Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 87 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
brahmaputrā brāhmaṇā ye tanavaste bhavanti me |
pāvanāḥ sarvathā loke sarvavarṇottamā yataḥ || 1 ||
[Analyze grammar]

kāmakrodhamahāmohalobhapāśāvṛtāḥ sadā |
nārīvanto gṛhadharmā āśātṛṣṇādisaṃvṛtāḥ || 2 ||
[Analyze grammar]

te śreṣṭhā vā nirālambā virāgāḥ sādhavastava |
kāmakrodhādiśūnyāśca tṛṣṇā''śādivivarjitāḥ || 3 ||
[Analyze grammar]

lobhapāśādiśūnyāśca śubhāḥ sarvāśramottamāḥ |
agṛhadharmā nirdoṣā mokṣamārgaparāyaṇāḥ || 4 ||
[Analyze grammar]

santa śreṣṭhā dvayormadhye śraiṣṭhyaṃ kutra vada prabho |
ubhe te vai śarīre sto dvayorbhedo'sti vā na vā || 5 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu lakṣmi hitaṃ tathyaṃ pathyaṃ pratyakṣadarśanam |
akāmebhyastu niṣkāmāḥ śreṣṭhatamā bhavanti vai || 6 ||
[Analyze grammar]

sastrīkebhyo yatayastu sadā śreṣṭhatamāḥ priyāḥ |
kāmakrodhamahāmohā nārīyoge bhavanti vai || 7 ||
[Analyze grammar]

ratipriyā me tanavaḥ śreṣṭhāḥ śreṣṭhatamāstu na |
śreṣṭhatamāḥ sādhavo me sarvamāyāvivarjitāḥ || 8 ||
[Analyze grammar]

māyāvanto gṛhasthā vai nityaṃ nirayayoginaḥ |
śmaśānāni narakāṇi nityaṃ bhajanti nārakāḥ || 9 ||
[Analyze grammar]

māyāśūnyā yatayo vai nityaṃ mādhavayoginaḥ |
vaikuṇṭhasamayadvāsān sevante hariyoginaḥ || 10 ||
[Analyze grammar]

tyāgāśramāttu gārhasthyaṃ nimnaṃ bhavati sarvadā |
varṇeṣu brāhmaṇāḥ śreṣṭhāḥ strīmatsu na tu sarvathā || 11 ||
[Analyze grammar]

varṇāśrameṣu vai śreṣṭhatamā me sādhavo mama |
brahmacaryaṃ sadā śreṣṭhaṃ sādhutvaṃ śreṣṭhameva ca || 1 || re |
vānaprasthāśramaḥ śreṣṭho manāk na tu ca sādhuvat |
ratipriyā vṛthā mānaṃ vahante nārakā yathā || 13 ||
[Analyze grammar]

sannyāsavanmahatsthānaṃ śreṣṭhaṃ kvāpi na vidyate |
māyā māyikakarmāṇi nikṛṣṭāni svabhāvataḥ || 14 ||
[Analyze grammar]

amāyikavratasthā vai sādhavaḥ sarvato'dhikāḥ |
īśvarā api dārasthāḥ pūjayanti sato janān || 15 ||
[Analyze grammar]

dvijā nṛpāḥ surāścāpi sādhūn prapūjayanti hi |
sevāvṛtticarebhyastu kṛṣikārāḥ sadottamāḥ || 16 ||
[Analyze grammar]

karṣukebhyo rakṣakāśca rakṣakebhyastu tāpasāḥ |
tāpasā brāhmaṇāstebhyo dāravarjyā hi sādhavaḥ || 17 ||
[Analyze grammar]

brahmaparā ātmaparā muktiparā hi sādhavaḥ |
doṣahīnā cordhvavīryā brahmasattvā hi sādhavaḥ || 18 ||
[Analyze grammar]

varṇānāṃ brāhmaṇaḥ śreṣṭho brāhmaṇānāṃ tu sādhavaḥ |
viprāṇāṃ pūjanīyāśca pāvanānāṃ hi pāvanāḥ || 19 ||
[Analyze grammar]

tāmasyo me tanavastu rākṣasā daityadānavāḥ |
rājasyo me tanavaśca kṣatriyādyā nijārthinaḥ || 20 ||
[Analyze grammar]

sātvikyo me tanavaśca vidyāvanto dvijātayaḥ |
nirguṇā divyatanavaḥ sādhavo me pramuktidāḥ || 21 ||
[Analyze grammar]

tataḥ śreṣṭhatamā lakṣmi sādhavo'ti na tu dvijāḥ |
kṣatratejāṃsi sarvāṇi vipratejasi yanti hi || 22 ||
[Analyze grammar]

vipratejāṃsi sarvāṇi sādhutejasi yanti hi |
sādhutejāṃsi sarvāṇi līyante mayi mādhave || 23 ||
[Analyze grammar]

matsadṛśāḥ sadā santo viprāṇāṃ tārakā bhuvi |
pāpaprajvālakāḥ santo mokṣadā dārayoginām || 24 ||
[Analyze grammar]

tapastejo vrataṃ satyaṃ camatkāraḥ suśīlatā |
puṇyaṃ sravanti caitāni nārīyogena dehinaḥ || 25 ||
[Analyze grammar]

sādhūnāṃ tāni sarvāṇi vardhante śīlayoginām |
nārāyaṇā iva santo jāyante vai narāyaṇāḥ || 26 ||
[Analyze grammar]

tataḥ śreṣṭhā brāhmaṇāśca santaḥ śreṣṭhatamāḥ sadā |
brahmā ruṣṭaḥ purā sanatkumārāya hi sādhave || 27 ||
[Analyze grammar]

tolayāmāsa vai śraiṣṭhyaṃ sādhutvabrāhmaṇatvayoḥ |
sādhutvaṃ śreṣṭhatamatāṃ prāptaṃ dvijatvasannidhau || 28 ||
[Analyze grammar]

paścātpunaścaikatulāmadhye nyadhāddhi vipratām |
kṣatriyatāṃ vaiśyatāṃ ca śūdratāṃ brahmacāritām || 29 ||
[Analyze grammar]

gṛhitāṃ vanitāṃ cāpi tato'nyasyāṃ nyadhādajaḥ |
sādhutvaṃ kevalaṃ satye paśyatāṃ sarvadehinām || 30 ||
[Analyze grammar]

sādhutvaṃ gauravaṃ prāptaṃ saptabhyaścaiva sarvathā |
tasmācchreṣṭhatamaṃ sṛṣṭau sādhutvaṃ mokṣaṇeṣvapi || 31 ||
[Analyze grammar]

śreṣṭhaṃ pātraṃ brāhmaṇā vai śreṣṭhatamaṃ tu sādhavaḥ |
mahābhāgavatāḥ śreṣṭhā gṛhiṇasteṣu sādhavaḥ || 32 ||
[Analyze grammar]

tyāgavantaḥ sadā śreṣṭhā nārāyaṇaparāyaṇāḥ |
bhāravāhā na vai śreṣṭhā gandhajñā uttamā yathā || 33 ||
[Analyze grammar]

tathā dāravahā naiva śreṣṭhāḥ śreṣṭhāstu sādhavaḥ |
lakṣmi cā'haṃ gṛhastho'smi pūjayāmi sato janān || 34 ||
[Analyze grammar]

muktā ye brahmalokasthāḥ sarve te sādhavo mama |
tān japāmi pūjayāmi nārāyaṇanarāyaṇān || 35 ||
[Analyze grammar]

vipraviprān brāhmaṇānāṃ brāhmaṇān brahmayoginaḥ |
śīlināṃ śīlinaścāpi yatīnāṃ ca yatīnparān || 36 ||
[Analyze grammar]

asvādarasalubdhāṃśca hyanindriyasukhān sataḥ |
apramadāgandhasahān pūjayāmi nirantaram || 37 ||
[Analyze grammar]

na me lakṣmi rocate'yaṃ gṛhāśramo hi kalmaṣī |
bhaktānīnāṃ bhavatīnāmicchayā cā'bhavaṃ gṛhī || 38 ||
[Analyze grammar]

ye yathā māṃ prapadyante tāṃstathaiva bhajāmi vai |
pratijñā me sadā cāste bhaktecchāpūrako hyaham || 39 ||
[Analyze grammar]

kāminīnāṃ kāmadānaiścārtānāṃ cārtināśanaiḥ |
arthārthināmarthadānaiḥ pūrayāmi manorathān || 40 ||
[Analyze grammar]

jñānināṃ nirguṇo bhūtvā karomi mokṣaṇaṃ priye |
sādhavo me'vatārā vai teṣu vasāmi nityadā || 41 ||
[Analyze grammar]

satsu vasāmi yāvāṃśca viśeṣataḥ samastataḥ |
anyatra tu yathākāryaṃ yathājoṣaṃ yathāphalam || 42 ||
[Analyze grammar]

tasmācchreṣṭhatamā nityaṃ sādhavaḥ śīlayoginaḥ |
athaikadā svayaṃ viṣṇurlakṣmīyukto yayau vanam || 43 ||
[Analyze grammar]

tapaścacāra bahudhā varṣapūgasahasrakam |
sevāyāṃ vartate lakṣmīstāṃ na pasparśa tāpasaḥ || 44 ||
[Analyze grammar]

tadā lakṣmīrnamrabhāvā papraccha parameśvaram |
kathaṃ na spṛśasi viṣṇo kāraṇaṃ nu vadā'tra me || 45 ||
[Analyze grammar]

viṣṇuḥ prāha vrataśreṣṭhaṃ nārīsparśo na yatra tu |
brahmacaryaṃ vrataṃ tapaḥsiddhipradaṃ parātparam || 46 ||
[Analyze grammar]

stryasparśaḥ sādhutā śreṣṭhā sādhutvaṃ tapasāṃ balam |
sādhutve jāyate siddhistapasāṃ cā'parājitā || 47 ||
[Analyze grammar]

lakṣmīḥ sandehamāpannā svayaṃ nārāyaṇo'pi san |
nirdoṣo'pi kathaṃ vakti prabhuḥ prākṛtajīvavat || 48 ||
[Analyze grammar]

atha viṣṇustapaḥpūrṇasiddhyuttaraṃ śriyaḥ khalu |
sandehanāśanārthaṃ vai yayau vaikuṇṭhameva tu || 49 ||
[Analyze grammar]

tatra nārāyaṇo devo lakṣmyā sākaṃ virājate |
so'pi nityaṃ sataḥ sādhūn pūjayatyeva yoginaḥ || 50 ||
[Analyze grammar]

ityevaṃ sampradarśyaiva lakṣmīṃ tato yayau param |
golokaṃ śrīkṛṣṇadhāma tatra kṛṣṇaḥ sarādhikaḥ || 51 ||
[Analyze grammar]

nityaṃ sādhūnarcayatītyevaṃ pradarśya vai tataḥ |
yayau viṣṇuścā'kṣarākhyaṃ dhāma dhāmottamaṃ param || 52 ||
[Analyze grammar]

tatrā'nādikṛṣṇanārāyaṇo brahmapriyā'nvitaḥ |
sādhūn muktān pūjayati darśayāmāsa tacchriyam || 53 ||
[Analyze grammar]

tato lakṣmyāstu sandeho nivṛtto mūlataḥ khalu |
atha viṣṇurnije rūpe lakṣmīmantarvibhāvya ca || 54 ||
[Analyze grammar]

lakṣmyai sandarśayāmāsa lakṣmyā rūpaṃ sanātanam |
brahācaryasvarūpaṃ yacchīlaṃ sā lakṣmīreva ha || 55 ||
[Analyze grammar]

icchayā vartate nārī vastutaḥ śīlarūpiṇī |
abhinnā bhagavatyeva sā tvaṃ lakṣmi mama priyā || 56 ||
[Analyze grammar]

vartase śīlarūpeti sādhvīrūpeti matpriyā |
brahmaśīlaṃ cāti cāti priyaṃ me nā'paraṃ tathā || 57 ||
[Analyze grammar]

tadrūpā tvaṃ priyā nityaṃ netaranme priyaṃ tataḥ |
tvatsvarūpāśca me santaḥ sarve priyatamā mama || 58 ||
[Analyze grammar]

sādhavo hṛdayaṃ me'sti lakṣmīrme hṛdayaṃ tathā |
kaustubho me hṛdaye'sti śrīvatso hṛdaye ca me || 59 ||
[Analyze grammar]

śrīvatsāḥ sādhavo me vai hṛdaye me vasanti hi |
śrīpatiśca yathā cāhaṃ satpatiśca tathā'smi ca || 60 ||
[Analyze grammar]

premapatiḥ sadā cāsmi śīlapatiḥ sadā'smi ca |
sādhupatiḥ sadā cā'smi lakṣmīpatiḥ sadā'smi ca || 61 ||
[Analyze grammar]

lakṣmi cihnaṃ premarūpaṃ śīlākhyaṃ mayi vartate |
tadyatra vidyate taddhi lakṣmīti parikīrtyate || 62 ||
[Analyze grammar]

tadvatī tvaṃ madicchā'si sādhavo mama mūrtayaḥ |
śīlaṃ mama guṇaḥ śaśvat so'haṃ sādhusvarūpavān || 63 ||
[Analyze grammar]

ataḥ śreṣṭhatamāḥ santaḥ sarvasṛṣṭibhya eva ha |
kiyanto brāhmaṇāstatra nārīkalmaṣayojitāḥ || 64 ||
[Analyze grammar]

na devā neśvarāścāpi sādhutulyāḥ kathañcana |
narṣayaḥ pārṣadāścāpi nārīyogamupāgatāḥ || 65 ||
[Analyze grammar]

tebhyo me sādhavaḥ śreṣṭhatamā lakṣmi parātparāḥ |
śīlayuktaṃ tapaḥ śreṣṭhaṃ tādṛktapastu sādhuṣu || 66 ||
[Analyze grammar]

tasmād vai sādhavaḥ śreṣṭhāstava pūjyāḥ sadā rame |
atha te saṃśayo mā syāt kathaṃ śreṣṭhā hi sādhavaḥ || 67 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetre bhaja sādhūn samāgatān |
atithīn tyāgayogāṃśca sammānaya samarhaṇaiḥ || 68 ||
[Analyze grammar]

teṣāmāśīrvacobhiśca paramaṃ śreya īyate |
teṣāṃ prasannatājanyaṃ puṇyaṃ bhaveddhi śāśvatam || 69 ||
[Analyze grammar]

teṣāṃ sevāphalaṃ koṭigolokānandasadṛśam |
jāyate ca tataḥ sarvā brahmapriyā haripriyāḥ || 70 ||
[Analyze grammar]

sādhusevāṃ prakurvantu toṣayantu sato janān |
nirvikārān mokṣadāṃśca māyāpārakarān gurūn || 71 ||
[Analyze grammar]

durgā caṇḍī mahākātyāyanī hatvā mahāsurān |
mahiṣādīṃstataḥ śaṃbhuṃ papraccha parameśvarī || 72 ||
[Analyze grammar]

ahiṃsā paramo dharmaḥ svayaṃ śaṃbho nigadyase |
hiṃsā kṣayakarī sā ca mayā kṛtā'tidāruṇā || 73 ||
[Analyze grammar]

nipātitā hi bahavo vidāritā hi kāśyapāḥ |
dānavāścāsurā daityā ye ye raṇe samāgatāḥ || 74 ||
[Analyze grammar]

teṣāṃ pāpaṃ tathā teṣāṃ nārīṇāṃ rodanādikam |
vaidhavyajaṃ ca me pāpaṃ bālā'nāthanikandanam || 75 ||
[Analyze grammar]

kathaṃ vai parihartavyaṃ mayā kena hi śodhinā |
karmaṇā vā vratenāpi prāyaścittena vā vada || 76 ||
[Analyze grammar]

śrutvā śaṃbhustadā prāha tvaṃ sākṣātpārameśvarī |
divyā brāhmī mahāśaktiryatra pāpaṃ na vidyate || 77 ||
[Analyze grammar]

nityaśuddhasvarūpā'si tvaṃ lakṣmīstvaṃ ramā ratiḥ |
tvaṃ māyā tvaṃ mahālakṣmīḥ pāpaṃ te naiva vidyate || 78 ||
[Analyze grammar]

ahaṃ saṃhārakṛd rudro rudrāṇī tvaṃ vināśinī |
mahākālī mahāśaktiḥ pāvanī lokabhakṣiṇī || 79 ||
[Analyze grammar]

matsvarūpā sadā tvaṃ vai brahmā'haṃ parameśvaraḥ |
nārāyaṇī jagaddhātrī śivā puṇyamayī śubhā || 80 ||
[Analyze grammar]

satī sādhvī vahnirūpā śuddhā'si pauruṣottamī |
tathāpi te manaḥśāntyai lokasaṃgrahahetave || 81 ||
[Analyze grammar]

darśayāmi tathā tattvaṃ samācara maheśvari |
pāpakṣālanaśaktaṃ vai tīrthaṃ vrataṃ tapastrayam || 82 ||
[Analyze grammar]

tebhyaśca balavad durge sādhusevanamuttamam |
sādhūnāṃ darśanaṃ puṇyaṃ sparśanaṃ sampratoṣaṇam || 83 ||
[Analyze grammar]

vandanaṃ dāsyamevā'pi pādasaṃvāhanādikam |
prasannatākaraṃ sarvaṃ sadyaḥpāpapraṇāśakam || 84 ||
[Analyze grammar]

tat tvaṃ yāhi viśālāṃ ca sādhuryatra svayaṃ hariḥ |
dharmaputraḥ paramātmā nārāyaṇo virājate || 85 ||
[Analyze grammar]

sadā vratī tāpasaśca brahmacārī gururmama |
tatsevayā mahāpāpādīnāṃ nāśo bhaviṣyati || 86 ||
[Analyze grammar]

tatrā'nye sādhavo divyā mahābhāgavatāḥ sati |
vartante bhaktisampannā darśanānmokṣadāyinaḥ || 87 ||
[Analyze grammar]

pāvanā brahmarūpāśca nityamāyānti tatra ca |
nāradādyāstathā sanatkumārādyā hi sādhavaḥ || 88 ||
[Analyze grammar]

lomaśādyāḥ sādhavaśca teṣāṃ darśanasevanāt |
badaryāśramavāsāt syāt sarvakalmaṣanāśanam || 89 ||
[Analyze grammar]

ityuktā prāha śaṃbhuṃ tu satī yāmi tavā''jñayā |
yadi te rocate śaṃbho hyāgantavyaṃ tvayā prabho || 90 ||
[Analyze grammar]

tathā'stviti haro matvā yayau devyā samaṃ gaṇaiḥ |
badarīṃ vyomamārgeṇa neme nārāyaṇaṃ gurum || 91 ||
[Analyze grammar]

satī neme tato nārāyaṇāya vinivedya tat |
sādhusevātmakaṃ sarvaṃ sevanaṃ pracakāra sā || 92 ||
[Analyze grammar]

nārāyaṇasyā''sanasya badaryāḥ sannidhestathā |
bhūbhāgasya sadā prātarmārjanaṃ ca jalārpaṇam || 93 ||
[Analyze grammar]

patrapuṣpārpaṇaṃ mālārpaṇaṃ dhyānaṃ ca darśanam |
japaṃ cetyādi durgā sā pracakāra yathāyatham || 94 ||
[Analyze grammar]

śaṃbhuścāpi maharṣīṇāṃ sevanādi cakāra ha |
sādhūnāṃ ca yathāpekṣaṃ svāgatādi cakāra ha || 95 ||
[Analyze grammar]

evaṃ vai māsamātraṃ śrīnārāyaṇasya sadguroḥ |
satī sevāṃ pracakāra prasanno bhagavān hariḥ || 96 ||
[Analyze grammar]

uvāca tāṃ vada durge kathaṃ kiṃ samapekṣase |
durgā prāha kṛpāsindho tavā'smi vaiṣṇavī sutā || 97 ||
[Analyze grammar]

śaṃbhoḥ prāptā mayā dīkṣā pāvanī dīkṣayā sadā |
tathāpi lokarakṣārthaṃ daityānāṃ nāśakāriṇī || 98 ||
[Analyze grammar]

jātā'smi tena hatyādimahāpāpābhiśaṃkinī |
harā''jñayā kṣālayituṃ śaraṇaṃ te samāgatā || 99 ||
[Analyze grammar]

sādhornārāyaṇasya śrīhareste sevayā prabho |
sarvapāpāni naśyantu cecchā me hṛdi vartate || 100 ||
[Analyze grammar]

śrutvaivaṃ śrīharirnārāyaṇaḥ prāha śive tvayi |
pāpaleśo na caivā'sti brāhmī tvaṃ pārameśvarī || 101 ||
[Analyze grammar]

vartase śivaśaktistvaṃ mahāpātakanāśinī |
tathāpi lokalābhārthaṃ karoṣi tādṛśaṃ vratam || 102 ||
[Analyze grammar]

tava pāpāni sarvāṇi daityahatyātmakāni vai |
śāntāni pāvanī tvaṃ vai sādhormamaiva darśanāt || 103 ||
[Analyze grammar]

sādhvarṣīṇāṃ sevanācca naṣṭānyadyāni te sati |
ityuktvā bhagavānnārāyaṇo vāri dadau tadā || 104 ||
[Analyze grammar]

kamaṇḍaloḥ prasādākhyāmṛtaṃ vāri papau satī |
atha śivā śivo naijagaṇaiḥ sākaṃ hariṃ prabhum || 105 ||
[Analyze grammar]

prapūjyā''jñāṃ samādāya kailāsaṃ prati jagmatuḥ |
ityevaṃ śaṃbhunā lakṣmi māhātmyamuttamaṃ satām || 106 ||
[Analyze grammar]

sevāyāḥ phalarūpaṃ ca darśitaṃ pāpanāśakam |
svargamokṣapradaṃ bhuktipradaṃ muktipradaṃ tathā || 107 ||
[Analyze grammar]

dhanasampatpradaṃ cāpi sādhusevanamuttamam |
vaṃśapradaṃ tārakaṃ ca dāridryaduḥkhanāśakam || 108 ||
[Analyze grammar]

ajñānatimiraghnaṃ ca nārāyaṇāptikārakam |
sukhadaṃ dhāmadaṃ cāpi sādhūnāṃ sevanaṃ rame || 109 ||
[Analyze grammar]

paṭhanācchravaṇāccā'sya smaraṇādvācanādapi |
bhuktiḥ svargaṃ bhaveccāpi muktiḥ syātpārameśvarī || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vipragṛhibhyaḥ sādhavaḥ sarvathā śreṣṭhatamā ityarthe viṣṇornidarśanaṃ durgāyā api sādhusevānidarśanaṃ cetyādinirūpaṇanāmā saptā'śītitamo'dhyāyaḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 87

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: