Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 86 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
kiṃ kṛtveha tu rājānaścānye dhanamadāstayā |
balagarvāśca vai lokā aśnuvate paraṃ sukham || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
brahmiṣṭhānāṃ sadā sevā kartavyā sukhamicchatā |
sādhūnnārāyaṇabhaktān vṛddhāṃścāpyabhipūjayet || 2 ||
[Analyze grammar]

paurajānapadāṃścāpi sādhujanān bahuśrutān |
bhaktyā dānena sevābhirnamaskāraiḥ samarcayet || 3 ||
[Analyze grammar]

yathā''tmānaṃ yathā putrāṃstathā sādhūn prasevayet |
ye cā'pyeṣāṃ pūjyatamāstān viśeṣeṇa pūjayet || 4 ||
[Analyze grammar]

santaḥ pūjyā namaskāryā mānyā devā yathā bhuvi |
teṣu tuṣṭeṣu rājyādisampadaḥ susukhāḥ sadā || 5 ||
[Analyze grammar]

kṛṣṇadhyānaprasaktānāṃ brahmabhaktiṃ prakurvatām |
dharmajñānāṃ satāṃ nityaṃ sevāṃ kīrtiṃ samācaret || 6 ||
[Analyze grammar]

devaiśca pitṛbhiścāpi gandharvairbrāhmaṇaistathā |
vasubhiśca tathā''dityai rudraiśca pūjitā yataḥ || 7 ||
[Analyze grammar]

adaivaṃ daivataṃ kuryudaiṃvataṃ cā'pyadaivatam |
yamiccheyuḥ sa devaḥ syād yo naṣṭaḥ sa parābhavet || 8 ||
[Analyze grammar]

parivādaprakartāro naśyeyurnātra saṃśayaḥ |
tasmātsādhūnpūjayecceśvarān vai sukhaduḥkhayoḥ || 9 ||
[Analyze grammar]

ete bhojyāśca pūjyāśca kimicchavaiḥ suvastubhiḥ |
namaskāraiścā'rpaṇādyai rakṣyāśca pitṛvannṛpaiḥ || 10 ||
[Analyze grammar]

ītīnāṃ cāpi vighnānāṃ śāntiḥ sadbhiḥ prajāyate |
brahmavarcasvinaḥ santo yajñāḥ sākṣād bhavanti vai || 11 ||
[Analyze grammar]

brahmiṣṭhaṃ bhaktisampannaṃ dharmaśīlaguṇānvitam |
vāsayeta gṛhe rājā santaṃ mokṣapradaṃ sadā || 12 ||
[Analyze grammar]

satāṃ mukhe havirdattaṃ pratigṛhṇanti ceśvarāḥ |
pitaro devatāścāpi muktāstṛpyanti yoginaḥ || 13 ||
[Analyze grammar]

ṛṣayo vasavaḥ siddhā manavo bhāskarāḥ śivāḥ |
surāśca viṣṇavo brahmāṇaśca sādhyā marudgaṇāḥ || 14 ||
[Analyze grammar]

vālakhilyāśca gandharvāḥ kinnarāḥ puruṣottamāḥ |
avatārāḥ sata āviśyā'nnaṃ sukhāḥ prabhuñjate || 15 ||
[Analyze grammar]

yatra no bhagavadbhaktā utsave vā mahotsave |
tāḥ sampadastathā''nandāḥ śmaśānāntāḥ prakīrtitāḥ || 16 ||
[Analyze grammar]

yatrotsaveṣu santaśca vidyante śubhadarśanāḥ |
ta utsavā ūrdhvagatipradāḥ puṇyamayāḥ śubhāḥ || 17 ||
[Analyze grammar]

santaṃ vinā mahārājyaṃ śmaśānaṃ yāmyapuṣṭikṛt |
satā yuktaṃ vanaṃ cāpi divyaṃ golokamuktidam || 18 ||
[Analyze grammar]

sādhuṃ yatra sthale santaṃ viharantaṃ sthitaṃ ca vā |
paśyanti yamadūtāśca nābhiyanti sthalaṃ hi tat || 19 ||
[Analyze grammar]

sādhuṃ janaṃ vilokyaiva vighnā viyanti dūrataḥ |
rogā māyāḥ kālavegāstrastā viyanti dūrataḥ || 20 ||
[Analyze grammar]

yena yenaiva santo'tra haviṣā tarpitā muhuḥ |
ye santamanuvṛttāśca teṣāṃ puṇyamanantakam || 21 ||
[Analyze grammar]

na te pretya vinaśyanti na te yānti parābhavam |
yadvai satāṃ mukhātprāptaṃ pratigṛhṇanti sadvacaḥ || 22 ||
[Analyze grammar]

pāpino'pi janāste vai na prayānti parābhavam |
yatkiñcid dṛśyate loke śrūyate paṭhyate tathā || 23 ||
[Analyze grammar]

sarvaṃ tacchrīmatāṃ puṇyasatāmāśīrvacobhavam |
bhūmiḥ papraccha pūrvaṃ vai śvetavārāhamīśvaram || 24 ||
[Analyze grammar]

gṛhiṇāṃ pāpakarmāṇi kena naśyanti mūlataḥ |
vārāhaśca tadovāca dhyātvā śreṣṭhatamaṃ vacaḥ || 25 ||
[Analyze grammar]

sādhūn saṃsevamānānāṃ pāpaṃ sarvaṃ vilīyate |
sādhūn sadā praseveta pavitrān lokadhārakān || 26 ||
[Analyze grammar]

ebhyo bhūtiśca kīrtiśca smṛddhirbuddhiḥ prajāyate |
bhaktiḥ prajāyate tena pāvanī matirīyate || 27 ||
[Analyze grammar]

mahāyajño harerbhaktaḥ sādhureva na saṃśayaḥ |
sādhuṃ seveta satataṃ bhūme sarvavibhūtaye || 28 ||
[Analyze grammar]

viprebhyaśca pare santi guravastūpadeśakāḥ |
gurubhyaścopadeṣṭṝbhya upādhyāyā pare matāḥ || 29 ||
[Analyze grammar]

tebhyaḥ parā sadā cāryā ācāryebhyastu śīlinaḥ |
brahmacārebhya utkṛṣṭā bhaktāḥ śrīparamātmanaḥ || 30 ||
[Analyze grammar]

bhaktebhya uttamāḥ santi sadā cātmanivedinaḥ |
ātmā'rpitebhya utkṛṣṭāḥ sādhavo mama mūrtayaḥ || 31 ||
[Analyze grammar]

apareṣāṃ pareṣāṃ ca parebhyaścāpi te pare |
matto'pi paramāḥ santaḥ satāṃ dāso bhavāmyaham || 32 ||
[Analyze grammar]

sādhavo yaṃ praśaṃsanti sa naro mādhavo bhavet |
sādhūnākrośayati yaḥ parābhavati so'cirāt || 33 ||
[Analyze grammar]

yathā mahārṇave kṣiptaṃ lavaṇaṃ saṃvilīyate |
tathā pāpāni sādhau vai kṣiptāni yanti līnatām || 34 ||
[Analyze grammar]

sādhavo yaṃ praśaṃsanti sa jāto'tra pravardhate |
yaśasā sampadā smṛddhyā puṣṭyā lakṣmyā striyā sutaiḥ || 35 ||
[Analyze grammar]

sādhavaḥ saṃvidantyeva mārgaṃ svargasya vai tathā |
mokṣasyāpi nirayasya karmaṇāṃ ca gatiṃ tathā || 36 ||
[Analyze grammar]

bhāgyānāṃ ca gatiṃ cāpi vidanti sādhavo janāḥ |
āgatā'nāgate cāpi vidanti janmakarmabhiḥ || 37 ||
[Analyze grammar]

sarveṣāṃ kṣatravargāṇāṃ tejāṃsi prabalāni ca |
brāhmaṇeṣu praśāmyanti brāhmaṇānāṃ tu sādhuṣu || 38 ||
[Analyze grammar]

sādhūn vai sevamānānāṃ rajaḥ sarvaṃ praṇaśyati |
icchan kīrtiṃ ca bhūtiṃ ca lokāṃścāpyuttamottamān || 39 ||
[Analyze grammar]

satāṃ cānumate tiṣṭhed rājā śreṣṭhī tathetaraḥ |
janmanaiva camatkārī brahmiṣṭho yastu jāyate || 40 ||
[Analyze grammar]

namasyaḥ sarvabhūtānāṃ sa sādhuścā'cyutātmajaḥ |
sarvathā suhṛdaḥ santaḥ śreyo mātravidhāyakāḥ || 41 ||
[Analyze grammar]

smṛtibhiḥ kṛṣṇayuktābhirgīrbhiśca maṃgalādibhiḥ |
āśritānāṃ suśreyāṃsi cānudhyāyanti pūjitāḥ || 42 ||
[Analyze grammar]

śrīśca vṛddhiśca tejaśca vibhūtiśca pratāpinī |
lakṣmyaḥ sarvavidhāḥ sādhusaṃkalpena bhavanti hi || 43 ||
[Analyze grammar]

sādhavo vividhāḥ santi durāsadāḥ parārthinaḥ |
kecinnārāyaṇasattvāḥ śīlasattvāśca kecana || 44 ||
[Analyze grammar]

vratasattvāstapaḥsattvā dhyānasattvāstathā'pare |
vairāgyasattvā vidyādisattvā bhaktibalāḥ pare || 45 ||
[Analyze grammar]

dharmasattvāstathaudāsīnyādimukhyā bhavantyapi |
api sevyāḥ sarvavidhāḥ sāro grāhyo mumukṣuṇā || 46 ||
[Analyze grammar]

siṃhasattvāḥ santi kecin mṛgasattvāstathā'pare |
sarpasattvāḥ parecāpi kapisattvāstathā'pare || 47 ||
[Analyze grammar]

agnisattvāstathā cā'nye jalasattvāstathā'pare |
kṣmāsattvā vāyusattvāśca bhayantyevaṃprakāriṇaḥ || 48 ||
[Analyze grammar]

asahāḥ siṃhasattvā vai sarvasahā mṛgā iva |
dveṣagarāḥ sarpatulyā hārakāḥ kapisadṛśāḥ || 49 ||
[Analyze grammar]

pāpaghnā vahnisattvāste śāntidā jalasattvinaḥ |
kṣamante kṣmāsamāścāpi guṇagrāhā marutsamāḥ || 50 ||
[Analyze grammar]

siṃhasarpakapitulyān yāvadarthaṃ samāśrayet |
mokṣārthaṃ cetarān sarvānāśrayenmatimān janaḥ || 51 ||
[Analyze grammar]

sādhavo hi mahātmāno devānāmapi devatāḥ |
satataṃ pūjayet sādhūn dāsyena paricaryayā || 52 ||
[Analyze grammar]

ekadā mālatīdevī papraccha svapatiṃ nṛpam |
citraketuṃ namaskṛtya trailokyapūjitaṃ satī || 53 ||
[Analyze grammar]

kena vṛttena rājaṃstvaṃ trailokyamadhitiṣṭhasi |
śraiṣṭhyametādṛśaṃ kena prāptaṃ brūhi vratena vai || 54 ||
[Analyze grammar]

citraketustu tāṃ prāha sādhusevāvrataṃ mama |
vandhyaṃ dinaṃ na me yāti sādhusevāmṛte kvacit || 55 ||
[Analyze grammar]

agrataḥ sādhavo me vai pṛṣṭhataḥ sādhavo'tra me |
pārśvayoḥ sādhavaḥ santi sabhāyāṃ sādhavaśca me || 56 ||
[Analyze grammar]

yātrāyāṃ sādhavo me ca bhojane cotsavādiṣu |
ārambhe sādhavo me vai vartante brahmaśīlinaḥ || 57 ||
[Analyze grammar]

teṣāṃ dāsyaṃ vrataṃ me'sti tena bṛhadvratena vai |
adhitiṣṭhāmi lokāṃstrīn harerbhaktiṃ karomi ca || 58 ||
[Analyze grammar]

anyāni me śṛṇu patni vṛtāni śobhanānyapi |
loke yairmānyatā cāste cā'pradhṛṣyatvamityapi || 59 ||
[Analyze grammar]

nā'sūyāmi kvacit sādhūn sammanye tān yathāsukham |
brahmiṣṭhānnā'vajānāmi nā'parādhyāmi karhicit || 60 ||
[Analyze grammar]

abhyarcyā'bhyanupṛcchāmi sevāṃ karomi nityadā |
sadaṇḍavannamaḥ kṛtvā pādau gṛhṇāmi vāri ca || 61 ||
[Analyze grammar]

yāmājñāṃ te nirdiśanti vahāmi toṣayāmi tān |
sato nityaṃ śṛṇomyeva kathā'mṛtaratān prabhūn || 62 ||
[Analyze grammar]

etacchreṣṭhamamṛtaṃ vai divyaṃ cakṣuśca pāragam |
yad brahmiṣṭhamukhād vākyaṃ śāstraṃ cā''jñā pravartate || 63 ||
[Analyze grammar]

brahmiṣṭhāstapasā bhaktyā sidhyanti dhībalāḥ sadā |
ātmabalāṃ mama balairyuktāste tārayantyapi || 64 ||
[Analyze grammar]

vasanto brāhmīrvasatīryatayaḥ samadarśanāḥ |
nirvāṇasthā hi te bhūmau śreyapradāḥ sukhapradāḥ || 65 ||
[Analyze grammar]

bhūmistaṃ vai nigirati yo brahmiṣṭhaṃ na sevate |
abhimānaḥ śriyaṃ hanti smṛddhasyā'pyalpamedhasaḥ || 66 ||
[Analyze grammar]

abhimānaṃ tato hitvā hitvā rājamadaṃ tathā |
pādasaṃvāhanaṃ nityaṃ karomi vai satāṃ mudā || 67 ||
[Analyze grammar]

māṃ ca bhaktaṃ citraketuṃ śrutvā śrutvā hi sādhavaḥ |
bhūbhāgāt svargabhāgācca pātālāt sāgarādapi || 68 ||
[Analyze grammar]

satyalokāt samāyānti nāradādyā hi pāvanāḥ |
dhanyaṃ bhāgyaṃ mama cāste yaḥ koṭistrīpatirnṛpaḥ || 69 ||
[Analyze grammar]

sādhubhakta iti khyāto yaṃ pratiyanti sādhavaḥ |
yadgṛhaṃ sādhusampannaṃ yannāryaḥ sādhusevikāḥ || 70 ||
[Analyze grammar]

yo rājā vighasā'śyasmi tato dhanyetaro nu kaḥ |
yo yo vai yācate kiṃcid dadāmyeva tu tatkṣaṇam || 71 ||
[Analyze grammar]

pratoṣayāmi satataṃ sādhūn viprāṃśca yoginaḥ |
rājyaṃ yathā svendriyārthaṃ sādhvarthaṃ me mataṃ bahu || 72 ||
[Analyze grammar]

brahmiṣṭhārthaṃ mama rājyaṃ mokṣārthaṃ vartate priye |
apīḍayan rājavargaṃ pradadyāṃ sarvamaihikam || 73 ||
[Analyze grammar]

yathā me sādhavaḥ pūjyāstathā'nu brāhmaṇā api |
ṛtvikpurohitācāryāḥ śiṣyāḥ sambandhibāndhavāḥ || 74 ||
[Analyze grammar]

striyo bālā bālikāścā'nāthā nirāśrayāstathā |
śaraṇāgatalokāścā'bhyāgatā bhikṣukāstathā || 75 ||
[Analyze grammar]

anādhārāśca me pūjyā vanino gṛhiṇo'pi ca |
satkarmāṇaḥ sadā pūjyāḥ śrutavanto harerjanāḥ || 76 ||
[Analyze grammar]

ato'nyathā vartamānā daṇḍyāḥ śāstranayena vai |
bhaktidharmaḥ sadācāro jñānaṃ cātmavivecanam || 77 ||
[Analyze grammar]

ahiṃsā satyamasteyamārjavaṃ dama īśitā |
akrodhaścā'nabhimānaścā'droho hrīḥ kṣamā damaḥ || 78 ||
[Analyze grammar]

titikṣā vāsanānāśastṛṣṇānāśaḥ pavitratā |
yasminnetāni dṛśyante na tvakāryāṇi vai priye || 79 ||
[Analyze grammar]

satpātraṃ tadbhavelloke sarvadā mānamarhati |
apūrvaṃ cāpi pūrvaṃ vā pārakyaṃ naijameva vā || 80 ||
[Analyze grammar]

yadvā viśeṣitaṃ vāpi saṃpratyāgatameva vā |
brahmiṣṭhaṃ śreyasisthaṃ yat tatpātraṃ mānamarhati || 81 ||
[Analyze grammar]

loke bhavanti bahavaścābhimānabharā janāḥ |
asūyādveṣayuktāścā'sahamānāḥ parānnarān || 82 ||
[Analyze grammar]

parakhyātiṃ sahante na parasaukhyaṃ paronnatim |
na sahante ca dahyanti tato nindanti sajjanān || 83 ||
[Analyze grammar]

aprāmāṇyaṃ satāṃ vākye vaidike lokasammate |
matvā'tilaṃghanaṃ cāpi kurvanti dharmasetuṣu || 84 ||
[Analyze grammar]

avyavasthāṃ ca kurvanti svayaṃ paṇḍitamāninaḥ |
hetuvādān bruvantaśca satsu drohaṃ prakurvate || 85 ||
[Analyze grammar]

ākroṣṭārastathā śāstraviruddhavādinaḥ khalāḥ |
mūḍhāḥ kaṭukavācaśca narāḥ pāpaparāyaṇāḥ || 86 ||
[Analyze grammar]

svatulyān suhitān sṛtvā śuno'rcayanti vai khalāḥ |
mālati tādṛśā dambhā naraśvāno jagattraye || 87 ||
[Analyze grammar]

kalyāṇaṃ naiva kurvanti nāśayanti nijān parān |
ātmanāśaṃ cā''hvayanti te daṇḍyāḥ sarvathā nṛpaiḥ || 88 ||
[Analyze grammar]

yathā śvā bhaṣituṃ caiva khādituṃ cā'vasajjate |
tathā te lokamaryādāṃ nāśayituṃ jvalanti vai || 89 ||
[Analyze grammar]

tasmād rājñi lokamelaṃ dharmaṃ cātmahitaṃ śubham |
hṛdayaṃ deśakālau ca vīkṣyā''jñāṃ vartayejjanaḥ || 90 ||
[Analyze grammar]

evaṃ nityaṃ vartamānaḥ śāśvatīrvardhate samāḥ |
rājāno vā dhanino vā balino vā janāstviha || 91 ||
[Analyze grammar]

tathaiva vartamānāścennābhibhavanti vai kvacit |
ṛṇamuktā harerbhaktā bhūtvā'nte yānti mokṣaṇam || 92 ||
[Analyze grammar]

ityevaṃ citraketurvai mālatīṃ prāha sā'pi tu |
harerbalaṃ paraṃ prāpyā'sevatā'harniśaṃ sataḥ || 93 ||
[Analyze grammar]

abhajatparamātmānaṃ sevāpūjanakīrtanaiḥ |
naijaṃ karmakalāpaṃ sā cakāra vai satāṃ kṛte || 94 ||
[Analyze grammar]

nṛpājñayā hi satataṃ bheje satpuruṣān śubhān |
bhojanairdānasevābhirjalavastraphalārpaṇaiḥ || 95 ||
[Analyze grammar]

sā ca bhaktyārūḍhabhāvā dadarśa māṃ pareśvaram |
pūjāyāṃ divyarūpaṃ vai caturbāhuṃ vimānagam || 96 ||
[Analyze grammar]

yayāce mokṣaṇaṃ cāpi tvājñāmādāya bhūbhṛtaḥ |
tūrṇaṃ ca bhautikaṃ tyaktvā cāruroha vimānakam || 97 ||
[Analyze grammar]

divyā caturbhujā jātā lakṣmīsakhī śubhānanā |
mālatī vartate dhāmni brahmapriyā narāyaṇī || 98 ||
[Analyze grammar]

evaṃ sādhuprasaṃgena rājā sādhurhi citrakṛt |
patyuḥ sādhoḥ prasaṃgena mokṣamārgamavāpa sā || 99 ||
[Analyze grammar]

mokṣagatimavāpyaiva mālatī tu ramāsakhī |
jātā brahmapriyā lakṣmi satsaṃgo yāvadarthakaḥ || 100 ||
[Analyze grammar]

nirdhano vā dhanavāṃśca saguṇo nirguṇo'pi vā |
sādhvāśrayaṃ samālambya bhavatyeva narāyaṇaḥ || 101 ||
[Analyze grammar]

madaṃśo bhaktivegena jāyate cordhvakīrtimān |
tārakaḥ sarvalokānāṃ dhārakaḥ sarvadharmiṇām || 102 ||
[Analyze grammar]

prāpakaścā'kṣarasyāpi rakṣakaśca nijāntike |
paṭhanācchravaṇādasya bhuktirmuktirbhavedapi || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne dhanamadibalagarvinṛpādīnāmapi paramaśreyasi citraketormālityā dṛṣṭāntena sādhupratāpaphalādivarṇananāmā ṣaḍaśītitamo'dhyāyaḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 86

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: