Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 76 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ māhātmyaṃ me tato'dhikam |
bāleṣu cā'ghaśūnyeṣu hyanātheṣu vasāmyaham || 1 ||
[Analyze grammar]

bālānāṃ hṛdayaṃ śuddhaṃ māyājihmatvavarjitam |
vāsanādirahite'smin sādhuvannivasāmyaham || 2 ||
[Analyze grammar]

bālāḥ sarve mūrtayo me svacchā ādarśasadṛśāḥ |
brahmāvasthāstato bālā yogāvasthā yathā janāḥ || 3 ||
[Analyze grammar]

mūrtyavasthāśca me bālā bālikāścā'ṣṭavarṣagāḥ |
ete sarve sādhavo vai sanakādyā yathā purā || 4 ||
[Analyze grammar]

sādhudharmāḥ sādhavaste gṛhadharmāstu yauvane |
yuvabhāvavihīnāstu sādhavo brahmacāriṇaḥ || 5 ||
[Analyze grammar]

sādhutvaṃ śīlavartitvaṃ gṛhitvaṃ kāmayogataḥ |
kāmajaye hi sādhutvaṃ kāmino'pi prajāyate || 6 ||
[Analyze grammar]

akāmino'pi saṃbhoge kāme gārhasthyameva tat |
na strīyogo na puṃyogo gārhasthye kāraṇaṃ bhavet || 7 ||
[Analyze grammar]

ratiprayogo gārhasthyaṃ taddhīnatvaṃ ca sādhutā |
sā ca nāryāṃ nare cāpi bhavenniṣkāmabhāvane || 8 ||
[Analyze grammar]

akāmaḥ satyakāmo vai sarvakāmaḥ prajāyate |
sa eva brahma vijñeyo brāhmaṇyaṃ sādhutānvitam || 9 ||
[Analyze grammar]

brahmiṣṭhatvaṃ durlabhaṃ śri sādhutvaṃ durlabhaṃ tathā |
matkṛpāto bhavatyeva brahmiṣṭhatā ca sādhutā || 10 ||
[Analyze grammar]

sādhvītā matkṛpātaśca jāyate mokṣadā śubhā |
vaṃśoddhāraṇakartrī ca sādhvītā ca yathā tvayi || 11 ||
[Analyze grammar]

satyadharmaratā sādhvyaḥ santo brahmaparāstathā |
yadṛcchālābhasantuṣṭā haṭhā''ḍambaravarjitāḥ || 12 ||
[Analyze grammar]

dharmalabdhārthabhoktāraḥ parameśasamarpakāḥ |
nirbandhāḥ svacchahṛdayāḥ sādhavaḥ sādhubhūṣaṇāḥ || 13 ||
[Analyze grammar]

guṇakarmatapobhiḥ śri naro nārāyaṇo bhavet |
mālinyaṃ samparityajya nīco'pyuccataro bhavet || 14 ||
[Analyze grammar]

yathā janmāntare śūdraḥ karmaṇā dharmasaṃbhṛtā |
uttare janmani vipro jāyate puṇyayogataḥ || 15 ||
[Analyze grammar]

tathaikasmin janau cāpi brahmācāraistu brāhmaṇaḥ |
jāyeta brāhmaṇetaro vipro'pi śūdratāṃ vrajet || 16 ||
[Analyze grammar]

śubhā'śubhakriyāsaṃgapāpapuṇyabalaṃ mahat |
vivartayati dharmān vai sattvādhiko hi bhūsuraḥ || 17 ||
[Analyze grammar]

rajo'dhiko bhaved rājā tamo'dhikastu śūdrakaḥ |
sattvarajobhyāṃ saṃspṛṣṭo vaiśyo bhavati śobhanaḥ || 18 ||
[Analyze grammar]

rajastamobhyāṃ saṃspṛṣṭo vaiśyo bhavatyaśobhanaḥ |
tamomātrābahulastu ghātakī śvapaco bhavet || 19 ||
[Analyze grammar]

sattvamātrābahulastu vipraḥ sādhuḥ satī bhavet |
brahmayogabahulastu mukto bhavati vai kṣitau || 20 ||
[Analyze grammar]

ityetat kathitaṃ lakṣmi cotkṛṣṭatvaṃ śubhāvaham |
mama yogaparaścātra nārāyaṇo'pi jāyate || 21 ||
[Analyze grammar]

tadyogena tathā cānye nārāyaṇā bhavantyapi |
evaṃ paramparā nārāyaṇānāṃ mama yogataḥ || 22 ||
[Analyze grammar]

bhavatyeva prabhāveṇa mamaiśvaryādilābhataḥ |
nārāyaṇā narāḥ sarve nārāyaṇyaḥ striyastathā || 23 ||
[Analyze grammar]

upāsanayā jāyante mamaiva paramātmanaḥ |
devatā vasavo rudrā jāyante viṣṇavastathā || 24 ||
[Analyze grammar]

upāsanayā jāyante brahmāṇaśceśvarāstathā |
īśvarāṇyaśca jāyante mamopāsanayā rame || 25 ||
[Analyze grammar]

vītarāgā vimucyante karmabhiḥ karmabandhanaiḥ |
yaiśca nārāyaṇāste vai jāyante samanuṣṭhitaiḥ || 26 ||
[Analyze grammar]

tāni sarvāṇi karmāṇi madupāstimayāni hi |
ṛte copāsanāṃ me vai bali karma nāsti vai || 27 ||
[Analyze grammar]

upāsanā sakāmānāṃ kāmanāpūrikā bhavet |
niṣkāmānāmahaṃ smṛddhaḥ smṛddhidātā prasahya vai || 28 ||
[Analyze grammar]

karmaṇā manasā vācā māmupāste hi bhaktimān |
na sajjane ca kartavye bandhanaṃ naiva gacchati || 29 ||
[Analyze grammar]

prāṇayātrā'tipātādvai viratāḥ śīlayoginaḥ |
tulyadveṣapriyā dāntā mucyante karmabandhanaiḥ || 30 ||
[Analyze grammar]

sarvabhūtadayāvanto viśvāsyāḥ sarvadehinām |
kṛtabhaktisamācārā lokāste dhāmagāminaḥ || 31 ||
[Analyze grammar]

svārthaśūnyāḥ parakāryasahāyadā nirāśayā |
dharmalabdhapratuṣṭāśca lokāste dhāmagāminaḥ || 32 ||
[Analyze grammar]

nārīvargeṣu paśyanti mātṛsvasṛduhitṛvat |
naravargeṣu paśyanti pitṛmātṛsuputravat || 33 ||
[Analyze grammar]

yathoktasādhusevāḍhyā mama bhaktiparāyaṇāḥ |
astenā bhāgyajīvāśca lokāste dhāmagāminaḥ || 34 ||
[Analyze grammar]

naijabhogyaratā ye ca dharmakālābhisāriṇaḥ |
agrāmyasukhalubdhāśca hṛccakṣustejasā'nvitāḥ || 35 ||
[Analyze grammar]

indramārgānusārāścendriyā'vaśyā''tmasaṃsthitāḥ |
mama bhaktau kṛtāvāsā lokāste dhāmagāminaḥ || 36 ||
[Analyze grammar]

akaṣāyakṛto mārgo dānadharmatapomayaḥ |
śīlaśaucadayāḍhyaśca bhaktisevā'rpaṇā'nvitaḥ || 37 ||
[Analyze grammar]

āśīḥprasannatādaśca satsaṃgaphalavardhanaḥ |
nairmalyadhīprakarṣāḍhyaḥ sevanīyaḥ sadā budhaiḥ || 38 ||
[Analyze grammar]

ātmahetoḥ parārthe vā narmahāsyāśrayācca vā |
mṛṣābhāvavihīnā ye yāntyakaṣāyasatpathe || 39 ||
[Analyze grammar]

vṛttyarthaṃ dharmahetorvā kāmakārācca ye janāḥ |
bhāṣante nā'nṛtaṃ te vai yāntyakaṣāyasatpathe || 40 ||
[Analyze grammar]

miṣṭāṃ vāṇīṃ bādhaśūnyāṃ pāpaleśavivarjitām |
hārdasnehāṃ ye bhāṣante yāntyakaṣāyasatpathe || 41 ||
[Analyze grammar]

apaiśūnyaratāḥ santo mitrā'bhedapravartanāḥ |
adrohāḥ ṛtamaitrāśca yāntyakaṣāyasatpathe || 42 ||
[Analyze grammar]

śāṭhyaśūnyāḥ saumyavācaḥ kopabhāvavivarjitāḥ |
hṛdvidāraṇaśūnyāste yāntyakaṣāyasatpathe || 43 ||
[Analyze grammar]

sāntvayuktā hitavācaḥ satyaguṇā hariśritāḥ |
sādhavaḥ sādhvikā lakṣmi yāntyakaṣāyasatpathe || 44 ||
[Analyze grammar]

manasā'pi na vāñcchanti nirjane'pi dhanaṃ param |
nyastaṃ vā militaṃ ye te yāntyakaṣāyasatpathe || 45 ||
[Analyze grammar]

grāme gṛhe'pi pārakyaṃ nābhivāñcchanti vai kvacit |
ajātaśatravo ye te yāntyakaṣāyasatpathe || 46 ||
[Analyze grammar]

śrutavanto bhaktimantaḥ satyadayāprapālakāḥ |
nityatuṣṭā virāgāste yāntyakaṣāyasatpathe || 47 ||
[Analyze grammar]

maitrīcittaratāḥ śraddhāsnehopakārasammukhāḥ |
phalavipākavijñāste yantyakaṣāyasatpathe || 48 ||
[Analyze grammar]

nyāyyā''grahāḥ svargaśīlāḥ samutthānaparāyaṇāḥ |
ātmaniṣṭhā matparāste yāntyakaṣāyasatpathe || 49 ||
[Analyze grammar]

mahāprājñā brahmaparā jñānavijñānabhāvinaḥ |
tarkaśāstraparā ye te yāntyakaṣāyasatpathe || 50 ||
[Analyze grammar]

pāpatrāsānvitāścāpi śreyaḥsādhanatatparāḥ |
ānṛṇyā'bhilaṣukāste yāntyakaṣāyasatpathe || 51 ||
[Analyze grammar]

ye tu śuklābhijātīyāścātmadrohavivarjitāḥ |
jantutrāsākarāścāpyabhayadānapradāstayā || 52 ||
[Analyze grammar]

ātmavatsnehabhāvāśca devavatsughaṭāḥ śubhāḥ |
daivācārāḥ saumyabhāvā yāntyakalmaṣasatpathe || 53 ||
[Analyze grammar]

suvṛttāḥ satkarmiṇaśca prāṇidrohavivarjitāḥ |
dīrghāyuṣo bhavantīha yāntyakalmaṣasatpathe || 54 ||
[Analyze grammar]

dātā satāṃ ca satkartā dīnārtakṛpaṇādiṣu |
bhakṣyabhojyānnapānānāṃ dātā'mbarādidāyakaḥ || 55 ||
[Analyze grammar]

bhaktiyogakṛtāvāso jñānadānapradāyakaḥ |
śaraṇāgatarakṣaśca yātyakalmaṣasatpathe || 56 ||
[Analyze grammar]

pratiśrayān sabhāḥ kūpān kuryāt puṣkariṇī prapāḥ |
āsanaṃ śayanaṃ yānaṃ gṛhaṃ ratnaṃ dhanaṃ manaḥ || 57 ||
[Analyze grammar]

sasyajātāni sarvāṇi gāḥ kṣetrāṇi ca kanyakāḥ |
yaśca prītamanā dāne prayacchati ca pātrake || 58 ||
[Analyze grammar]

sarvasvārpaṇakartā vai yātyakalmaṣasatpathe |
devatādvijasādhūnāṃ satīnāṃ pūjakastathā || 59 ||
[Analyze grammar]

namaskartā praśritaśca sarvapriyakaraḥ śuciḥ |
sarvahitaḥ sumukhaśca yathārhasatkriyāparaḥ || 60 ||
[Analyze grammar]

sanmārgadarśī gurvarcī yātyakalmaṣasatpathe |
sammataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ || 61 ||
[Analyze grammar]

udāttakulajātīya udāttābhijanastathā |
maitradṛṣṭiḥ pitṛsamo viśvāsyaḥ sarvajantuṣu || 62 ||
[Analyze grammar]

bhaktimān me mahāpuṇyo yātyakaṣāyasatpathe |
evaṃvidhaḥ sadā lakṣmi nirbādhaṃ sukhamedhate || 63 ||
[Analyze grammar]

eṣa śreṣṭhaḥ satāṃ panthā bādhā yatra na vidyate |
sādhūn vai vedaviduṣaḥ siddhān bhaktiyutāṃstathā || 64 ||
[Analyze grammar]

sevante ye bhāvayutā varjayantyaśubhaṃ sadā |
teṣāṃ śāśvatasaukhyāḍhyaḥ panthā brahmagatipradaḥ || 65 ||
[Analyze grammar]

eṣāṃ samāgamairlakṣmi kalyāṇāni bhavanti vai |
śreyāṃsi sarvarūpāṇi svargāṇyasaṃkhyakāni ca || 66 ||
[Analyze grammar]

pratipadyanta evā'tra satāṃ dharme sthitasya vai |
nṛṇāṃ hitārthamevā'tra mayā te samudāhṛtam || 67 ||
[Analyze grammar]

hitaṃ cātmā vivekastho nijaṃ jānāti cāntare |
paraṃ kartuṃ na śaknoti vinā sadgurusaṃśrayam || 68 ||
[Analyze grammar]

puṇyaṃ labdhuṃ samicchanti mānavāḥ sarvadā priye |
puṇyahetūnna kurvanti mūḍhāḥ satyapi vaibhave || 69 ||
[Analyze grammar]

satāṃ saṃgānmamasaṃgāt sādhvīsaṃgācchubhaṃ param |
śreyaḥ paraṃ bhavatyeva jānantyeva ca tattathā || 70 ||
[Analyze grammar]

tathāpi pāpabādhābhirbādhitāstarkanimnagāḥ |
abhimānamahāduṣṭagrāsānanagatāḥ sadā || 71 ||
[Analyze grammar]

na sevante sataḥ sādhvīrnārcayanti ca māṃ tathā |
viṣayeṣvabhirāgāśca patanti nirayādiṣu || 72 ||
[Analyze grammar]

na taranti pāpaduṣṭā māyānadīṃ manoharām |
nāstikā dānaśūnyāśca bhāvaśūnyāḥ pradūṣakāḥ || 73 ||
[Analyze grammar]

bhaktibhāvavihīnāśca divyabhāvavivarjitāḥ |
duṣṭabhāvayutā nityaṃ dehadṛṣṭiyutāḥ sadā || 74 ||
[Analyze grammar]

nikṛṣṭakarmasu ratāḥ svārthamātraparāyaṇāḥ |
udarendriyasutṛptā bāhyasaukhyābhidṛṣṭayaḥ || 75 ||
[Analyze grammar]

anātmamātraniratā yānti nirayameva te |
ātmamātraratāḥ sādhudharmaratāśca sevakāḥ || 76 ||
[Analyze grammar]

ājñāpālanakartāro yāntyakalmaṣamatpathe |
varṇāstathā''śramā lakṣmi ye ke'pi syurnarāḥ striyaḥ || 77 ||
[Analyze grammar]

vṛddhāśīrvādasaubhāgyāḥ prayānti svargameva te |
vadhvaḥ kanyāḥ kumāryo vā svāminyo vā saputrakāḥ || 78 ||
[Analyze grammar]

aputrā vā'pi vṛddhā''śīrvādasthāḥ svaḥ prayānti tāḥ |
pradhānā vāpi rājāno bhṛtyā vā dīnavartinaḥ || 79 ||
[Analyze grammar]

sasattā vā'pyasattā vā nityaṃ vṛddhopasevinaḥ |
ṛjavo namratāsārāḥ svaḥ prayānti na saṃśayaḥ || 80 ||
[Analyze grammar]

ye'tra loke yaśobhāgāḥ sevakāḥ svargabhāginaḥ |
te gantāraḥ padaṃ cordhvaṃ mamā'nugrahasaṃbhavāt || 81 ||
[Analyze grammar]

sādhuśīlāḥ sādhuvṛttāḥ kṣamiṇaḥ sevinastathā |
sevābhiḥ sukhadātāro dyugatā yānti matpadam || 82 ||
[Analyze grammar]

yeṣāṃ mukhe harernāma hṛdaye śrīhariḥ svayam |
vṛddhājñāvacanāścāpi matpadāśrayiṇo hi te || 83 ||
[Analyze grammar]

gosutāsutadātāro vāṭikākṣetrasaudhadāḥ |
kaṭisakthyaṃkadātāro dyugatā yānti matpadam || 84 ||
[Analyze grammar]

gāṃ viprāya sutāṃ kumārāya sutaṃ ca sādhave |
vāṭīṃ devāya me kṣetraṃ saudhaṃ kuṭumbiyogine || 85 ||
[Analyze grammar]

kaṭiṃ balaṃ ca bhītāya śaraṇaṃ sakthi kaṣṭine |
aṃkaṃ dravyaṃ daridrāya datvā yānti divaṃ janāḥ || 86 ||
[Analyze grammar]

tato bhaktiṃ mamā''sādya mahyamarpaṇakāriṇaḥ |
ta eva sādhavo yānti matpadaṃ kamalāśritam || 87 ||
[Analyze grammar]

keśauṣṭhagaṇḍadātāro vakṣaḥpṛṣṭhakarapradāḥ |
grīvājaṃghāpādadāśca yānti svargaṃ ca matpadam || 88 ||
[Analyze grammar]

keśān brahmeśaviṣṇūṃśca datvā sannyāsamāśritāḥ |
prayānti mama bhaktāste svargaṃ tato'mṛtaṃ padam || 89 ||
[Analyze grammar]

oṣṭhau cādeśamantrau ca dattvā''cāryapadaṃ śritāḥ |
prayānti bhaktimanto me svargaṃ dhāmā'kṣaraṃ tataḥ || 90 ||
[Analyze grammar]

gaṇḍau premasnehabhāvau hārdikau bhaktipūrvakau |
datvā me mama bhaktāḥ śri prayānti svastato'kṣaram || 91 ||
[Analyze grammar]

vakṣo viśvāsamevā'pi kṛtvā datvā ca taṃ mayi |
viśvasto yāti vai svargaṃ tato matpadamakṣaram || 92 ||
[Analyze grammar]

pṛṣṭhaṃ sāhāyyamārpyaiva paralokapradaṃ śubham |
svarge pūrvaṃ tato bhaktyā yāti maddhāma cottamam || 93 ||
[Analyze grammar]

karau sevāṃ ca dāsyaṃ ca kṛtvā datvā'rpaṇaṃ mayi |
svargaṃ yāti tato bhaktyā mama dhāma prayāti saḥ || 94 ||
[Analyze grammar]

grīvāṃ sarvasvamevā'pi jīvadānamathāpi vā |
prāṇadānaṃ ca me dattvā yāti svargaṃ tato'kṣaram || 95 ||
[Analyze grammar]

jaṃghe sampat kulaṃ cobhe datvā me svaḥ prayāti hi |
tato'rpayya samastaṃ ca mama dhāma prayāti saḥ || 96 ||
[Analyze grammar]

pādau dhanaṃ jīvikāṃ ca yo dadāti mahātmane |
svargatvā mama bhaktyā ca prayāti dhāma cā'kṣaram || 97 ||
[Analyze grammar]

evaṃ dānāni vai lakṣmi jñātvā nāryā nareṇa ca |
yathārthāni ca guptāni deyāni mokṣakāṃkṣayā || 98 ||
[Analyze grammar]

yoṣādānaṃ pradātavyaṃ bahubhāvena vai sadā |
yoṣā māyā samākhyātā yā uṣā rajanīmukhā || 99 ||
[Analyze grammar]

bandhayitrī hi jīvānāṃ sā deyā paramātmane |
svayaṃ māyāvihīnaḥ san prayāti paramaṃ padam || 100 ||
[Analyze grammar]

kanyādānaṃ pradātavyaṃ kumārāya sukhapradam |
kanyā tṛṣṇā sukhāśā sā kumārāya parātmane || 101 ||
[Analyze grammar]

śārṅgiṇe māraśūnyāya datvā''tmā dhāma saṃvrajet |
godānaṃ ca pradātavyaṃ goḥ jñānaṃ śrīhareḥ śubham || 102 ||
[Analyze grammar]

datvā dātā grahītā ca yātārau dhāma cā'kṣaram |
ityevaṃ lakṣmi vijñāya māhātmyaṃ mama ye tviha || 103 ||
[Analyze grammar]

karmabhūmau prakurvanti vicaranti vimuktaye |
śāśvatānandabhoktāro bhavanti matpadāśraye || 104 ||
[Analyze grammar]

ityevaṃ kathitaṃ te'tra māhātmyaṃ mama yogajam |
adhikaṃ paṭhanāccāpi śravaṇād bhuktimuktidam || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne brāhmaṇyasādhutvaprāpakasādhanāni dhāmagamanasādhanāni cā'kaṣāyasatpathasādhanāni divyadānādīni hareryogaścetyādi |
nirūpaṇanāmā ṣaṭasaptatitamo'dhyāyaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 76

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: