Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 84 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
kṛpāsindho jīvabandho cātmaprāṇapate vibho |
karmakṣetre naranārīdehe prāpte śubhāvahe || 1 ||
[Analyze grammar]

śreyo'rthinā daridreṇa bhāgyahīnena sarvathā |
yatra naiva tu sādhūnāṃ labhyate'pi samāgamaḥ || 2 ||
[Analyze grammar]

tatra kṛtvā vidhiṃ kiṃ ca prāpyeta mokṣaṇaṃ nijam |
ātmakalyāṇavāñcchāvān kalyāṇaṃ labhate katham || 3 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ śreṣṭhaṃ pṛcchasi śobhanam |
karmakṣetramidaṃ cāste labdhvā mānuṣamuttamam || 4 ||
[Analyze grammar]

mātuḥ sevāṃ prakurvīta gṛhatīrthasya sarvathā |
yathā yathā nijā mātā prasannā syāttathā tathā || 5 ||
[Analyze grammar]

sevayitvā cā'rjayedvai tadāśiṣaḥ supuṇyadāḥ |
dāridryanāśikāścāpi śreyasāṃ sampradāḥ śubhāḥ || 6 ||
[Analyze grammar]

mātuśca sevayā bhāgyaṃ bhāgyahīnasya vardhate |
mātā nārāyaṇī brāhmī śreyaḥ karoti cāśiṣā || 7 ||
[Analyze grammar]

evaṃ pituḥ śubhā sevā kartavyā tīrtharūpiṇaḥ |
tadāśīrvādalābhena śreyaḥ puṇyaṃ hi labhyate || 8 ||
[Analyze grammar]

bhāgyaṃ bhavedviśālaṃ ca sampannaṃ śreyasā bhṛtam |
athaivaṃ sevayā bhāgyodayena syāt satī matiḥ || 9 ||
[Analyze grammar]

śāstrārthacintane yogyā tato jñānaṃ samarjayet |
jñānottaraṃ vivekaśca tato dhyeyaṃ hariṃ tu mām || 10 ||
[Analyze grammar]

dhyāyīta bhaktiṃ kurvīta mamaiva sarvadā śubhām |
bahudhā yatra nairmalyaṃ sthairyaṃ ca manaso bhavet || 11 ||
[Analyze grammar]

nāmajapaṃ prakurvīta hare kṛṣṇa narāyaṇa |
anādiśrīkṛṣṇanārāyaṇa śrīpuruṣottama || 12 ||
[Analyze grammar]

evaṃ vai kīrtanaṃ kurvan kārayan bhajanaṃ param |
sakhāyaṃ saṃvidadhīta sakhīn bhaktān vivardhayet || 13 ||
[Analyze grammar]

satsaṃgamaṇḍalaṃ paścāt sthāpayet saṃbhajeta mām |
kīrtanaṃ me sadā kuryāt sāyaṃ caikatra maṇḍalam || 14 ||
[Analyze grammar]

harerbhaktā maṇḍale ye te bodhyāḥ sādhavastadā |
śāstraśravaṇalābhena vṛddhavākyena vā sadā || 15 ||
[Analyze grammar]

sādhuguṇān sakhīn prāptvā satsaṃgaṃ vardhayet tataḥ |
evaṃ kṛtvā viśālaṃ vai vidadhīta svamaṇḍalam || 16 ||
[Analyze grammar]

mahāpuṇyapratāpena khalu satsaṃgamaṇḍalāt |
mumukṣutā bhavecchreṣṭhā tato bhaktyā subhāvayā || 17 ||
[Analyze grammar]

bhajitvā mā''tmakalyāṇaṃ prakurvīta sa bhaktarāṭ |
evaṃ lakṣmi balaṃ naijaṃ sabījaṃ vardhayet sadā || 18 ||
[Analyze grammar]

satsaṃgapoṣakaṃ yena bhuktirmuktirbhavettataḥ |
nāmakīrtanatulyaṃ vai sulabhaṃ sādhanaṃ nahi || 19 ||
[Analyze grammar]

alabdhasādhusaṃgasya nāmakīrtanamuttamam |
sādhvī jihvā nijā bodhyā tatsamāgamamācaret || 20 ||
[Analyze grammar]

sādhvī matirnijābodhyā tayā manvīta mādhavam |
manaḥ sādhu nijaṃ bodhyaṃ tena manvīta māṃ sadā || 21 ||
[Analyze grammar]

devaḥ sādhuritikṛtvā tena seveta keśavam |
evaṃ saṃgatimāsādya māṃ bhajeta sanātanam || 22 ||
[Analyze grammar]

ācāryā vā guravaśca koṭikalyāṇakāriṇaḥ |
evamātmabalenaiva terurbhavārṇavāt svayam || 23 ||
[Analyze grammar]

tārayāmāsuranyāṃśca śrīhareḥ kṛpayā tviha |
yatamānaṃ nijaṃ bhaktaṃ sāhāyyavarjitaṃ hariḥ || 24 ||
[Analyze grammar]

svayaṃ tatrā'vatīryaiva coṣitvā hṛdaye'pi ca |
bhaktamaṇḍalamadhye vā coṣitvā śreya arpayet || 25 ||
[Analyze grammar]

nahi kīrtanakṛt kaścidaniṣṭaṃ vindati priye |
sa eva tatra sādhurvai kīrtanena prajāyate || 26 ||
[Analyze grammar]

ayi lakṣmi śvapaco'pi gṛhe saṃkīrtayaṃśca mām |
sudūro'pi sādhumanāḥ sādhusnigdho hi sādhuvat || 27 ||
[Analyze grammar]

carmakāro'pi śīlāḍhyo mama bhaktiparāyaṇaḥ |
sādhusnigdhaḥ sādhureva kīrtayanmāṃ svakarmakṛt || 28 ||
[Analyze grammar]

mleccho'pi śīlayuktaścenmama bhaktiparāyaṇaḥ |
sādhusnigdhaḥ sādhureva kīrtayanmāmahiṃsakaḥ || 29 ||
[Analyze grammar]

ghātakī vyādha evā'pi śīlavratastyajan hatim |
sādhusnigdhaḥ sādhureva kīrtayanmāmahiṃsakaḥ || 30 ||
[Analyze grammar]

dhvajī cakrī ca vā sādhuḥ sādhusnehaparāyaṇaḥ |
śīlavrato'hiṃsakaśca kīrtayanmāmaharniśam || 31 ||
[Analyze grammar]

gaṇikā ca vyavāyī ca sādhusnehaparāyaṇau |
sādhūśīlavratau kīrtayantau māṃ kāmavarjitau || 32 ||
[Analyze grammar]

dhīvaraścāpi matsyādaḥ śīlavrato'pyahiṃsakaḥ |
sādhusnehaparaḥ sādhuḥ kīrtayanmāṃ pareśvaram || 33 ||
[Analyze grammar]

jallādo hārakaḥ stenaḥ sādhusnehaparāyaṇāḥ |
śīlavratāḥ karmaśūnyāḥ sādhavaśced raṭanti mām || 34 ||
[Analyze grammar]

bhujiṣyā vṛndalo vāpi sādhū śīlaparau yadā |
sādhusnigdhau kīrtayantau māṃ hariṃ puruṣottamam || 35 ||
[Analyze grammar]

bhāṇḍā naṭā nartakāśca kuśīlavāśca sādhavaḥ |
śīlavratāḥ sādhusnigdhāḥ kīrtayantaśca māṃ harim || 36 ||
[Analyze grammar]

bahurūpā narmakārāḥ śavahārāśca sādhavaḥ |
śīlavratāḥ sāghusnigdhāḥ kīrtayantaśca māṃ harim || 37 ||
[Analyze grammar]

sarvādā gaṇikeśāśca godhādāḥ sarpabhojanāḥ |
sādhavaḥ śīlavratinaḥ sādhusnigdhā raṭanti mām || 38 ||
[Analyze grammar]

jālagrāhāḥ piśitādāḥ santyajya krūravartanām |
sādhavaḥ śīlavratinaḥ sādhusnigdhā raṭanti mām || 39 ||
[Analyze grammar]

agnidā garadāḥ śūlapradāḥ pāśapradā api |
raṭanto māṃ sādhuśīlā sādhusnigdhā hi sādhavaḥ || 40 ||
[Analyze grammar]

śastrajīvī cikitsākṛcchavāṃgibhedino yadi |
raṭanto māṃ sādhuśīlāḥ sādhusnigdhā hi sādhavaḥ || 41 ||
[Analyze grammar]

bhārṣṭrabhaṭṭhīkarāścāpi vanāraṇāvighātinaḥ |
śīlaparāḥ sādhusnigdhāḥ sādhavo hi raṭanti mām || 42 ||
[Analyze grammar]

unmattaśca vicittaśca śaṭhaḥ svārthī hi sādhavaḥ |
sādhusnigdhāḥ śīlaparā māṃ raṭanti vidurguṇāḥ || 43 ||
[Analyze grammar]

āsurā rākṣasā daityā dānavāḥ pāpino'pi ca |
sādhusnigdhāḥ śīlavantaḥ sādhavo māṃ raṭantyapi || 44 ||
[Analyze grammar]

bhūtāḥ pretāḥ piśācādyā raṭanto māṃ hi sādhavaḥ |
śīlaparāḥ sādhuvratāḥ sādhusnigdhāstathā mayi || 45 ||
[Analyze grammar]

mādhukaghnā matsyahārāḥ śakunighnā hi sādhavaḥ |
sādhuśīlā sādhusnigdhāḥ karmaśūnyā raṭanti mām || 46 ||
[Analyze grammar]

paśuvāhāḥ pañjariṇo viśvāsaghātakāśca te |
raṭanto māṃ sādhuśīlāḥ sādhusnigdhā hi sādhavaḥ || 47 ||
[Analyze grammar]

tiryagvṛttaya ātmastrīraktavikrayiṇo'pi tu |
raṭanto māṃ sādhuśīlāḥ sādhusnigdhā hi sādhavaḥ || 48 ||
[Analyze grammar]

yantriṇāścakriṇaścāpi śastriṇaḥ sādhavo hi te |
raṭanto māṃ sādhuśīlāḥ sādhusnigdhā hi sāttvikāḥ || 49 ||
[Analyze grammar]

rājabhaṭādhipā nyāyādhipā nṛpā hi sādhavaḥ |
raṭanto māṃ sādhuśīlā sādhusnigdhā hi sāttvikāḥ || 50 ||
[Analyze grammar]

muṣkacchedakarā daṃṣṭrāhārāśca liṅgakṛttinaḥ |
raṭanto māṃ sādhuśīlā sāghusnigdhā hi sāttvikāḥ || 51 ||
[Analyze grammar]

akarmāṇo vikarmāṇo nṛśaṃsā api sādhavaḥ |
raṭanto māṃ sādhuśīlā sādhusnigdhā hi sādhavaḥ || 52 ||
[Analyze grammar]

daurhṛdanāśakā dhātubhojinaḥ śaucavarjitāḥ |
raṭanto māṃ sādhuśīlā sāghusnigdhā hi sādhavaḥ || 53 ||
[Analyze grammar]

yeṣāṃ vai pañcakaṃ siddhaṃ sādhavaste sadā matāḥ |
niṣkāmatā hyalobhitvaṃ nirmānitvaṃ niḥsvāditā || 54 ||
[Analyze grammar]

niḥsnehitā ca sarvatra santastatpañcavṛttayaḥ |
kāmavāsanāhīnatvaṃ niṣkāmitā yathāyatham || 55 ||
[Analyze grammar]

āvaśyakātiriktecchāhīnatvaṃ lobhavarjitā |
agarvaḥ sarvathā nirmānitvaṃ stabdhatvavarjitā || 56 ||
[Analyze grammar]

prāṇayātrārthabhojyāptirniḥsvāditvaṃ hi tat smṛtam |
evaṃ śīlaparāḥ sādhurbhaktimārgaparāyaṇaḥ || 57 ||
[Analyze grammar]

tarati tārayatyanyān mahābhāgavato hi saḥ |
yeṣāṃ vā pañcakaṃ cānyanmumukṣutvaṃ kathāśrutiḥ || 58 ||
[Analyze grammar]

bhaktasādhoḥ saṃgatiśca sevābhaktipravartanam |
ātmanivedanaṃ ceti pañcavatsādhavo matāḥ || 59 ||
[Analyze grammar]

yeṣāṃ vā pañcakaṃ cānyat prātaḥsnānaprapūjanam |
madhyāhne haraye bhojyanivedanaṃ sadā'nvaham || 60 ||
[Analyze grammar]

upārjanasya viṃśāṃ'śo'rpaṇīyo haraye tathā |
mālikāvartanaṃ nityaṃ cānte tvātmanivedanam || 61 ||
[Analyze grammar]

ta ete sādhavaḥ syuśca gṛhe vane ca nirjane |
samāje vāpi jīvānāṃ tārakāste bhavanti vai || 62 ||
[Analyze grammar]

duṣṭaguṇān vihāyaiva sadguṇānarjayettu yaḥ |
sādhuratra bhavet so'pi bhajate ceddhariṃ sadā || 63 ||
[Analyze grammar]

māyā pāpaṃ pāpavanto jīvā māyāvinaḥ khalu |
māyādurguṇamutsṛtya sadguṇān prāpya madratāḥ || 64 ||
[Analyze grammar]

dharmavaśāśrayā loke sādhavaḥ sādhubhūṣaṇāḥ |
saṃsāriṇastu ye jīvāḥ sarve durguṇasaṃbhṛtāḥ || 65 ||
[Analyze grammar]

paścātprāpya satāṃ śreṣṭhaguṇān bhavanti sādhavaḥ |
māyāmalena hīnāste santo bhavanti nirmalāḥ || 66 ||
[Analyze grammar]

dīyamānāni ratnāni kambalānyambarāṇi ca |
sampadaḥ sukhabhogyāśca nā'vekṣate hṛdā'pi yaḥ || 67 ||
[Analyze grammar]

bhogyabhoktṛtvavṛttiśca yasya nā''vartate muhuḥ |
sādhuvṛttiḥ sa vijñeyastāpaso doṣatāpanaḥ || 68 ||
[Analyze grammar]

jaihvayaṃ śaiśnyaṃ jitaṃ yena jitaṃ sarvaṃ mahātmanā |
aśrāvyo badhiro yaścā'pyaprekṣye netravarjitaḥ || 69 ||
[Analyze grammar]

aspṛśye tvagvihīnaścāpyaghreye ghrāṇavarjitaḥ |
akathye jihvayā hīnaścā'bhakṣye rasanākṣayaḥ || 70 ||
[Analyze grammar]

agrāhye hastaśūnyaścāpyagamye pādavarjitaḥ |
atyājye pāyuśūnyaścāpyayogye kāmavarjitaḥ || 71 ||
[Analyze grammar]

aliṅgye liṅgaśūnyaśca sarvathā matparāyaṇaḥ |
videhaḥ sādhurevā'yaṃ parasyāpi gatipradaḥ || 72 ||
[Analyze grammar]

āsyabhūrmṛgavadyasya śayyā cā''jagarī yathā |
nidrā ca jalavad yasya kalpanā vyomapuṣpavat || 73 ||
[Analyze grammar]

dehaśchāyāsamo yasya vastujātaṃ tu svapnavat |
smṛddhayo bhasmavad yasya samutsavaḥ śmaśānavat || 74 ||
[Analyze grammar]

astitvaṃ nāstitātulyaṃ sādhuḥ so'yaṃ saduttamaḥ |
yasya sarvaṃ mayi cāste mattulyaḥ sādhureva saḥ || 75 ||
[Analyze grammar]

yathā''kāśagataṃ cā'mbhaṃ vidyudvegāt pravarṣati |
tathā sādhoḥ prasaṃgācca bhaktaḥ snehena varṣati || 76 ||
[Analyze grammar]

yathā meghā vilīyante vāyuvegena cāmbare |
tathā sādhoḥ prasaṃgena līyante pāpakoṭayaḥ || 77 ||
[Analyze grammar]

yathā vai jāgrataḥ svāpnaṃ līyate tatkṣaṇaṃ tathā |
sādhoryogena līyante kaṣāyāstatkṣaṇaṃ rame || 78 ||
[Analyze grammar]

yathā tamovināśo vai sūryabhābhiḥ prajāyate |
tathā sādhoścamatkārairlīyante kalmaṣāṇi vai || 79 ||
[Analyze grammar]

yathā putraprasavena līyante śokakoṭayaḥ |
tathā sādhuprasaṃgena līyante śokakoṭayaḥ || 80 ||
[Analyze grammar]

yathā lagnaprasaṃge ānandā bhavanti sotsavāḥ |
tathā sādhuprasaṃgena mokṣānandotsavodbhavāḥ || 81 ||
[Analyze grammar]

yathā māturdarśanena sukhaṃ bālasya jāyate |
tathā sādhordarśanena sukhaṃ bhaktasya jāyate || 82 ||
[Analyze grammar]

yathā miṣṭānnalābhena modante bālabālikāḥ |
tathā vai sādhulābhena modante bhaktakoṭayaḥ || 83 ||
[Analyze grammar]

yathā varṣartumāsādya kekā vadanti kekinaḥ |
tathā sādhvartumāsādya kīrtayanti harerjanāḥ || 84 ||
[Analyze grammar]

yathaikaputranāśena vṛddhapitrorvidehatā |
tathā satāṃ viyoge tu bhaktānāṃ syād videhatā || 85 ||
[Analyze grammar]

yathā vandhyā putralābhe harṣonmattā prajāyate |
tathā sādhorgṛhe lābhe harṣonmattā mamā''śritāḥ || 86 ||
[Analyze grammar]

yathā sugandhasārādyaiḥ praphullaṃ mānasaṃ tathā |
śrīkṛṣṇasādhudharmādyairbhaktamanaḥ praphullati || 87 ||
[Analyze grammar]

yathā'tīṣṭasya lābhena sarvānandā bhavanti vai |
tathā sādhorāgamane sarvānandā bhavanti hi || 88 ||
[Analyze grammar]

yathā nāṭyagataṃ pātraṃ raṅgaṃ prasannayatyati |
tathā sādhoḥ sevakaśca sādhūn prasannayatyati || 89 ||
[Analyze grammar]

yathā sādhvī hariṃ kāntaṃ sadā prasevate sukhā |
tathā bhakto hariṃ sādhuṃ sevate ca mudā sukhaḥ || 90 ||
[Analyze grammar]

yathā vyādhasya putrādau snehaḥ sadā prapoṣaṇe |
tathā bhaktasya sādhvādau snehaḥ sadā pramokṣaṇe || 91 ||
[Analyze grammar]

yathā gaurvatsamāsādya dadāti dhārayā payaḥ |
bhaktaḥ sādhūn samāsādya sarvasvaṃ pradadāti ha || 92 ||
[Analyze grammar]

yathā vṛkṣā jalaṃ pītvā praphullitā navā'ṅkurāḥ |
tathā bhaktāḥ sataḥ prāpya bahvārpaṇanavāṃ'kurāḥ || 93 ||
[Analyze grammar]

yathā nadyaḥ pūravṛddhyā hyunmattā āptumapnidhim |
tathā bhaktā bhaktivṛddhyā hyunmattā āptumīśvaram || 94 ||
[Analyze grammar]

yathā ca nāpito rājasevā prāpya pramodate |
tathā bhaktaḥ sādhusevāṃ prāpya sadā pramodate || 95 ||
[Analyze grammar]

yathā yuvā ca yuvatīṃ prāpyaiti tattadātmatām |
tathā bhakto hariṃ sādhuṃ prāpyaiti tattadātmatām || 96 ||
[Analyze grammar]

yathā rājā''jñayā bhṛtyā vartante namramārgiṇaḥ |
tathā sādhvājñayā bhaktā vartante dharmamārgiṇaḥ || 97 ||
[Analyze grammar]

yathā dīpo rātriyoge prakāśate svayamprabhaḥ |
tathā bhaktaḥ sādhuyoge prakāśate hariprabhaḥ || 98 ||
[Analyze grammar]

yathā pakvaṃ phalaṃ vṛkṣaṃ jahātyeva hi kālataḥ |
tathā pakvaphalo bhakto jahātyeva tu māyikam || 99 ||
[Analyze grammar]

yathā patnī dharmaśīlā'nusaratyeva satpatim |
tathā sādhvīṃ ca vā sādhumanuvrajati bhaktarāṭ || 100 ||
[Analyze grammar]

nārāyaṇanivāsena yathā nārāyaṇāyate |
tathā sādhutvavāsena vyaktirvai sādhavāyate || 101 ||
[Analyze grammar]

yadvadbhaktinivāsena bhakto bhavati mānavaḥ |
lakṣmi sādhutvavāsena sādhurbhavati mānavaḥ || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sādhusamāgamarahitasyāpimokṣopāyāḥ sādhulābhaḥ sādhutvalābhastadvividhatā cetyādinirūpaṇanāmā caturaśīti |
tamo'dhyāyaḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 84

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: