Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 91 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
ghātakināṃ satāṃ yogo yadi naivopajāyate |
kathamuddharaṇaṃ teṣāṃ bhavet kathaya cottamam || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
sādhavaḥ sarvataḥ śreṣṭhā mileyurna tadā bhuvi |
śreṣṭhatīrtheṣu gantavyamadhvarā'vabhṛthe ca vā || 2 ||
[Analyze grammar]

kuṃbhasūrye pragantavyaṃ tīrthe snātvā pramucyate |
kuṃkumavāpikātīrthe gomatītīrthamityapi || 3 ||
[Analyze grammar]

svarṇarekhā mahattīrthaṃ nārāyaṇahṛdaḥ svayam |
hiraṇyāsaṃgamastīrthaṃ somanāthe mahattamam || 4 ||
[Analyze grammar]

narmadāsāgarayogaścoṃkāreśvara ityapi |
śrīśailaścāpi sahyādriḥ paṃpāsarastathottamam || 5 ||
[Analyze grammar]

dakṣiṇodadhibhūtīraḥ setuḥ kanyākumārikā |
godāvarī candrabhāgā kāverī sarayūstathā || 6 ||
[Analyze grammar]

gaṃgā ca yamunā brahmaputrā sindhuḥ sarasvatī |
candravīnā śālavīnā mānapīṃgā tathā sarit || 7 ||
[Analyze grammar]

menakāṃgī ca śikṣāṃgī hyaṃgaśikṣāṃgikā tathā |
hoyāṃgahā cāmurā ca vīnā yānākṣikā tathā || 8 ||
[Analyze grammar]

bālakṛṣṇasaraścāpi dvikalākhyasarastathā |
ovī ca terimā dvīnā volgā ca nīparā tathā || 9 ||
[Analyze grammar]

nārāyaṇī sarvadīrghā viṣaturyasarovaram |
kaṅgūnadī nāyajīrā cittaṃ tuṃgānikaṃ saraḥ || 10 ||
[Analyze grammar]

āmajānā sariccāpi miśūrī mīnakaṃjhukī |
sulīvanasaro vinipegaṃ supārayaṃ saraḥ || 11 ||
[Analyze grammar]

erasaraḥ kāruliṃgī tathā'nyāḥ saritaḥ śubhāḥ |
yatra yatrā'haṃ munibhiḥ saha snātaḥ saritsu vai || 12 ||
[Analyze grammar]

sarovareṣu khāteṣu samudreṣu kṣitau rame |
tatra tatraiva tīrthasya vidhinā snānatastathā || 13 ||
[Analyze grammar]

ghātapāpani naśyanti punaścennā''cared yadi |
matpratimā'mṛtavārbhiḥ snātaḥ śuddhyati tatkṣaṇāt || 14 ||
[Analyze grammar]

matprasādā'śanenā'pi mama sevādibhistathā |
devālayādinirmityā sadyaḥ śuddhyati ghātakaḥ || 15 ||
[Analyze grammar]

mandirādervinirmātā manmūrtisthāpakastathā |
sādhvarthe prāṇadātā ca dharmārthe prāṇadāyakaḥ || 16 ||
[Analyze grammar]

śuddhyatyeva mahāpāpād ghātakākhyāt samūlataḥ |
puṣkaraṃ mānasaṃ cāpi himālayo girīśvaraḥ || 17 ||
[Analyze grammar]

badrikāśramatīrthaṃ ca pāvanāni samastataḥ |
mātṛtīrthaṃ pitṛtīrthaṃ niṣeveta hyatandritaḥ || 18 ||
[Analyze grammar]

gurutīrthaṃ satītīrthaṃ niṣeveta prayatnataḥ |
kāntatīrthaṃ jñānatīrthaṃ cātmatīrthaṃ tataḥ param || 19 ||
[Analyze grammar]

bhaktitīrthaṃ paraṃ tasmādahaṃ sarvottamottamaḥ |
māṃ niṣeveta satataṃ mucyate sarvapātakaiḥ || 20 ||
[Analyze grammar]

yasya ghātaḥ kṛtastasmai svarṇadānaṃ samarpayet |
hastidānaṃ rājyadānaṃ grāmadānaṃ samācaret || 21 ||
[Analyze grammar]

vaṃśasya jīvikādānaṃ kanyādānaṃ tathā''caret |
godānaṃ pṛthivīdānaṃ dadyād ghātavināśakam || 22 ||
[Analyze grammar]

dadyād yadvā svayaṃ svaṃ ca bhṛtyaṃ yathā'nugaṃ yathā |
dāsaṃ yathā yathā śiṣyaṃ yathā krayyaṃ tathā''rpayet || 23 ||
[Analyze grammar]

tenā''pi ghātapāpasya nāśo bhavati padmaje |
yathā toṣo bhavet tacca dadyāt sarvaṃ viśeṣataḥ || 24 ||
[Analyze grammar]

gṛhaṃ bhūṣā'mbarasampatpaśūn dadyāt samastataḥ |
ghātapāpasya nāśo vai tena saṃjāyate'pi ca || 25 ||
[Analyze grammar]

prabhāsaṃ naimiṣāraṇyaṃ gandhamādanaparvatam |
nīlādriṃ cāpi kailāsaṃ kṣetraṃ ca pauruṣottamam || 26 ||
[Analyze grammar]

śuklatīrthaṃ bhṛgutuṅgaṃ dharmāraṇyaṃ ca daṇḍakam |
vyāghrāraṇyaṃ vipāśāṃ ca karatoyāṃ ca gaṇḍakīm || 27 ||
[Analyze grammar]

karmanāśāṃ devadāruvanaṃ kālaṃjaraṃ tathā |
brahmasaro rāmahṛdaṃ citrakūṭa ca vindhyakam || 28 ||
[Analyze grammar]

evamādīni tīrthāni kṛtvā pāpaṃ vinaśyati |
vikhyāto himavān puṇyaḥ siddhanārāyaṇāśritaḥ || 29 ||
[Analyze grammar]

tatra prāṇī yadi yānti prapūjya devatāmunīn |
śuddhaḥ siddho divaṃ yāyād brahmalokaṃ sanātanam || 30 ||
[Analyze grammar]

kāmaṃ krodha lobhamohau madaṃ jitvā''rcya mātaram |
pitaraṃ ca guruṃ natvā gaṇeśaṃ tīrthamāviśet || 31 ||
[Analyze grammar]

tasya pātakanāśaśca tīrthābhigamanād bhavet |
agamyāni tu tīrthāni smṛtvā pāpamapānudet || 32 ||
[Analyze grammar]

brahma medhyaṃ brahma puṇyaṃ brahma svargyamanuttamam |
sādhavo brahma cetyuktāḥ pāvanaṃ brahma sarvadā || 33 ||
[Analyze grammar]

tadāśrayaṃ prakuryādvai pāvanāḥ sādhavaḥ sadā |
devāstu sādhavo yajñamayajanta hariṃ hi mām || 34 ||
[Analyze grammar]

yajñena karmaṇā nityabhajanena ca sevayā |
sevātmakāni dharmāṇi prathamānyuttamāni ca || 35 ||
[Analyze grammar]

āsaṃstairdharmakāryaiśca māhātmyaṃ prasacanta hai |
nākaṃ nityānandayuktaṃ dhāma cāpurhi sādhavaḥ || 36 ||
[Analyze grammar]

yatra sādhyā nityamuktā devā vasanti sevakāḥ |
anādinaśca vai pūrve pūrvatamā vasantyapi || 37 ||
[Analyze grammar]

teṣāmāśrayakaraṇānmuktireva na saṃśayaḥ |
idaṃ rahasyaṃ me lakṣmi śrīpateḥ paramātmanaḥ || 38 ||
[Analyze grammar]

brahmavidyā bhajanaṃ ca matkathā dhyānamutsavaḥ |
manmantradānamityebhistārayanti nijāśritān || 39 ||
[Analyze grammar]

śaraṇāgatarakṣā ca mokṣaśca pāpanāśanam |
bhaktilābho brahmaśīlaṃ bhavanti sādhusaṃgamāt || 40 ||
[Analyze grammar]

idaṃ lakṣmi  mataṃ kaścinmama śrīparamātmanaḥ |
śṛṇuyāt sa labheddhāma bhajitvā māṃ sataśca me || 41 ||
[Analyze grammar]

santaścā'haṃ nivasāmi viśvapaṭṭasaro'bhitaḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrīkṛṣṇanāmadhṛk || 42 ||
[Analyze grammar]

yatreme lomaśādyāśca ṛṣayaḥ sādhavo'pare |
svataḥprakāśāḥ ṛṣayo vasanti cākṣare tale || 43 ||
[Analyze grammar]

sa deśaḥ pāvano lakṣmi  jalaṃ pāpapraṇāśanam |
tapasā brahmacaryeṇa yajñaistyāgena sevayā || 44 ||
[Analyze grammar]

gatiṃ tāṃ na labhedaśvapaṭṭaṃ saṃsevya yāṃ labhet |
spṛṣṭānyaśvapaṭṭasarojalairgātrāṇi dehinām || 45 ||
[Analyze grammar]

yeṣāṃ teṣāṃ bhavenmuktirākṣarī me kṛpālavāt |
sarvāṇyaśvapaṭṭasarojalaiḥ kāryāṇi dehinām || 46 ||
[Analyze grammar]

karmāṇi te bhuvaṃ tyaktvā yāsyanti paramaṃ padam |
ghātapāpāni sarvāṇi naśyantyaśvasarovare || 47 ||
[Analyze grammar]

yāvadasthi manuṣyasya sarovare'tra tiṣṭhati |
tāvadvarṣasahasrāṇi svargaṃ bhuktvā pramucyate || 48 ||
[Analyze grammar]

cāndrāyaṇasahasrāṇi cāśvapaṭṭajalena vai |
tulyāni naiva jāyante śreṣṭhaṃ cāśvasarojalam || 49 ||
[Analyze grammar]

kuṃkumavāpikātīrthaṃ cāśvapaṭṭasarovaram |
lomaśasyā''śramaścaite saccidānandarūpiṇaḥ || 50 ||
[Analyze grammar]

agnau nikṣiptatṛṇavat pāpānyatra sarovare |
snātasyaiva vinaśyanti mokṣabhāk sa bhavediha || 51 ||
[Analyze grammar]

bhūtānāmiha sarveṣāṃ duḥkhopahatacetasām |
gatimanveṣyamāṇānāṃ cā'śvasaro'dhikā gatiḥ || 52 ||
[Analyze grammar]

anācārāśca ye kecidadharmaśaraṇāśca ye |
teṣāṃ muktipradaṃ cāśvasarovaraṃ mayā''śritam || 53 ||
[Analyze grammar]

aghaiśca prabalairvyāptān pāpinaḥ puruṣā'dhamān |
patato narake cāśvasaraḥ smṛtaṃ hi tārayet || 54 ||
[Analyze grammar]

amaṃgalā aśivāśca kalmaṣaiḥ kṛṣṇatāṃ gatāḥ |
te'śvapaṭṭajale snātvā śivāḥ śuklā bhavanti vai || 55 ||
[Analyze grammar]

kuṃkumavāpikādhūliṃ jano mūrdhnā bibharti yaḥ |
so'rkarūpastviha bhūtvā yāti brahma sanātanam || 56 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetrā'nilaḥ spṛśati yaṃ janam |
tasya pāpmā bahurūpaḥ sadyo naśyati mūlataḥ || 57 ||
[Analyze grammar]

vyasanaiścāpadābhiśca vināśonmukhamānavam |
darśanādākṣaraṃ kṣetraṃ rakṣatyatha punāti tam || 58 ||
[Analyze grammar]

vāṅmanaḥkarmaṇāṃ pāpairgrastaṃ janaṃ tu pāpinam |
kuṃkumavāpikā tūrṇaṃ smṛtā tārayati dhruvam || 59 ||
[Analyze grammar]

saptā'varān saptaparān pitṝn tārayate saraḥ |
śrutaṃ pītaṃ vīkṣitaṃ ca spṛṣṭaṃ tathā'vagāhitam || 60 ||
[Analyze grammar]

darśanāt sparśanāt pānācāśvapaṭṭetikīrtanāt |
punātyapuṇyān puruṣān śataśaśca sahasraśaḥ || 61 ||
[Analyze grammar]

utkrāmadbhiśca yaḥ prāṇaiḥ smaret lomaśīṃ bhūmikām |
namet hṛdā'pi sahasā sa gatiṃ paramāṃ vrajet || 62 ||
[Analyze grammar]

na kālācca bhayaṃ tasya na pāpebhyo yamāttathā |
aśvapaṭṭasaraḥsnātasyaiva mokṣārthinastviha || 63 ||
[Analyze grammar]

śṛṇu lakṣmi  dvijatvaṃ vipratvaṃ sādhutvamityapi |
guṇaiḥ sañjāyate samyagguṇāstīrthaniṣevaṇāt || 64 ||
[Analyze grammar]

tīrthaṃ tu sthāvaraṃ cāpi jaṃgamaṃ cātmasaṃsthitam |
sthāvaraṃ mama yogena jaṃgamaṃ sādhavo mama || 65 ||
[Analyze grammar]

ātmastho'haṃ cāntarātmā tīrthatrayaṃ hi tārakam |
guṇāḥ puṇyena cāyānti doṣāḥ pāpena dehinām || 66 ||
[Analyze grammar]

puṇyaṃ satkāryakaraṇaiḥ santi kāryāṇi vai śṛṇu |
mama pūjā mama dhyānaṃ mama kīrtanamuttamam || 67 ||
[Analyze grammar]

mama karmakalāpaśca mama sevā nirantaram |
mama satāṃ sevanaṃ ca puṣpahārārcanādibhiḥ || 68 ||
[Analyze grammar]

jalabhojanadānādyaiḥ pādasaṃvāhanādibhiḥ |
naivedyārpaṇagandhāḍhyā'mbarakuṃkumasatphalaiḥ || 69 ||
[Analyze grammar]

ārārtrikanamaḥ pradakṣiṇastutikṣamāpanaiḥ |
yajñayāgādayaścāpi homā atithisevanam || 70 ||
[Analyze grammar]

anāthabālādisevā satīsādhvīprapūjanam |
mahīmānasvāgatādi goviprādiprasevanam || 71 ||
[Analyze grammar]

bhaktānāṃ jaraṭhānāṃ ca pitrorgurośca sevanam |
mālājapaśca lokānāmupakāravidhāpanam || 72 ||
[Analyze grammar]

ityevamādīni kāryāṇi kūpasarovidhāpanam |
udyānaśālākaraṇaṃ viśrāntidrumaropaṇam || 73 ||
[Analyze grammar]

prapāsatrādikaraṇaṃ dānakṣetrādirakṣaṇam |
vṛddhānāṃ mānanaṃ nityaṃ cāśritānāṃ ca rakṣaṇam || 74 ||
[Analyze grammar]

daivaṃ paitryaṃ sādhavaṃ ca satkāryaṃ sveṣṭadaivikam |
daiśikaṃ jñānadānādi bhaktidānādikaṃ tathā || 75 ||
[Analyze grammar]

evamādīni kurvīta satkāryāṇi śubhāni vai |
tena guṇābhavantyeva śīlavratādayaḥ śubhāḥ || 76 ||
[Analyze grammar]

guṇaiḥ sādhutvamevā'pi brahmiṣṭhatvaṃ ca jāyate |
bhuktirmuktiḥ kare tasya kartavyaṃ nā'vaśiṣyate || 77 ||
[Analyze grammar]

purā kaścid dvijāputro nāmnā kṛśāṃga aicchikam |
mahiṣaṃ navadhuryaṃ covāha śakaṭayojitam || 78 ||
[Analyze grammar]

daṇḍena tāḍayāmāsa tīvraśaṃkuyutena vai |
rudhiraṃ tena nirbhidya niḥsṛtaṃ tannitambataḥ || 79 ||
[Analyze grammar]

tad dṛṣṭvā mahiṣī mātā saśokā putragṛddhinī |
śocantaṃ taṃ sutaṃ prāha mā śucaḥ putra  pāpini || 80 ||
[Analyze grammar]

nā'yaṃ dvijo bhavatyeṣaścāṇḍālo vāhakastava |
dvije dāruṇatā nāsti dvijo maitro bhavet sadā || 81 ||
[Analyze grammar]

dvijaḥ sattvayutaḥ syāddhi dayāvān rakṣakastathā |
ahiṃsro bhaktisampannaḥ sarveṣvātmasamaḥ śuciḥ || 8 ||
[Analyze grammar]

adoṣe daṇḍapāte tu cāṇḍālo lubdhako'thavā |
pravartate ghātakaśca krūro nirdaya udvṛṣaḥ || 83 ||
[Analyze grammar]

ayaṃ pāpo dayāhīnaḥ svajātiṃ tvanuvartate |
śrutvaivaṃ dāruṇaṃ vākyaṃ mahiṣyāstu kṛśāṃgakaḥ || 84 ||
[Analyze grammar]

papraccha mahiṣīṃ natvā brūhi jānāsi māṃ yadi |
mātā me brāhmaṇī cāste kena vā dūṣitā bhavet || 85 ||
[Analyze grammar]

cāṇḍālo hi kathaṃ cā'haṃ mahiṣi  śaṃsa me drutam |
mahiṣī prāha viprāyāṃ vṛṣalena janistava || 86 ||
[Analyze grammar]

kṣetre sasyā'nvite rātrai śayyāyāṃ te pitustadā |
pitari nirgate kṣetre supto'bhūd vṛṣalo'nugaḥ || 87 ||
[Analyze grammar]

karmacārī svavāṭyāśca sastrīko'pi tadaikalaḥ |
andhakāre hyanāvīkṣyā''gatya te jananī tadā || 88 ||
[Analyze grammar]

śayyāyāṃ saha suptā ca kāmabhāvaṃ gatā satī |
labdhavatī tato garbhaṃ daivāt tvaṃ vṛṣalastataḥ || 89 ||
[Analyze grammar]

jānāmyahaṃ samīpasthā kṣetre baddhā ca bālikā |
sa tvaṃ vṛṣalād viprāyāṃ jātaścāṇḍālako hyasi || 90 ||
[Analyze grammar]

durguṇāste niṣekādvai vartante ghātamārakāḥ |
śrutvā kṛśāṃgakastūrṇaṃ natvā ca jananīṃ tadā || 91 ||
[Analyze grammar]

mahiṣīṃ ca tato natvā kṣamāpya mahiṣaṃ tataḥ |
pāpajanmavināśārthaṃ tapasyeva sthito'bhavat || 92 ||
[Analyze grammar]

śatavarṣaṃ tatra bhūmau kṣetre tepe sudāruṇam |
tāpayāmāsa devāṃśca mahendrastamupāyayau || 93 ||
[Analyze grammar]

kṛśāṃga  tapsyase kiṃ tvaṃ kṛṣiṃ tyaktvā sukhapradām |
varaṃ dadāmi vada me hyanavāpyaṃ dadāmi te || 94 ||
[Analyze grammar]

kṛśāṃgaḥ prāha cāṇḍālaścā'haṃ vipratvakāṃkṣayā |
tapāmi dehi vipratvaṃ pitṛdoṣaṃ nivāraya || 95 ||
[Analyze grammar]

mahendraḥ prāha taṃ cāho vipratvaṃ durlabhaṃ tava |
pitṛdoṣeṇa bījaṃ tvaṃ śuddho bhavituṃ nā'rhasi || 96 ||
[Analyze grammar]

pravinaṃkṣyasi pratyuta tadupārama yatnataḥ |
pāvitryaṃ prāpyate cāpi cāṇḍālatvaṃ na naśyati || 97 ||
[Analyze grammar]

evamuktvā yayāvindraḥ kṛśāṃgastu sthitastathā |
tapasyeva nidhanārthaṃ vaipryārthaṃ vā dṛḍhakriyaḥ || 98 ||
[Analyze grammar]

atiṣṭhadekapādenā'paraṃ varṣaśataṃ tathā |
punaścendraḥ samāgatyovāca virama yatnataḥ || 99 ||
[Analyze grammar]

brāhmaṇyaṃ durlabhaṃ caitat sāhasena vinaṅkṣyasi |
nahi śakyaṃ niṣekasthaṃ vṛṣalatvaṃ vyapohitum || 100 ||
[Analyze grammar]

evaṃsthite tapoyatnaḥ śīghraṃ tvaṃ na bhaviṣyasi |
tiryagyonigataḥ sarvo yadi mānuṣyamṛcchati || 101 ||
[Analyze grammar]

kenacit puṇyayogena cāṇḍālo jāyate purā |
tataḥ sahasrakālānte śūdratvaṃ vindate muhuḥ || 102 ||
[Analyze grammar]

atha kālāntare vaiśyo muhurbhūtvā tataḥ param |
kṣatriyaḥ puṇyayogena jāyate ca tataḥ param || 103 ||
[Analyze grammar]

brahmabandhuśca kālena tato vipraḥ prajāyate |
tataḥ kālāntare syācca śrotriyaśca tataḥ param || 104 ||
[Analyze grammar]

vipradharmān pālayitvā titikṣuḥ sādhutāṃ vrajet |
tatra ceddharṣaśokau ca kāmadveṣau kṛśāṃgakaḥ || 105 ||
[Analyze grammar]

atimānā'tivādau cā''viśete pātyate tu taiḥ |
tasmātte vṛṣalotthatvaṃ dūraṃ na syāt kadācana || 106 ||
[Analyze grammar]

ityuktvā prayayāvindraḥ kṛśāṃgaśca tato dṛḍhaḥ |
sahasravarṣamaparaṃ caikapadā hyatiṣṭhata || 107 ||
[Analyze grammar]

brahmacaryaparaḥ śuddho gṛṇan brahma sanātanam |
athā''yayau mahendraśca prāha varaṃ vṛṇu dhruvam || 108 ||
[Analyze grammar]

kṛśāṃgaḥ prāha śīlaṃ me sahasravarṣamuttamam |
tena me dīyatāṃ vipratvaṃ mahendra na cā'param || 109 ||
[Analyze grammar]

indraḥ prāha paraṃ kāmaṃ vṛṇīṣva mā tu vipratām |
cāṇḍālabījajātasya vṛthā te'yaṃ pariśramaḥ || 110 ||
[Analyze grammar]

ityuktvā prayayāvindraḥ kṛśāṃgaśca tataḥ param |
aśvapaṭṭasaraḥ prāpyā'tiṣṭhad varṣasahasrakam || 111 ||
[Analyze grammar]

vāyumātrāśanaḥ kṛśo'bhavacchuṣkastaruryathā |
papātorvyāṃ maraṇāya tāvadindra upāyayau || 11 ||
[Analyze grammar]

jagrāha patitaṃ cainaṃ varadānadayāparaḥ |
prāha varaṃ vṛṇīṣvā'tra dadāmi te kṛśāṃgaka || 113 ||
[Analyze grammar]

kṛśāṃgako varaṃ vavre brāhmaṇyaṃ dehi me sadā |
indraḥ prāha na te tadvai durlabhaṃ sulabhaṃ kvacit || 114 ||
[Analyze grammar]

koṭivarṣatapobhiśca prāpyate na tu sarvathā |
brāhmaṇebhyo'nutṛpyante pitaro devatādayaḥ || 115 ||
[Analyze grammar]

bhūdevo brāhmaṇaścāste brāhmaṇyaṃ tava durlabham |
anyaṃ varaṃ vṛṇīṣva tvaṃ pūjyatvaṃ śreṣṭhatāṃ ca vā || 116 ||
[Analyze grammar]

kṛśāṃgaḥ prāha cendra  tvaṃ samartho naiva dṛśyase |
kiṃ māṃ tudasi duḥkhāḍhyaṃ mṛtaṃ mārayase katham || 117 ||
[Analyze grammar]

dvijatvaṃ tu tribhirvarṇaiḥ prāpyate guṇakarmabhiḥ |
dvijatvaṃ cāpi vipratvaṃ samānaṃ guṇakarmabhiḥ || 118 ||
[Analyze grammar]

upavītena dvijanmā vijñānena ca vipratā |
brahmayogena tatraiva brāhmaṇatvaṃ prakīrtitam || 119 ||
[Analyze grammar]

niṣṭhayā brahmaṇi brahmiṣṭhatā mokṣe tu sādhutā |
ityevaṃ guṇayogena sarvaṃ bhavati sādhitam || 120 ||
[Analyze grammar]

vahnipākena pṛthivī bahuratnottamottamā |
puṇyapākena dehāśca viprasādhusvarūpiṇaḥ || 121 ||
[Analyze grammar]

guṇaiḥ paśurguṇairyakṣo rākṣaso'pi guṇairiha |
vipro guṇaiḥ kṣatriyādiḥ sādhurguṇaiśca muktarāṭ || 122 ||
[Analyze grammar]

naro nārāyaṇaścā'pi karmaguṇaiḥ prajāyate |
śocyastvaṃ naiva jānīṣe brāhmaṇyaṃ dhanamuttamam || 123 ||
[Analyze grammar]

labdhvā'pi naiva jānīṣe kṣatro bhavasi mānavān |
na yogyastvaṃ varaṃ dātuṃ yāhi śakra  nijālayam || 124 ||
[Analyze grammar]

vipraguṇān samāsthāya kathaṃ nārhāmi vipratām |
tapasā me mātṛdoṣaḥ pitṛdoṣaḥ kṣayaṃ gataḥ || 125 ||
[Analyze grammar]

brāhmaṇo'smi na sandeho yāhi śakra  nijālayam |
evamukto mahendro vai lakṣmi  dadau varaṃ śubham || 126 ||
[Analyze grammar]

kṛśāṃga  tvaṃ tapobhiśca śuddho'si pāvito'syapi |
kṛśānuragnirūpastvaṃ brahmakṣatrātmako bhava || 127 ||
[Analyze grammar]

sarvapūjyo brāhmaṇānāṃ sadā pūjyaḥ surottamaḥ |
viprottamaśca brahmiṣṭho bhava kalpāntareṣvapi || 128 ||
[Analyze grammar]

guṇaistvayā'rjitaṃ cātra vipratvaṃ ca guṇaistataḥ |
brahmiṣṭhatvaṃ sadā prāptaṃ cāgnitvaṃ prāptameva ha || 129 ||
[Analyze grammar]

ityevaṃ varadānaṃ tu datvā śakro yayau divam |
kṛśāṃgo'bhūt kṛśānuśca hyaśvapaṭṭasarovare || 130 ||
[Analyze grammar]

kṛśānutīrthamatrā''ste rame  brahmiṣṭhatāpradam |
sādhutvaṃ pāvanatvaṃ nirlepatvaṃ prāpyate'tra vai || 131 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne ghātakināṃ tīrthayogena pāvanatvaṃ jaṃgamatīrthaṃ sādhujanādayaḥ aśvapaṭṭasarovare purā dvijāputrasya kṛśāṃgasya vṛṣalodbhavasya cāṇḍālatve'pi tapobhiścendravareṇa brahmiṣṭhatvabrāhmaṇyamayaṃ kṛśānutvaṃ cā'bhavadityādinirūpaṇanāmā caikanavatitamo'dhyāyaḥ || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 91

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: