātanāḥ || 48 ||
[Analyze grammar]

asahyakāmabhogāśca hyapathyabhojanāśanam |
tridoṣajvarabādhādyāḥ pratyakṣā yamayātanāḥ || 49 ||
[Analyze grammar]

pākāḥ śarīre kledāśca sadā viḍudaraṃ vapuḥ |
śleṣmākaphādisātatyaṃ pratyakṣo nirayastviha || 50 ||
[Analyze grammar]

aśāntiḥ sarvadā citte tathā deśavivāsanam |
apamṛtyurasahāye pratyakṣo nirayastviha || 51 ||
[Analyze grammar]

kevalakanyakāvattvaṃ putraśūnyatvameva ca |
napuṃsakatvaṃ ṣaṇḍhatvaṃ pratyakṣo nirayastviha || 52 ||
[Analyze grammar]

śvapacatvaṃ malavāhitvaṃ ca kledādiyogitā |
durgandhālayavattā ca pratyakṣo nirayastviha || 53 ||
[Analyze grammar]

udvegaḥ sarvadā citte tṛṣṇājvālādavānalaḥ |
śāntiḥ sukhaṃ na vai yasya pratyakṣo nirayastviha || 54 ||
[Analyze grammar]

bālyaṃ caivā'tivārdhakyaṃ maithunārūḍhatā tathā |
mṛjjalābhyāṃ na cecchuddhiḥ pratyakṣā nirayāstviha || 55 ||
[Analyze grammar]

madyaṃ māṃsaṃ ratiḥ kāmaḥ pratyakṣā nirayāstviha |
vipatkālā hi nirayāḥ sampatkālāḥ sadā'mṛtāḥ || 56 ||
[Analyze grammar]

snehaḥ svargaṃ nirayastu dveṣa evā'tra padmaje |
jñānaṃ svargaṃ vivekaśca dyaurgaurdharmaḥ svarājyakam || 57 ||
[Analyze grammar]

santoṣaḥ śāśvataṃ svargaṃ mokṣastu vāsanākṣayaḥ |
ityetat sarvamājñāya tyājyaṃ tyajet subuddhimān || 58 ||
[Analyze grammar]

grāhyaṃ samarjayet tuṣṭyā vivekī śreyaāśayaḥ |
sādhuḥ svargo hariḥ svargo bhaktiḥ svargo hi śāśvataḥ || 59 ||
[Analyze grammar]

brahmasthitiḥ paraḥ svargo brahmāptiḥ svargamuttamam |
nirbhayatvaṃ mahat svargaṃ jīvato'pi sadā rame || 60 ||
[Analyze grammar]

śṛṇu caiko bhṛtyapariśramī divākriyāparaḥ |
nityavetanalābhena kṛṣikāryakaro hyabhūt || 61 ||
[Analyze grammar]

nāmnā viśrāmagupto'sau kṣetre sasyādipoṣakaḥ |
nityaṃ prayāti sa prātaḥ śramaṃ kṣetre karoti ca || 62 ||
[Analyze grammar]

sāyaṃ prāpyaṃ naitikaṃ ca dhanamannaṃ ca karṣukāt |
labdhvā naijaṃ gṛhaṃ yāti dvāraprākāravarjitam || 63 ||
[Analyze grammar]

parṇakāṇḍādijanyaṃ ca bhūśayyāśobhanaṃ tathā |
mṛdbhāṇḍadvitriśobhaṃ ca calacullīvirājitam || 64 ||
[Analyze grammar]

asaṃskṛtatripāṣāṇe dhṛtvā bhrāṣṭraṃ ca vahninā |
roṭakaṃ pācayitvā ca bhuktvā lavaṇavāriṇā || 65 ||
[Analyze grammar]

marīcakena saha vā mūlakenā'thavā'niśam |
kandena vā prabhuktvā'tha pītvā vāri tadā''hṛtam || 66 ||
[Analyze grammar]

prakṣālya mṛttikāpātraṃ kṛṣṇanāma japan bhuvi |
svapityevaikacīrṇotthakhaṇḍaprāvaraṇānvitaḥ || 67 ||
[Analyze grammar]

nirbhayaścāpi niścintaḥ puṣṭo nīroga udbalaḥ |
na śaityaṃ bādhate cā'sya na viṣā''ktā''tapo'pi ca || 68 ||
[Analyze grammar]

brahmacārī sadā śete sarvacintāvivarjitaḥ |
aparigrahatastasya cauryabhayaṃ na vidyate || 69 ||
[Analyze grammar]

vinamrasya ca bhṛtyasya śatrubhayaṃ na vidyate |
anicchostasya nidrā vai śāntasyā''prātareva tu || 70 ||
[Analyze grammar]

nigāḍhā sā bhavatyeva svāpnacintāvivarjitā |
prātarmānavanādaiśca jāgarti sahasā tataḥ || 71 ||
[Analyze grammar]

kṛtvā śīghraṃ roṭakaṃ ca saha nītvā prayāti ca |
kṣetraṃ śramayutastatra yathākālaṃ ca khādati || 72 ||
[Analyze grammar]

evaṃ vai vartamānasya sukhino darśanena vai |
sannidhau saṃvasan somacandrākhyo vaṇiguttamaḥ || 73 ||
[Analyze grammar]

paropakāracittātmā duḥkhinaṃ gaṇayan hi tam |
karṣukabhṛtyamāhūya dadau dravyaṃ dayāvaśaḥ || 74 ||
[Analyze grammar]

rūpyakadviśataṃ dānaṃ sahāyyaṃ jagṛhe'pi saḥ |
atha cintā samutpannā rakṣaṇārthaṃ gṛhe nije || 75 ||
[Analyze grammar]

yathā'nyo naiva jānīyāt tathā rarakṣa koṇake |
thūtkārasya sthale dhūlyāṃ khātvā cikṣepa gartake || 76 ||
[Analyze grammar]

nikṣipya ca tato nityaṃ yāti kāryārthameva saḥ |
kṣetre gato'pi smarati dravyaṃ gṛhe surakṣitam || 77 ||
[Analyze grammar]

madhyāhne ca tata āgatyāpi dṛṣṭvā prayāti ca |
sāyamāgatya vīkṣya kṣmāṃ bhuktvā svapiti nityavat || 78 ||
[Analyze grammar]

rātrau nidrāti vai svapne tūrṇaṃ jāgarti śabdane |
cintayā caurahāryasya rakṣaṇārthaṃ vicintakaḥ || 79 ||
[Analyze grammar]

evaṃ nityaṃ sukhā nidrā kṣīṇā'bhavacchanaiḥ śanaiḥ |
apācanaṃ jāṭhareṇa balakṣayo'pi saṃvṛtaḥ || 80 ||
[Analyze grammar]

asthairyaṃ mānasasyā'pi dravyalagnasya sarvathā |
kārye kṣetre'pi karmā'lagnatā jātā śanaiḥ śanaiḥ || 81 ||
[Analyze grammar]

kāryaṃ sampadyate nyūnaṃ vicittasya dine dine |
tadā vai svāminā pṛṣṭaḥ karṣukeṇa mahātmanā || 82 ||
[Analyze grammar]

kathaṃ tvaṃ vartase bhrānto vihvalo bhūtaveśitaḥ |
kṛṣeḥ karmā'pi pūrṇaṃ tvaṃ karoṣi naiva sarvathā || 83 ||
[Analyze grammar]

vetanaṃ naityakaṃ cānnaṃ dāsye nyūnaṃ yathākriyam |
ityuktaḥ sa ca bhṛtyastu kṣaṇaṃ vicintya karṣukam || 84 ||
[Analyze grammar]

prāhā'tra kāraṇaṃ cāste rūpyakāṇāṃ śatadvayam |
vaṇijā'rpitamevā''ste parṇagṛhe mamaiva tat || 85 ||
[Analyze grammar]

taccintācintitaścā'haṃ vibhrāntako bhavāmi ha |
dravyaṃ vai nirayaḥ sākṣānnidrānāśo yato'bhavat || 86 ||
[Analyze grammar]

puṣṭināśaḥ śāntināśaḥ kriyānāśo yato'bhavat |
dravyaṃ sākṣādbhayaṃ cāste mṛtyurdravye pratiṣṭhati || 87 ||
[Analyze grammar]

kālo dravye rājate ca kṣayo dravye virājate |
pratyakṣaṃ narakaṃ dravyaṃ tṛṣṇātantuvivardhakam || 88 ||
[Analyze grammar]

parigraho hi nirayastyāgaḥ svargaṃ paraṃ matam |
śāntirādhyātmikaṃ svargaṃ tyāgo bāhyaṃ svaramṛtam || 89 ||
[Analyze grammar]

dravyaṃ labdhvā mayā svargaṃ nāśitaṃ vā vivāsitam |
tato'haṃ tu yathāpūrvaṃ sukhībhavāmi varjanāt || 90 ||
[Analyze grammar]

ityuktvā karṣukāyaiva saha nītvā ca karṣukam |
darśayāmāsa koṇe tatpratyakṣaṃ nirayaṃ hyagham || 91 ||
[Analyze grammar]

duḥkhaṃ duḥkhakaraṃ śāntiharaṃ śatadvayātmakam |
niṣkāsya gartāt tatsarvaṃ dadau ca vaṇije punaḥ || 92 ||
[Analyze grammar]

dravyaṃ pratyakṣanirayaṃ naiva me rocate vaṇik |
gṛhāṇa tvaṃ nirayaṃ vai dravyarūpaṃ sukhakṣayam || 93 ||
[Analyze grammar]

ityuktvā sampradāyaiva sukhaṃ śete yathāgatam |
punaḥ sukhī hyabhavatsa vitṛṣṇo niṣparigrahaḥ || 94 ||
[Analyze grammar]

sarvasampūrṇakāryāḍhyo yathāpūrvaṃ tathā'bhavat |
tasmāllakṣmi cehaloke duḥkhadā nirayāḥ khalu || 95 ||
[Analyze grammar]

parigrahā hi te sarve duḥkhadā nirayāstviha |
sādhoḥ svargaṃ sadā cāste sahaiva sukhinastataḥ || 96 ||
[Analyze grammar]

nārāyaṇastathā cā'haṃ vasāmi sādhumānase |
mamā''nandena muditā nijānandena nanditāḥ || 97 ||
[Analyze grammar]

tārayanti janānanyān preṣayantyakṣaraṃ padam |
prajvālayanti pāpāni nirayān praharanti ca || 98 ||
[Analyze grammar]

upādiśanti tattvāni vivekaṃ ca dadatyapi |
bhaktiṃ me kārayitvā ca vidhāya divyabhāvanāḥ || 99 ||
[Analyze grammar]

nārāyaṇasvarūpāṃśca kārayitvā'kṣaraṃ padam |
prāpayanti subhaktān vai sadā svargapradā hi te || 100 ||
[Analyze grammar]

sevanīyā hi satataṃ sādhavaḥ sādhubhūṣaṇāḥ |
paṭhanācchravaṇāccāpi smaraṇādapi muktibhāk || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne pratyakṣanirayāṇāṃ varṇanam karṣukabhṛtyadṛṣṭāntena dravyādayaḥ pratyakṣanirayā iti pradarśanam pratyakṣasvargaṃ cetyādinirūpaṇanāmā navā'śītitamo'dhyāyaḥ || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 89

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: