Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 82 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
anādiśrīkṛṣṇanārāyaṇa kṛṣṇa prabho vibho |
svairiṇyāścāpi kāminyāḥ puṃścalyāścāpi yoṣitaḥ || 1 ||
[Analyze grammar]

savāsanāyāḥ pāpāni naśyeyurvai kathaṃ vada |
kā gatirvāpi tasyāḥ syāt kena śuddhiśca jāyate || 2 ||
[Analyze grammar]

kathaṃ vā sadgatiḥ syācca dayāṃ kṛtvā vadasva me |
anāthāyā hi nāthastvaṃ cā'balāyā balaṃ bhavān || 3 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ pṛṣṭaṃ kalyāṇakṛdvacaḥ |
dayayā hi tvayā pṛṣṭaṃ tasmād ṛju vadāmi te || 4 ||
[Analyze grammar]

saṃgād balācca puṣṭeśca madād rasācca yauvanāt |
jāyante vāsanāstīvrā bhogātmikyo hi kāmanāḥ || 5 ||
[Analyze grammar]

ṛtavo dhātavaścāpīndriyadārḍhyaṃ sukheṣaṇā |
uttejakā hi kāmānāṃ tṛṣṇātantuvivardhakāḥ || 6 ||
[Analyze grammar]

aṃgānāṃ darśanāddhāsyādekāntasya prasevanāt |
prāyaśo hi vivardhante sparśādeḥ kāmavāsanāḥ || 7 ||
[Analyze grammar]

ayogyā api yujyante dehābhyāṃ vai parasparam |
lokaśāstravyavahārān parityajya svatantrataḥ || 8 ||
[Analyze grammar]

kāminītvaṃ puṃścalītvaṃ svairiṇītvaṃ tato bhavet |
kāmakāreṇa loke'tra yoṣitāṃ lagnamantarā || 9 ||
[Analyze grammar]

puruṣāṇāṃ ca svairatvaṃ strīcalatvaṃ ca kāmitā |
bhavatyevātikāmena tṛṣṇayā māyayā'pi ca || 10 ||
[Analyze grammar]

teṣāṃ pāpavināśārthaṃ sādhanāni bahūnyapi |
bhavanti padmaje prāyaścittāni ca vratāni ca || 11 ||
[Analyze grammar]

duṣkarāṇi tathā yāmyavedanāni bahūnyapi |
dehadaṇḍāni cānyāni rājadaṇḍāni santyapi || 12 ||
[Analyze grammar]

tyāgāśramāṇi ramyāṇi tāpasāśramaṇāni ca |
tīrthāni vividhānyeva bhavanti śuddhaye'pi ca || 13 ||
[Analyze grammar]

tadeteṣāṃ paraṃśreyaḥkaraṃ tu śaraṇāgatiḥ |
naitādṛśaṃ paraṃ cāsti sādhanaṃ cetarat tviha || 14 ||
[Analyze grammar]

pāpānāṃ nāśakaṃ sarvapuṇyānāṃ dāyakaṃ tathā |
sādhūnāṃ sevanaṃ tatra vāsanākṣālakaṃ matam || 15 ||
[Analyze grammar]

satsaṃgo jñānadastatra moharāganivārakaḥ |
kṛpācātmonnatiprāptikāraṇaṃ vai satāṃ matā || 16 ||
[Analyze grammar]

prasādabhojanaṃ pādavāryamṛtādipānakam |
satāṃ sadyaḥ punātyeva pāpakoṭiyutaṃ janam || 17 ||
[Analyze grammar]

santaḥ pratyakṣatīrthāni santaḥ pratyakṣavahnayaḥ |
santaḥ pratyakṣavarṣā ca santaḥ sākṣātsudhāmṛtam || 18 ||
[Analyze grammar]

santaḥ sākṣād dharmadehāḥ santo'haṃ bhagavān svayam |
santo yajñā gocarā vai santo devādhidevatāḥ || 19 ||
[Analyze grammar]

santo vratāni sarvāṇi santo nāvo bhavāmbudhau |
santo nārāyaṇāḥ sarve santastejāṃsi śārṅgiṇaḥ || 20 ||
[Analyze grammar]

santastapāṃsi sarvāṇi santo brahma hi pāvanam |
santaḥ kāmadughā bodhyāḥ santo vai kalpapādapāḥ || 21 ||
[Analyze grammar]

santaśca kalpalatikāḥ santaścintāmaṇīśvarāḥ |
santaścā'kṣayapātrāṇi puṇyānāṃ dharmakarmaṇām || 22 ||
[Analyze grammar]

santaścā'vyayakośāśca śāśvatānandavāridheḥ |
tārakā dhārakāḥ santaḥ pāpānāṃ kṣālakā drutam || 23 ||
[Analyze grammar]

harergṛhāṇi santo vai mūrtayaḥ sādhavo mama |
teṣāṃ samāgamāttūrṇa mahāpāpābdhayo'pi ca || 24 ||
[Analyze grammar]

anale tṛṇavad bhasmībhavanti sparśamātrataḥ |
mahāpāpābhirevā'tra strībhirnaijaviśuddhaye || 25 ||
[Analyze grammar]

sarvasvā'rpaṇabhāvena sevanīyā hi sādhavaḥ |
mama mantrān śaraṇādipradān sadbhyo'vagamya ca || 26 ||
[Analyze grammar]

mahābhāgyavatīrītyā praseveta sato janān |
darśanaṃ sparśanaṃ natiṃ paricaryā ca pūjanam || 27 ||
[Analyze grammar]

bhojanaṃ mardanaṃ pānaṃ snānaṃ ca śravaṇaṃ hareḥ |
satāṃ cāpi prakuryācca yeṣāṃ svāmī bhavāmyaham || 28 ||
[Analyze grammar]

tadā lakṣmi svāmivatpāvanāḥ santo matā mama |
santa iva ca śaraṇāgatāśca sevakāḥ khalu || 29 ||
[Analyze grammar]

sevikāśca bhavantyeva sudivyā nirguṇāstathā |
niṣpāpā pāvanāḥ sarve viṣṇuḥ santaśca sevakāḥ || 30 ||
[Analyze grammar]

ityetatparamaṃ guptaṃ rahasyaṃ mama te priye |
abalānāṃ kṛte coktaṃ sulabhaṃ pāvanaṃ param || 31 ||
[Analyze grammar]

yadāśritya satāṃ yogājjāyante vahnisannibhāḥ |
brahmanibhā bhavantyeva nāryo niṣpāpavigrahāḥ || 32 ||
[Analyze grammar]

śṛṇu te'tra kathayāmi pratyakṣaṃ te nidarśanam |
vārāṇasī purī lakṣmi śiveśvarasya te pituḥ || 33 ||
[Analyze grammar]

yatra gaṇāśca gaṇikāḥ sahasraśaḥ pitustava |
sevakāḥ sevikāścāpi vidyante cā'vivāhitāḥ || 34 ||
[Analyze grammar]

yatheṣṭakāmacārāśca śivasya bhaktikāriṇaḥ |
svairiṇyaścāpi puṃścalyaḥ kāminyo gaṇikāḥ khalu || 35 ||
[Analyze grammar]

vasanti te pituḥ puryāṃ pumāṃse'pi tathāvidhāḥ |
gaṇā bhāṇḍā nartakāśca gāyakā vādakā api || 36 ||
[Analyze grammar]

nagnā gaṇāstathā nagnā yoginyo gaṇikāstathā |
yathākāmaṃ pravartante yogiśaṃkarasaṃśrayāḥ || 37 ||
[Analyze grammar]

teṣāṃ tāsāmekadā vai gaṃgāyāstu jale'bhavat |
samājo hi tu naukāsu gānakīrtananartanaiḥ || 38 ||
[Analyze grammar]

gaṇikānāṃ nartanāni bhāṇḍānāṃ hasanāni ca |
vṛndalānāṃ ca narmāṇi prāvartanta niśāmukhe || 39 ||
[Analyze grammar]

pravṛddhamaṃgalanāmnā jāyate sa mahotsavaḥ |
tatra vai prekṣakā rātrau lakṣaśo mānavā api || 40 ||
[Analyze grammar]

abhavan saṃghaśo vārau naukāsu sarvatodiśi |
kṛtvotsavān sāptadainān vyaramanta pitustava || 41 ||
[Analyze grammar]

viśvanāthasvasūpasya mandire nartanādibhiḥ |
athātra bhagavān yogī vātsyāyano mahānṛṣiḥ || 42 ||
[Analyze grammar]

ājīvaṃ brahmacaryasthaḥ sādhudharmaparāyaṇaḥ |
ūrdhvaretāḥ śaṃbhuvacca mahāyogīndrasattamaḥ || 43 ||
[Analyze grammar]

samājagāma tatraiva dharmāraṇyāt sutīrthakṛt |
vivastro bhānahīnaśca sarvāṃgadhūlidhūsaraḥ || 44 ||
[Analyze grammar]

avikāro yuvā cāpi vārdhakyavṛttibhūṣitaḥ |
sarvaṃ brahmasvarūpaṃ ca yasya dṛṣṭau pravartate || 45 ||
[Analyze grammar]

naranārītibhāhīnaḥ svayaṃ sādhuḥ suśobhanaḥ |
dadarśa śaṃkaraṃ devaṃ gaṇān pūjanatatparān || 46 ||
[Analyze grammar]

gaṇikāśca samastā vai yuvatīrbhūṣitāstathā |
śṛṃgāritā yathā tāśca svairiṇīriva saṃsthitāḥ || 47 ||
[Analyze grammar]

puṃścalīḥ kāminīścāpi sarvaceṣṭāsamanvitāḥ |
utsave te pituḥ prasannatāprāptyai suyatnitāḥ || 48 ||
[Analyze grammar]

vahnikanyā iva ramyā devīriva samujjvalāḥ |
ratnahīrakamauktikādyalaṃkṛtāḥ suśobhanāḥ || 49 ||
[Analyze grammar]

vīkṣya sarvāṃ ṛṣirvātsyāyanaḥ sādhurnanāma ha |
harabhaktānikāḥ sarvā vīkṣya śāntaṃ sthitaṃ munim || 50 ||
[Analyze grammar]

yuvānaṃ raktapuṣṭaṃ ca nagnaṃ śaṃkarasadṛśam |
dhyānamagnaṃ dehabhānavarjitaṃ sūryabhāsvaram || 51 ||
[Analyze grammar]

mohotpādakarūpaṃ ca bhogyamānasasaṃśrayam |
puṇyapuñjaṃ sparśamātrāt pāpapuñjapradāhakam || 52 ||
[Analyze grammar]

etādṛśaṃ varaṃ vīkṣya mugdhā niścitya śaṃkaram |
mūrtimantaṃ cāgataṃ vai pasparśuḥ gaṇikāgaṇāḥ || 53 ||
[Analyze grammar]

yadyapi kāmabhāvena mohabhāvena kāścana |
kāścana devabhāvena sādhubhāvena kāścana || 54 ||
[Analyze grammar]

pādau cucumburdevasya ṛṣerligaṃ ca netrayoḥ |
sparśayāmāsuratyarthaṃ menire ca kṛtārthatām || 55 ||
[Analyze grammar]

āścaryaṃ tatra tāsāṃ vai jātaṃ śṛṇu hi padmaje |
ṛṣistu tiṣṭhate stabdho jaḍavat susamādhigaḥ || 56 ||
[Analyze grammar]

yāḥ spṛśanti gaṇikāstaṃ tāsāṃ rājasavṛttayaḥ |
yāścāsan prāksamastāstā vyalīyanta spṛśeḥ ṛṣeḥ || 57 ||
[Analyze grammar]

niṣkāmatāṃ gatāḥ sarvāḥ sattvapūrṇāḥ śubhāśayāḥ |
kāmavṛttivihīnā vai sparśamātrāt kṣaṇāntare || 58 ||
[Analyze grammar]

cāñcalyaṃ sarvathā naṣṭaṃ gaṇikānāṃ samantataḥ |
yonīnāṃ ca vikārā vai vegā nirvegatāṃ yayuḥ || 59 ||
[Analyze grammar]

mānasāni samastānāṃ nirvikārāṇi cā'bhavan |
saṃkalpā vāsanāḥ kāmā rāgā ratiśca kāmanā || 60 ||
[Analyze grammar]

sarve līnāḥ kṣaṇāt tāsāṃ yogisparśagayoṣitām |
divyāśca dṛṣṭayastāsāmabhavan śaṃbhuyoṣitām || 61 ||
[Analyze grammar]

athā''kāśe mahāścaryaṃ vyalokayaṃstataśca tāḥ |
lakṣaśaśca samudbhūtā vāgurikā hyadhomukhāḥ || 62 ||
[Analyze grammar]

gatāścākāśamārgeṇa gaṃgā'nugā himālayam |
gaṇikāstatra sañjātāḥ sarvāvaraṇavarjitāḥ || 63 ||
[Analyze grammar]

divyāśca divyadehāśca satīrādhāramā yathā |
tatastāḥ śuddhimāpannāḥ sarvāḥ pāpavivarjitāḥ || 64 ||
[Analyze grammar]

antardṛṣṭyā vilokyainaṃ vātsyāyanaṃ hi yoginam |
brahmarūpaṃ pāpanāśakaraṃ sparśena sarvathā || 65 ||
[Analyze grammar]

viditvā taṃ munīndraṃ vai sādhuṃ sādhuvibhūṣaṇam |
natvā spṛṣṭvā punaḥ santaṃ papracchurvinayānvitāḥ || 66 ||
[Analyze grammar]

sādho puṇyapratāpātte divyā no dṛṣṭayastviha |
dehāścāpi ca divyā no jātāḥ sparśanadarśanāt || 67 ||
[Analyze grammar]

kāmā hṛdayyā naṣṭāśca yuvatītvaṃ hi cañcalam |
sarvaṃ līnaṃ bhavadyogāt pādadhūlipravāhaṇāt || 68 ||
[Analyze grammar]

vayaṃ sarvāḥ pāvitāśca svairiṇyo gaṇikāstviha |
puṃścalyaścāpi kāminyo yathā sādhvyaḥ sma eva ha || 69 ||
[Analyze grammar]

śaṃkarasya prapūjāyāḥ phalaṃ mahotsavasya ca |
prāptaṃ tvadya hi loke'tra hṛndi yannirmalāni naḥ || 70 ||
[Analyze grammar]

paraṃ pṛcchāma evā'tra sādho vāgurikāśca yāḥ |
ambare tāḥ samuḍḍīya lakṣaśo vigatāstvitaḥ || 71 ||
[Analyze grammar]

kāstāḥ kathaṃ samāyātāḥ kva gatāśca kutaśca tāḥ |
vada nastad yathārthaṃ vai tvaṃ nau nairmalyakārakaḥ || 72 ||
[Analyze grammar]

śrutvā vātsyāyanaḥ prāha sādhvyaḥ śṛṇuta madvacaḥ |
mama sparśo bhavatībhiryena kenāpi karmaṇā || 73 ||
[Analyze grammar]

yena kenāpi bhāvena vihito'trāṃ'ganāstataḥ |
bhavatīnāṃ vāsanā yāḥ kāmapāpātmikāstathā || 74 ||
[Analyze grammar]

tṛṣṇāḥ pāpātmikāścāpi pāpānyasaṃkhyakāni ca |
gaṇikākṛtakarmāṇi tāni sarvāṇi yāni ca || 75 ||
[Analyze grammar]

mama pādasparśanena malliṃgasparśanena ca |
maddhūlidhāraṇenāpi dehebhyo nirgatāni vai || 76 ||
[Analyze grammar]

bhavatīnāṃ śarīrāṇāṃ pāvanatvaṃ vilokya ca |
aśaktāni hi saṃsthātuṃ niryātāni samantataḥ || 77 ||
[Analyze grammar]

tāni sarvāṇi pāpāni vāgulikātmakāni ca |
bhūtvā yātāni sarvāṇi himālaye tu mānasam || 78 ||
[Analyze grammar]

sarastatra bhaviṣyatyaddhā tanmokṣo vilīnatā |
mama yogena sarvāsāṃ pāpāni nirgatāni vai || 79 ||
[Analyze grammar]

atha yūyaṃ samastāśca gṛhṇata mantramuttamam |
ityuktvā pradadau mantraṃ gaṇikābhyo manuṃ mama || 80 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
gṛhītvā gaṇikādevyo mantraṃ tūrṇaṃ caturbhujāḥ || 81 ||
[Analyze grammar]

bhūtvā śrīvaiṣṇavīdevyo divyadehāḥ suśobhanāḥ |
nārāyaṇyo vimānaiśca yayurdhāmā'kṣaraṃ mama || 82 ||
[Analyze grammar]

sahasraśo gaṇikāstā haripriyāstato'bhavan |
vartante cā'kṣaredhāmni mama sevāparāyaṇāḥ || 83 ||
[Analyze grammar]

ityevaṃ sādhusaṃgena lakṣmi puṃścalikā api |
sadyaḥ śuddhyati dharmāḍhyā divyā bhavati sevikā || 84 ||
[Analyze grammar]

tasmāt pāpātipāpānāṃ śodhakaṃ sevanaṃ satām |
yena kenāpi bhāvena sevitāḥ śodhayanti te || 85 ||
[Analyze grammar]

athā'nyā gaṇikāḥ śrutvā cāyayustamṛṣiṃ prati |
śuddhyarthaṃ ca tadā tābhyaḥ kāmaśāstraṃ jagāda ha || 86 ||
[Analyze grammar]

śrāvayitvā śikṣayitvā sevāṃ datvā nijāṃ tataḥ |
tāsāṃ mokṣaṃ cakārā'pi vātsyāyano mahānṛṣiḥ || 87 ||
[Analyze grammar]

śaṃkaraśca svayaṃ mūrtimān bhūtvā gocaro'sya ca |
abhavat prāha dhanyo'si gaṇikāmokṣakṛd ṛṣe || 88 ||
[Analyze grammar]

sādho sādhusvarūpo'si kāmaṃ kṛtvā sucintitam |
api kāmena naiva tvaṃ lipto'si kāmaśāstrakṛt || 89 ||
[Analyze grammar]

yathā'haṃ dāhakaścā'smi kāmasya jīvako'pi ca |
yathā kṛṣṇo vijetā'sti kāmasya ramayannapi || 90 ||
[Analyze grammar]

tathā tvaṃ ca vijetā'si kāmasya varṇayannapi |
bhava sādho muktidātā pāpaṃ vināśya yoṣitām || 91 ||
[Analyze grammar]

śāstraṃ te tava nāmnaiva khyātaṃ loke bhaviṣyati |
ityuktvā śaṃkaro devo tirobhāvaṃ pitā tava || 92 ||
[Analyze grammar]

yayau kāśyāṃ ca sādhuḥ sa vyacacāra mahītale |
mokṣayan jīvajātāni vātsyāyano hi vaiṣṇavaḥ || 93 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāt sevanādapi |
mahāpāpāni naśyanti mokṣagatirdhruvā bhavet || 94 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi rahasyaṃ sādhusevanam |
bhuktimuktipradaṃ divyabhāvapradaṃ kathānakam || 95 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne svairiṇīkāminīpuṃścalīnāmapi gaṇikānāṃ kāśyāṃ sādhuvātsyāyanasamāgamena pāpanāśottaraṃ muktiprāptirityādi |
nirūpaṇanāmā dvyaśītitamo'dhyāyaḥ || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 82

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: