Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 77 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
sādhvīdharmān samastān vai vaktumarhasi mādhava |
sādhvyaḥ sarvā bhavaddehājjātā māyāparā hi tāḥ || 1 ||
[Analyze grammar]

loke'tra vai kathaṃ tābhirvartitavyaṃ nirantaram |
kṛṣṇadhavā hi tyāginyaḥ sāṃkhyayoginya eva tāḥ || 2 ||
[Analyze grammar]

haripriyāśca tāḥ sarvāḥ kṛṣṇakāntā hi yoṣitaḥ |
brāhmyastāśca mahābhāgavatyaḥ sāttvatya eva tāḥ || 3 ||
[Analyze grammar]

sarvathā''tmanivedinyo varteran kena cā'dhvanā |
pātivratyaṃ kathaṃ tāsāṃ vinā vivāhitaṃ patim || 4 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ tyāgadīkṣitayoṣitām |
dīkṣā vivāha evāsti mayā sākaṃ hi yojitaḥ || 5 ||
[Analyze grammar]

oṃnamaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
iti mantreṇa sā sādhvī vivāhitā'gnisannidhau || 6 ||
[Analyze grammar]

homaṃ kṛtvā dīkṣitā sā mama mūrtyā samaṃ tadā |
pūjayitvā ca māṃ prāptā niveditā'gnimaṇḍape || 7 ||
[Analyze grammar]

mama kāṣāyāmbarāṇi svīcakāra ca sā satī |
gurvājñayā ca me kāntā jātā'sti dīkṣitakṣaṇāt || 8 ||
[Analyze grammar]

ataścā'syāḥ kṛṣṇa eva patiścā'smi narāyaṇaḥ |
vivāhitaiva sā cāste pātivratyaṃ sadā mayi || 9 ||
[Analyze grammar]

pālanīyaṃ tayā sādhvyā pāvanyā mama yoṣitā |
mamā'dhvanā hi gaccheyurvarteraṃśca mamā'dhvanā || 10 ||
[Analyze grammar]

divyabhaktyā ca varteran mokṣādhvanā sadadhvanā |
sādhusevāṃ prakuryuśca sādhavo mama mūrtayaḥ || 11 ||
[Analyze grammar]

niṣkāmavṛttyā varteran sevayeyustathaiva ca |
sarvathā''tmanivedinyo bhaveyurmama mūrtiṣu || 12 ||
[Analyze grammar]

sādhvīdharmāḥ strīdharmāste vivāhe ṛṣibhiḥ kṛtāḥ |
sahadharmādicāriṇyo bharturbhavanti lagnake || 13 ||
[Analyze grammar]

tasmāllagnavatī patnī yathā patyurnideśinī |
tathā tyāgavatī sādhvī patyurme'sti nideśinī || 14 ||
[Analyze grammar]

agniṃ sākṣiṇamāsādya guruṃ ca pitarāvapi |
gaṇeśaṃ ca tathā māṃ ca patnī sādhvī same hyubhe || 15 ||
[Analyze grammar]

pātivratyaṃ paraṃ dharmaṃ gṛhṇītaḥ sa vṛṣaḥ samaḥ |
pātnīvratyaṃ tathā patyurharerme ca samaṃ tathā || 16 ||
[Analyze grammar]

sahadharmacarī bharturbhavatyagnyādisannidhau |
sahadharmacaraḥ patnyā bhavatyagnyādisannidhau || 17 ||
[Analyze grammar]

sahadharmacaraṃ kāntamanusmaret sadā'rpitā |
susvabhāvā suvacanā suvṛttā sukhadarśanā || 18 ||
[Analyze grammar]

ananyacittā sumukhī bhartuḥ sadharmacāriṇī |
bhavet saddharmaparamā bhavet saddharmabhāginī || 19 ||
[Analyze grammar]

devadevaṃ svabhartāraṃ sādhvī nityaṃ vilokayet |
śuśrūṣāṃ paricaryāṃ ca kuryād divyakriyā'nvitā || 20 ||
[Analyze grammar]

nā'nyabhāvā hyavimanāḥ subhāvā sukhadāyinī |
putravaktramivā'bhīkṣṇaṃ bhartrānanaṃ vilokayet || 21 ||
[Analyze grammar]

namet suniyamāḍhyā ca bhartāraṃ dharmacāriṇī |
jñātvā dampatīdharmāṃśca sahadharmān nijāśritān || 22 ||
[Analyze grammar]

matvaiva dharmaparamā bhavet bhartusamavratā |
devadevaṃ hi bhartāraṃ seveta śāntisaṃyutā || 23 ||
[Analyze grammar]

suprasannamukhī bharturbhavedevāpi śikṣitā |
tāḍitoktā paruṣāṇi vaśyā tathāpi nityadā || 24 ||
[Analyze grammar]

nānyaṃ naraṃ spṛśet sādhvī nirīkṣeta na kāmataḥ |
hāsyabhāvādibhiścāpi nānyena saha vartayet || 25 ||
[Analyze grammar]

bhartṛvarjaṃ priyaṃ nāsti yasyā ucchiṣṭameva tat |
bhartṛyuktaṃ priyaṃ sarvaṃ mahāprasāda eva tat || 26 ||
[Analyze grammar]

bhartrājñā bhagavatsvājñā bhartā śrīparameśvaraḥ |
bhartrārohā bhaved yā sā bhavedvai dharmacāriṇī || 27 ||
[Analyze grammar]

daridraṃ vyādhitaṃ dīnaṃ duḥkhitaṃ śramitaṃ mṛdum |
patiṃ kāntamupāste yā sā bhaved dharmabhāginī || 28 ||
[Analyze grammar]

putriṇī kanyakā mātā cānapatyā ca niṣphalā |
patipriyā patiprāṇā yā sā syād dharmabhāginī || 29 ||
[Analyze grammar]

dāsyaṃ bhṛtyatvamevāpi kaiṃkaryaṃ kurvatī ca yā |
śuśrūṣaṇaṃ paricaryāṃ kurvatī dharmabhāginī || 30 ||
[Analyze grammar]

vinītā komalavṛttiḥ snigdhā patyau sthirāśayā |
patyarthakṛtasarvasvā sā bhaved dharmabhāginī || 31 ||
[Analyze grammar]

na kāmeṣu na bhogeṣu naiśvaryeṣu sukheṣu na |
spṛhā yasyā yathā kānte sā sādhvī dharmabhāginī || 32 ||
[Analyze grammar]

prāgutthānapriyā prātargṛhasevāparāyaṇā |
sammārjanapralepādiśuddhiparā ca yā sadā || 33 ||
[Analyze grammar]

agnikāryaparā cāpi devakāryaparā tathā |
kartavyārthaparā yā syāt sā bhaved dharmabhāginī || 34 ||
[Analyze grammar]

devatā'tithibhṛtyānāṃ patyurvṛddhajanasya ca |
yathāpekṣaṃ pradattvaiva jalādi toṣayettu yā || 35 ||
[Analyze grammar]

tān sarvān bhojayitvaiva śeṣānnaṃ bhuṃkta eva yā |
tuṣṭapuṣṭakuṭumbā ca sā bhaveddharmabhāginī || 36 ||
[Analyze grammar]

śvaśrūśvaśurayoḥ pādau sevamānā natā sadā |
mātṛpitṛparā nityaṃ sā bhaveddharmabhāginī || 37 ||
[Analyze grammar]

sādhūn dīnānanāthāṃśca bibhartyannādibhistu yā |
yathāśakti svāmidharmā sā bhaveddharmabhāginī || 38 ||
[Analyze grammar]

brahmiṣṭhāvat patisthā yā patyanyaṃ puruṣaṃ kvacit |
api catuḥkhanisthaṃ vai nekṣate baddhanetrikā || 39 ||
[Analyze grammar]

durlabhā tādṛśī loke vinā lakṣmīṃ hṛdi sthitām |
vinā satīṃ śaṃbhuhṛtsthāṃ cā'dṛśyabhāvamāsthitām || 40 ||
[Analyze grammar]

vrataṃ carati yā svāmyaṃ duścaraṃ patinoditam |
paticittā patihitā sā bhaveddharmabhāginī || 41 ||
[Analyze grammar]

puṇyametat svargametat tapaścaitad vrataṃ ca tat |
bhartā hyeva paro devo yasyā nārāyaṇaḥ svayam || 42 ||
[Analyze grammar]

patirdevo hi nārīṇāṃ patirguruḥ patirgatiḥ |
patirbanghuḥ patirbhāgyaṃ patiḥ prāṇaḥ parāyaṇaḥ || 43 ||
[Analyze grammar]

patiprasādaḥ svargo'sti nirayaḥ patyatoṣaṇam |
akāryaṃ cāpyadharmaṃ vā prāṇanāśakaraṃ ca vā || 44 ||
[Analyze grammar]

patirbrūyāt tathā kuryāt pātivratyaṃ paro vṛṣaḥ |
dāridryaṃ vyādhirāpadvā śatrutā śāpadagdhatā || 45 ||
[Analyze grammar]

vicittatvaṃ ca vā patyuḥ sarvaṃ svānuguṇaṃ kriyāt |
subhāgyaṃ sarvamevaitanmatvā seveta vai patim || 46 ||
[Analyze grammar]

evaṃ sarvasvārpaṇā yā vartate patigāminī |
āpaddharmānanuprekṣya sā prātivratyayoginī || 47 ||
[Analyze grammar]

patiścā'haṃ sadā sādhvyā yathā loke vivāhitaḥ |
sādhvī madarthamevā'tra varteta matparāyaṇā || 48 ||
[Analyze grammar]

madarthasnānaśuddhiśca madarthā'malatānvitā |
madarthaṃ ca kṛtaveṣā madarthaṃ rūpaśālinī || 49 ||
[Analyze grammar]

madarthasarvasaṃskārā sādhvī me vai pativratā |
raktāmbarā madarthaṃ kāṣāyavastrā madarthinī || 50 ||
[Analyze grammar]

puṇḍracandrādiyuktā ca madarthaṃ gandhayoginī |
madarthaṃ puṣpahārā ca madarthaṃ mālyadhāriṇī || 51 ||
[Analyze grammar]

madarthaṃ kaṇṭhapaddhastabhūṣā sādhvī pativratā |
madarthaṃ bhojanāhārā madarthaṃ pānayoginī || 52 ||
[Analyze grammar]

madarthaṃ kṛtaśṛṃgārā madarthaṃ bhogavāhanā |
madarthaṃ kṛdalaṃkārā sādhvī sā me pativratā || 53 ||
[Analyze grammar]

madarthaṃ keśaveṣā ca madarthaṃ kṛtakañcukī |
madarthaṃ kṛtaśāṭī ca madarthaṃ kaṭivastriṇī || 14 ||
[Analyze grammar]

madarthaṃ karapādā ca madarthakṛtamastakā |
madarthakṛtkabandhā ca madarthāntaracāriṇī || 55 ||
[Analyze grammar]

madarthaguṇabhāvā ca madarthānandavarṣiṇī |
mannāmaguṇamagnā ca sādhvī sā me pativratā || 56 ||
[Analyze grammar]

madarthanityasattvasthā madarthanityarājasī |
madartharodhasaṃyuktā madarthasneharakṣiṇī || 57 ||
[Analyze grammar]

madarthahṛdayā nityaṃ madarthakāmakāriṇī |
evaṃ vai vartamānā yā sā me harivratā satī || 58 ||
[Analyze grammar]

api puṇyamapi dharmaṃ karma cācaraṇaṃ śubham |
yadvā'nyat kurvatī sādhvī śīlasaubhāgyayoginī || 59 ||
[Analyze grammar]

matparā syānmadviśrāntā matprāṇā mallayānvitā |
manmūrtireva varteta sā sādhvī me harivratā || 60 ||
[Analyze grammar]

madarthatyāgadharmā ca madarthasatyaśālinī |
madarthaṃ ca kṛtasvāpā madarthaṃ jāgrati sthitā || 61 ||
[Analyze grammar]

madarthaṃ vyāpṛtā cāste madarthaṃ vinivṛttikā |
evaṃ madarthasantoṣā madarthā'hiṃsanavratā || 62 ||
[Analyze grammar]

madarthayajñasannyāsā madarthahomasatkriyā |
madarthaṃ brahmacaryasthā madarthaṃ cā'parigrahā || 63 ||
[Analyze grammar]

madarthaśaucācārā ca madarthaṃ tapaāsthitā |
madarthaṃ svādhyāyaparā madarthopāsanāyutā || 64 ||
[Analyze grammar]

madarthendriyavyāpārā madarthamānasā sadā |
madarthā'haṃ cantanā ca madarthanirṇayānvitā || 65 ||
[Analyze grammar]

madarthasattvayatnā ca madarthabhāvanāśrayā |
madarthaiśvaryasiddhiśca madarthadhyānasaṃsthitā || 66 ||
[Analyze grammar]

madarthaśuklamārgasthā madarthā'tithipūjanā |
madarthapācanakāryā madarthāhāragocarā || 67 ||
[Analyze grammar]

madarthagṛhaśālāḍhyā madarthagītikīrtanā |
madarthaṃ nṛtyabhāvasthā madarthaṃ ca kathāśravā || 68 ||
[Analyze grammar]

madarthaṃ ca mahotsāhā madarthatīrthacāriṇī |
madarthaṃ kṛtayātrā ca madarthapuṣpavāṭikā || 69 ||
[Analyze grammar]

madarthaṃ kṛtavyāpārā madarthakrayavikrayā |
madarthaṃ kṛṣiyatnāḍhyā madarthaṃ rāṣṭrarakṣiṇī || 70 ||
[Analyze grammar]

madarthaṃ sevanaṃ yasyā madarthaṃ bhṛtyatānvitā |
madarthaṃ dāsyamāpannā madarthaṃ sarvasaṃvidhā || 71 ||
[Analyze grammar]

madarthagamanā''dānā madarthā''locanānvitā |
evaṃ madarthatāṃ prāptā sādhvī sā me harivratā || 72 ||
[Analyze grammar]

madarthaṃ kārtikavratā madarthaṃ pauṣatāpasī |
madarthaṃ caitrapuṇyāḍhyā madarthaṃ śrāvaṇīsthitā || 73 ||
[Analyze grammar]

madarthaṃ dīpadā cāpi madarthaṃ paṃktibhojanā |
madarthaṃ śiṣyatāṃ prāptā madarthaṃ gurutāṃ gatā || 74 ||
[Analyze grammar]

madarthaṃ sarvaśiṣyābhiḥ samanvitā'pi sevikā |
gurvī gurupadaṃ prāptā manmūrtiścāpi sā satī || 75 ||
[Analyze grammar]

sādhvī sādhvīsamācārā sā sādhvī me harivratā |
evaṃvidhā tyāgadharmā mama lakṣmi pativratā || 76 ||
[Analyze grammar]

rādhāsakhyastathā lakṣmīsakhyaḥ śrīsakhya ityapi |
māṇikīsakhya evāpi satīsakhyaśca yāḥ śubhāḥ || 77 ||
[Analyze grammar]

sāvitrīsakhya evāpi sītāsakhyaśca yāstathā |
bhaktisakhyaśca yāḥ sarvā nārāyaṇyaśca yā matāḥ || 78 ||
[Analyze grammar]

vāsudevyastathā kārṣṇyo brahmapriyāśca yāstathā |
vaiṣṇavyo bhagavatyaśca brāhmyo muktānya ityapi || 79 ||
[Analyze grammar]

yāstathā pārameśvaryaṃ īśānyaścāpi yoṣitaḥ |
īśvaryaścāpi sarvāstāḥ sādhvyo me vai pativratāḥ || 80 ||
[Analyze grammar]

yāsāṃ yadarthaṃ sarvasvaṃ kāntārthaṃ sarvameva me |
ityanyonyaṃ sādhusādhvībhāvo'haṃ parameśvaraḥ || 81 ||
[Analyze grammar]

māṃ vinā nahi sādhvyastāstā vinā nahi cāsmyaham |
parasparānuyogasthā bhogamuktipradā nṛṇām || 82 ||
[Analyze grammar]

devānāmīśvarāṇāṃ ca siddhānāṃ brahmavādinām |
sarveṣāṃ dehinaḥ cāpi bhogadā muktidā vayam || 83 ||
[Analyze grammar]

nibodha lakṣmi māhātmyaṃ te sakhīnāṃ tavāpi ca |
mamāpi mama muktānāṃ māhātmyaṃ cāvadhehi tat || 84 ||
[Analyze grammar]

ahaṃ san bhagavān sākṣātparabrahmapareśvaraḥ |
cit sādhvī tvaṃ satīvargā brahmapriyā haripriyāḥ || 85 ||
[Analyze grammar]

tadyogena sadānando mahānandā'sti cāvayoḥ |
śāśvatānanda evā'sti tadbhoktā mukta eva ha || 86 ||
[Analyze grammar]

ahaṃ sādhuḥ ramā sādhvī lakṣmīḥ satī sadā'sti vai |
śrīḥ sampat māṇikī saukhyaṃ pañcaitad daivataṃ param || 87 ||
[Analyze grammar]

sādhuḥ sarvavidhaṃ saukhyaṃ dadāti ca karoti ca |
sādhvī sarvavidhaṃ saukhyaṃ dadāti ca karoti ca || 88 ||
[Analyze grammar]

satī satyaṃ vartayati sampad bhadratvamuttam |
rakṣatyeva tataḥ saukhyaṃ pravartata hi śāśvatam || 89 ||
[Analyze grammar]

sarvadā muktitulyaṃ vai parabrahmabhṛtaṃ mahat |
evaṃ lakṣmi sadā sādhvī pārabrāhmī satī mama || 90 ||
[Analyze grammar]

sarvānandaparipūrṇā modate svāminā mayā |
anādiśrīkṛṣṇanārāyaṇena paramātmanā || 91 ||
[Analyze grammar]

dehaścā'yaṃ naro nārī nātmā nārī naro'pi vā |
ātmārāmā munayaśca sādhavaḥ sādhvikāstathā || 92 ||
[Analyze grammar]

brahmātmaniṣṭhā madyogā madbhāvā macchrayāstathā |
narā nāryaḥ śeṣabhūtāsteṣu nārāyaṇo'smyaham || 93 ||
[Analyze grammar]

naramāśrayati yā sā nārī cātmā madāśritaḥ |
evaṃ sarve tathā''tmāno nāryaścāśrayadharmataḥ || 94 ||
[Analyze grammar]

āśrayado naraścā'haṃ nārāyaṇaḥ patiḥ prabhuḥ |
evaṃ tattvaṃ viditveha sādhvī saubhāgyayoginī || 95 ||
[Analyze grammar]

mama kāntāṃ viditvā svāṃ pātivratyaṃ sadā''caret |
alokakāntā sā sādhvī kṛṣṇakāntā pativratā || 96 ||
[Analyze grammar]

loke yuvā bhavet kānto yuvatyā dehayogataḥ |
ahantu sarvadā kānto garbhe bālye ca yauvane || 97 ||
[Analyze grammar]

vārdhakye maraṇe cāpi prete lokāntare'pi ca |
saṃsāre svargalokādau mokṣe'pi kānta eva ha || 98 ||
[Analyze grammar]

sarvātmanāṃ bhavāmyeva sarvātmanā hi śāśvataḥ |
ātmanyahaṃ sadā cāsmi niyāmako'ntare sthitaḥ || 99 ||
[Analyze grammar]

tathā tatrāpi nityaṃ vai kānto'smi kāntatā mayi |
kāntātvaṃ mama yogena cātmasveva hi vidyate || 100 ||
[Analyze grammar]

evaṃ śāśvatikaḥ kāntaḥ sarvāsāṃ saṃbhavāmyaham |
matkāntyā kāntimanto vai muktāḥ sarve tatheśvarāḥ || 101 ||
[Analyze grammar]

devāśca mānavādyāśca tiryañcastaravo'pi ca |
jaḍāśca cetanāścāpi māyā ca māyikā api || 102 ||
[Analyze grammar]

matkāntyā kāntimanto ye tāḥ kāntā me nisargataḥ |
evaṃ kāntātmakaṃ sarvaṃ vaidhavyaṃ nāsti vai kvacit || 103 ||
[Analyze grammar]

tasmāt sādhvyo bhajeyurmāṃ kāntaṃ saubhāgyayojitāḥ |
evaṃ lakṣmi rahasyaṃ vai sādhvīnāṃ tu mayeritam || 104 ||
[Analyze grammar]

sarvātmanāṃ ceritaṃ ca gūḍhaṃ tattvārthasaṃbhṛtam |
tasmānmado na kartavyaḥ pumānahamiti kvacit || 105 ||
[Analyze grammar]

ātmā'hamiti kṛtvaiva bhajanīyaḥ patiḥ prabhuḥ |
anādiśrīkṛṣṇanārāyaṇaścā'haṃ patiḥ paraḥ || 106 ||
[Analyze grammar]

sādhvīrahasyametadvai jñātvā ye yāstathā prajāḥ |
maṃsyante cā''cariṣyanti te prāpsyanti parāṃ gatim || 107 ||
[Analyze grammar]

bhuktiṃ muktiṃ tathā''psyanti sukhaṃ cā''nandamityapi |
mama yogaṃ śāśvataṃ ca nirvāṇapadamuttamam || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne satīsādhvīnāṃ pātivratyaparākāṣṭhādivijñānanirūpaṇanāmā saptasaptatitamo'dhyāyaḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 77

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: