Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 83 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
kena vai hetunā sādhurnārāyaṇo nigadyate |
yadyapi bahavastatra hetavaḥ syurdṛḍhavratāḥ || 1 ||
[Analyze grammar]

tathāpi saralaṃ hetuṃ yadvā śreṣṭhamanuttamam |
duṣkaraṃ vā'vagantuṃ taṃ samicchāmi tathā vada || 2 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu lakṣmi mahataśca hetūn bahuvidhānapi |
kṣamā śīlaṃ virāgaśca śāntistathā'parigrahaḥ || 3 ||
[Analyze grammar]

vaitṛṣṇyaṃ svādaśūnyatvaṃ cā''tmaniṣṭhatvamityapi |
alolupatā dveṣādirāhityaṃ sarvamitratā || 4 ||
[Analyze grammar]

ātmasādhanakartavyaṃ mayi sarvasamarpaṇam |
asneho bandhaśūnyatvaṃ māyākaiṃkaryavarjanam || 5 ||
[Analyze grammar]

dehendriyādiyātrātanmātranirvāhaṇā'rjanam |
pratīkṣā mokṣalokasya mamā'haṃvarjanaṃ tathā || 6 ||
[Analyze grammar]

navonmeṣārambhahāniḥ sthairyaṃ cātmani netare |
śīlaṃ manaso nairmalyaṃ sādhutve kāraṇāni vai || 7 ||
[Analyze grammar]

paropakāro yasyā'sti mokṣamārgapradarśanam |
vrataṃ śīlaṃ ca yasyā'sti nārāyaṇārthamuttamam || 8 ||
[Analyze grammar]

tapaścograṃ ca yasyā'sti māyābandhanavarjitam |
vṛttayaścāpi sarvā vai yasya madgocaraḥ sadā || 9 ||
[Analyze grammar]

hyetaccatuṣṭayaṃ lakṣmi sādhutve mukhyakāraṇam |
nahi kāṣāyavastrāṇi nahi cihnāni bāhyataḥ || 10 ||
[Analyze grammar]

nahi dīkṣā nahi vāsaḥ sādhutve śreṣṭhahetavaḥ |
ātmamokṣavidhātāro māyāmokṣādyabhīpsavaḥ || 11 ||
[Analyze grammar]

parabrahmaṇi niṣṇātāstāpasāḥ sādhusattamāḥ |
sādhvyaścāpi satīdharmaparāḥ śīlaparā mama || 12 ||
[Analyze grammar]

rāgaśūnyā bhaktimatyaḥ sādhvyaḥ sādhvīvibhūṣaṇāḥ |
śarīre bhogaśūnyatvaṃ sādhusopānamādimam || 13 ||
[Analyze grammar]

indriyarāgaśūnyatvaṃ sopānaṃ ca dvitīyakam |
antaḥkaraṇavaśatā sopānaṃ ca tṛtīyakam || 14 ||
[Analyze grammar]

ātmanaścārpaṇaṃ kṛṣṇe sopānaṃ taccaturthakam |
jñāne manmūrtivāsaśca sopānaṃ pañcamaṃ ca tat || 15 ||
[Analyze grammar]

mokṣaphalaprayatnaśca sopānaṃ ṣaṣṭhameva tat |
turyāvasthāsthitirnityaṃ sopānaṃ cā'ntimaṃ hi tat || 16 ||
[Analyze grammar]

saptasopānamārūḍhaḥ sādhureva saduttamaḥ |
api sādhvyastathācārāḥ sādhvyuttamā matā mama || 17 ||
[Analyze grammar]

ta ete hyuccakakṣāsthāḥ santaḥ sādhvyo mayoditāḥ |
madhyakakṣāgatāṃścāpi darśayāmi nibodha me || 18 ||
[Analyze grammar]

dehendriyādirāgasthāstajjanyasukhalipsavaḥ |
kintu sarvārpaṇāḥ kṛṣṇe mayi cātmanivedinaḥ || 19 ||
[Analyze grammar]

māyāyā gauṇabalino madbale cottamāspadāḥ |
evaṃvidhā madhyamāste sādhavaḥ sādhvikāḥ priye || 20 ||
[Analyze grammar]

atha tato'pi nimnasthān śṛṇu lakṣmi madarthakān |
sarvathā rāgayuktāśca dehendriyādiyoginaḥ || 21 ||
[Analyze grammar]

labdhadīkṣā api svārthaparāyaṇā madāśrayāḥ |
kṛtvo'gre māṃ pradarśyā'pi tyāgāśramanivāsinaḥ || 22 ||
[Analyze grammar]

tyāgagandhasya mātrāṃ ca svalpāṃ naiva vidanti ca |
tathāpi kaṣṭamāsādya tyāgamārge sthitā iva || 23 ||
[Analyze grammar]

vartante ye nimnacittā jālāvṛttā haridhvajāḥ |
ta ete nāmataḥ sarve sādhavo vai bhavanti hi || 24 ||
[Analyze grammar]

yathā kāṣṭhakṛto hastī yathā vyāghraśca carmajaḥ |
tathā'mbareṇa yaḥ sādhustrayaste vyarthaśaktayaḥ || 25 ||
[Analyze grammar]

ajñānāṃ bhayadāścaite vijñānāmupalā iva |
āśritānāṃ neṣṭadāste trayo viśvāsaghātakāḥ || 26 ||
[Analyze grammar]

niścitārthavighātāste samunnativirodhinaḥ |
asatkācasamāścaite saṃgād bhaṃganirūpakāḥ || 27 ||
[Analyze grammar]

tapaḥ śrutaṃ ca śaktiścā'pyetat sādhutvalakṣaṇam |
kṣamā bhaktirvirāgaśca sādhutve kāraṇāni vai || 28 ||
[Analyze grammar]

etādṛśe tu sādhau vai tṛpte tṛptāḥ surādayaḥ |
yathā hi sulabhe kṣetre phalaṃ vindati karṣukaḥ || 29 ||
[Analyze grammar]

tathā samarpya sādhau vai phalaṃ dātā samaśnute |
asādhau dattamevaitanmoghaṃ syānnātra saṃśayaḥ || 30 ||
[Analyze grammar]

adannasādhurhantyannamadyamānaṃ ca hanti tam |
taṃ cā'nnaṃ pāti yaḥ sādhuradannannaṃ ca rakṣati || 31 ||
[Analyze grammar]

rakṣaṇaṃ paraloke'pi pātre'rpitaṃ karoti tat |
prabhurhyannamadan sādhurdātāraṃ poṣayatyapi || 32 ||
[Analyze grammar]

puṇyena karmaṇā tasmāt satpātre'nnaṃ niyojayet |
yadeva dadataḥ puṇyaṃ tadevaṃ pratigṛhṇataḥ || 23 ||
[Analyze grammar]

yadyubhe sādhurūpe vai pātre syātāṃ hi nirmale |
yatra vai sādhavaḥ santi śrutavṛttopayoginaḥ || 34 ||
[Analyze grammar]

tatra dānaphalaṃ puṇyaṃ jāyate vai sahasradhā |
ye brahmaśuddhāḥ satataṃ śīlaśuddhāśca sādhavaḥ || 35 ||
[Analyze grammar]

tapasyabhiratāścāpi bhaktāḥ pūjyatamā hi te |
taiśca sadbhiḥ kṛtaḥ panthā divya eva na saṃśayaḥ || 36 ||
[Analyze grammar]

tena yātā na muhyanti māyāyāṃ caiśvare sthale |
paraṃ pāraṃ pragacchanti brahmavāhā hi sādhavaḥ || 37 ||
[Analyze grammar]

duranvayaṃ duḥpradharṣaṃ durāpaṃ duratikramam |
sadāśīrvādataḥ sarvamabhyeti nātra saṃśayaḥ || 38 ||
[Analyze grammar]

surāpo bhrūṇahāḥ stenau gurutalpaniṣevaṇaḥ |
sādhunā tīryate sarvamenasaśca pramucyate || 39 ||
[Analyze grammar]

sarvapūjyāḥ pūjyadhanā vidyāvanto hi sādhavaḥ |
tapasvino dānaratā bhaktimanto hi tārakāḥ || 40 ||
[Analyze grammar]

imaṃ ca brahmalokaṃ ca mokṣasthānamanuttamam |
sādhusevāsukṛtinaḥ prapadyante tu laukikāḥ || 41 ||
[Analyze grammar]

pūjitāḥ pūjayantyete mānitā mānayantyapi |
prajvālya pāpipāpāni tārayanti hi sādhavaḥ || 42 ||
[Analyze grammar]

yo bhartā sevakaistuṣṭo bhartustuṣṭāśca sevakāḥ |
yatraivaṃ sādhubhāvo'sti tatra kalyāṇakoṭayaḥ || 43 ||
[Analyze grammar]

adbhirgātrānmalamiva tamo'gniprabhayā yathā |
sādhośca sevayā tadvat sarvapāpamapohati || 44 ||
[Analyze grammar]

svasti karoti sarvasya pāvayatyapi dehinaḥ |
etatkriyāparaḥ sādhuḥ śreyaḥkartā jagattraye || 45 ||
[Analyze grammar]

jīvānāṃ muktaye lakṣmi mayā sāma vinirmitam |
sādhavaḥ sāma gāyanti bodhayanti janāniha || 46 ||
[Analyze grammar]

upadiśanti mantrādīn kīrtayanti ca māṃ muhuḥ |
varṇayanti kathāṃ me ca caritrāṇi bahūni ca || 47 ||
[Analyze grammar]

guṇānme mama kāryāṇi nirūpayanti sarvathā |
evaṃ sāmnā gītikābhirvācayanti hi sādhavaḥ || 48 ||
[Analyze grammar]

vidvāṃso māṃ śāstramukhaiḥ prasaṃgāyanti nityadā |
kavayanti ca kavayaḥ stuvanti cārthasādhakāḥ || 49 ||
[Analyze grammar]

evaṃ sāmnā hi bahudhā māmarjayanti mānavāḥ |
sāmnā gurormukhātprāpya māṃ ca dānena sādhayet || 50 ||
[Analyze grammar]

dānaṃ samastabhāvena samarpaṇaṃ niveditā |
ātmasamarpaṇaṃ dānaṃ tenā'rjayecca māṃ sadā || 51 ||
[Analyze grammar]

sādhavo dānayogena cārjayanti dadatyapi |
jñānadānaṃ mantradānaṃ nāmadānaṃ harestathā || 52 ||
[Analyze grammar]

prasādadānaṃ mālādipradānaṃ śikṣaṇārpaṇam |
lābhadānaṃ sukhadānaṃ mokṣadānaṃ parātparam || 53 ||
[Analyze grammar]

dadatyabhayaṃ dānaṃ tat tapodānaṃ śubhāspadam |
puṇyadānaṃ prakurvanti sādhavaḥ sādhubhūṣaṇaḥ || 54 ||
[Analyze grammar]

kṛpādānaṃ tathā ramyāśīrvādānāṃ pradānakam |
darśanasya pradānaṃ ca sevādānaṃ śubhāvaham || 55 ||
[Analyze grammar]

sadguṇānāṃ pradānaṃ ca tena tena hi sādhavāḥ |
māṃ hariṃ cārjayantyeva bhaktebhyaśca dadatyapi || 56 ||
[Analyze grammar]

dīkṣādānaṃ cātmadānaṃ kṛtvā'pi tārayanti te |
bhaktidānaṃ śubhaṃ kṛtvā tārayanti janān bhavāt || 57 ||
[Analyze grammar]

antataścāśrayadānaṃ caraṇāmṛtadānakam |
vāgdānaṃ sākṣitādānaṃ kṛtvā'pi tārayanti te || 58 ||
[Analyze grammar]

manodānaṃ snehadānaṃ pāvitryādipradānakam |
sadācārakriyāśikṣādānaṃ smṛtipradānakam || 59 ||
[Analyze grammar]

kaṇṭhīdānaṃ cihnadānaṃ kṛtvā'pi tārayanti te |
mūrtidānaṃ pātradānaṃ kṛtvā'pi tārayanti te || 60 ||
[Analyze grammar]

atha bhedaṃ yojayanti dānaṃ sāma ca yatra na |
deho'yaṃ malasaṃyukto malinaḥ kṣaṇabhaṅguraḥ || 61 ||
[Analyze grammar]

ātmā śuddho harerbhakto muktiyogyo hi śāśvataḥ |
evaṃ bhedaṃ vivekaṃ vai yojayanti ca sādhavaḥ || 62 ||
[Analyze grammar]

atha daṇḍaṃ vartayanti prāyaścittaṃ vidharmiṇi |
amārgagaṃ janaṃ santo niyamayanti sadvrataiḥ || 63 ||
[Analyze grammar]

prāyaścittaiḥ kṛcchracāndrāyaṇādibhiḥ kriyātmakaiḥ |
dravyavyayātmakairyajñamahotsavaiḥ sukhotsavaiḥ || 64 ||
[Analyze grammar]

annasatrairbhojanādyaiḥ pūjādānārpaṇādibhiḥ |
śreyaskaraistathā''yāsairyojayanti viśuddhaye || 65 ||
[Analyze grammar]

dharmakarmādibhiścāpi yojayantiprasahya tān |
yadvā prabaladaṇḍena niyamayanti sādhavaḥ || 66 ||
[Analyze grammar]

yathā pāpāni naśyeyurmokṣaṃ vindeyureva ca |
evaṃ hitātmadaṇḍena yojayanti hi sādhavaḥ || 67 ||
[Analyze grammar]

garviṣṭhānāṃ tu vai krūraṃ daṇḍaṃ kurvanti vai kvacit |
teṣāṃ niṣkalmaṣatārthaṃ muktyarthaṃ cāpi sādhavaḥ || 68 ||
[Analyze grammar]

daivikaṃ vā śubhaṃ daṇḍaṃ prerayanti japādikam |
yena niṣkalmaṣatvaṃ ca prāpya yānti paraṃ padam || 69 ||
[Analyze grammar]

pāpī vā puṇyaśālī vā miśrito vobhayādibhiḥ |
bhaktimān vā hyabhakto vā nāstiko vā''stiko'pi vā || 70 ||
[Analyze grammar]

yaḥ kaścidvā bhaved dehī nayanti śaraṇaṃ puraḥ |
saṃskṛtyopāyabhedaiśca pāvayanti punaḥ punaḥ || 71 ||
[Analyze grammar]

prasādayitvā satataṃ kṛtvā śuddhaṃ sanātanam |
nijatulyaṃ tataḥ santo nayanti dhāma cā'kṣaram || 72 ||
[Analyze grammar]

evaṃ satāṃ sadā lakṣmi paropakāraśālitā |
apratidānalabhyā vai tayā śuddhyanti dehinaḥ || 73 ||
[Analyze grammar]

yathā cā'haṃ tathā te vai guravo lokatārakāḥ |
ānakhaśikhaṃ santastu pavitrā mama mūrtayaḥ || 74 ||
[Analyze grammar]

yathā vai śarkarākhaṇḍaḥ sarvathā miṣṭasadrasaḥ |
bhāgatyāgo na tatrā'sti tathā te sādhavo mama || 75 ||
[Analyze grammar]

yathā vā navanītasya piṇḍaḥ snehātmako'khilaḥ |
bhāgatyāgo na tatrā'sti tathā te sādhavo mama || 76 ||
[Analyze grammar]

yathā vā mauktikaḥ śuddhaḥ svaccho vā sphaṭikastathā |
kaustubho vā maṇiryadvat tathā te sādhavo mama || 77 ||
[Analyze grammar]

yathā vā kāmadhenurgauryathā dugdhaṃ ca nirjalam |
yathā vā kanakaṃ śuddhaṃ tathā te sādhavo mama || 78 ||
[Analyze grammar]

yathā cintāmaṇiḥ śreṣṭho yathā kalpataruśca vā |
kalpavallī yathā śreṣṭhā tathā te sādhavo mama || 79 ||
[Analyze grammar]

yathā me hṛdayaṃ śreṣṭhaṃ yathā mūrtiśca me parā |
yathā'kṣaraṃ paraṃ dhāma tathā te sādhavo mama || 80 ||
[Analyze grammar]

yathā viṣṇuḥ sadā śuddhaḥ yathā śīlaṃ vratottamam |
yathā śāntirmahaddravyaṃ tathā te sādhavo mama || 81 ||
[Analyze grammar]

yathā kṣetraṃ kaṇisasyānvitaṃ gauḥ prasavonmukhī |
yathā yajño dakṣiṇāntastathā te sādhavo mama || 82 ||
[Analyze grammar]

yathā vṛkṣāḥ phalāḍhyāśca puṣpāḍhyā vallayo yathā |
camatkārī yathā tyāgī tathā te sādhavo mama || 83 ||
[Analyze grammar]

yathā ratnamayī pṛthvī māyā guṇamayī yathā |
ātmā cā'śatrayāḍhyaśca tathā te sādhavo mama || 84 ||
[Analyze grammar]

yathā'haṃ sarvasāmarthyo yathā lakṣmīrhi sampadaḥ |
yathā kṛṣṇātmakaṃ sarvaṃ tathā te sādhavo mama || 85 ||
[Analyze grammar]

yathā sudarśanaṃ cakraṃ yathā daṇḍo yamasya ca |
yathā prasannatā viṣṇostathā te sādhavo mama || 86 ||
[Analyze grammar]

yathā śaṃbhukṛtā bhaktiryathā sevā satīkṛtā |
yathā snehaḥ kāmakṛtastathā te sādhavo mama || 87 ||
[Analyze grammar]

yathā kṣamā sādhuniṣṭhā yathā bhaktagataṃ vacaḥ |
dāsyaṃ sādhvīgataṃ yadvat tathā te sādhavo matāḥ || 88 ||
[Analyze grammar]

vrataṃ patnīgataṃ yadvat tṛptirnistṛṣṇagā yathā |
gaṃgāmbhaḥ pāvanaṃ yadvat tathā te sādhavo mama || 89 ||
[Analyze grammar]

yathā vaṃśaḥ putragato dānaṃ kanyāgataṃ yathā |
pūjā gaṇeśagā yadvat tathā te sādhavo mama || 90 ||
[Analyze grammar]

yathā'haṃ sādhurevā'smi sādhvī tvaṃ ca virājase |
yathā yogaścāvayorvai tathā te sādhavo mama || 91 ||
[Analyze grammar]

kimvadhikaṃ vedayāmi praśaṃsā nā'tralabhyate |
bhagavantaḥ sādhavo me bhakto'haṃ sarvathā satām || 92 ||
[Analyze grammar]

anarpya mama sadbhyo yo bhuṃkte svodarasaṃbharaḥ |
jāyate sa kṛśe deśe kṛśo vai brahmarākṣasaḥ || 93 ||
[Analyze grammar]

sādhūcitaṃ pūjanaṃ cā'kṛtvā yo modate gṛhe |
svagarvāt so'pi dehānte jāyate brahmarākṣasaḥ || 94 ||
[Analyze grammar]

dhanaiśvaryayutaścāpi sevate na sato janān |
nindati cā'vajānāti sa bhaved brahmarākṣasaḥ || 95 ||
[Analyze grammar]

guṇābhimānasandṛbdho prā'jñān paśyati vai sataḥ |
daridrāṃścā'vajānāti sa bhaved brahmarākṣasaḥ || 96 ||
[Analyze grammar]

ajeyānapi sādhūṃśca tiraskārān karoti yaḥ |
mithyādoṣān prāhiṇoti sa bhaved brahmarākṣasaḥ || 97 ||
[Analyze grammar]

ajātaśatrūn sādhūn yaḥ kleśe yojayatīśvaraḥ |
sampanno'pi mṛtaḥ paścājjāyate brahmarākṣasaḥ || 98 ||
[Analyze grammar]

vidvānapi sataḥ śāntānavamatya jugupsati |
hīyamāno'pi durvṛttaiḥ sa bhaved brahmarākṣasaḥ || 99 ||
[Analyze grammar]

yastu mitramukhaḥ śatrurbhavati śvāsaghātakaḥ |
anāryaścāryavidveṣṭā jāyate brahmarākṣasaḥ || 100 ||
[Analyze grammar]

ayatsu vartamānaśca sato bhāvaṃ viḍambate |
praśaṃsati duṣṭabhāvān jāyate brahmarākṣasaḥ || 101 ||
[Analyze grammar]

mahadguṇaistu yo hīno mahat prārthayate'khilam |
sato'vamantā tadyoge jāyate brahmarākṣasaḥ || 102 ||
[Analyze grammar]

tapasvinaṃ kṣamāyuktaṃ guruṃ vijñāninaṃ prabhum |
prasahya cā'vamantā yo jāyate brahmarākṣasaḥ || 103 ||
[Analyze grammar]

sādhūn vanecarān vīkṣya nottiṣṭhate purastu yaḥ |
nātmahitaṃ cared yastu jīvan vai rākṣaso hi saḥ || 104 ||
[Analyze grammar]

rākṣaso'pi harerbhaktān sādhūnnatvā prasevate |
prasādayati sevābhiścāśīrvādān suvindati || 105 ||
[Analyze grammar]

sadguṇān sukhadān lakṣmi yo gṛhṇāti sato janāt |
sa eva jāyate loke sādhurvai sādhuvartanaḥ || 106 ||
[Analyze grammar]

na janma nāpi yatnaśca na veṣaḥ sādhutā'rjakaḥ |
sādhusatsaṃgasevādi kāraṇaṃ sādhutāgrahe || 107 ||
[Analyze grammar]

ta eva tārakā lakṣmi darśanāt sparśanādapi |
sevanāt paricaraṇāt taranti dehino bhavāt || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sādhutve vividhaprayojakakāraṇādi sādhustavanā'stavanaphalādi cetikathananāmā tryaśītitamo'dhyāyaḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 83

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: