Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 78 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ sādhvīkathāṃ hyanuttamām |
saurāṣṭre jālakapuryāmabhūd gopī sucandrikā || 1 ||
[Analyze grammar]

gopaścāsyāḥ patiḥ kṛṣṇanārāyaṇaṃ bhajatyapi |
bhakto'bhavat sadā snānaparaśca govrajā'nugaḥ || 2 ||
[Analyze grammar]

gopālo gopavāsāśca gopavāsaśca māṃ sadā |
sevate bālakṛṣṇaṃ vai vane vanyādibhiḥ sadā || 3 ||
[Analyze grammar]

pāyasairdugdhapākaiśca kṣīrairdadhnā ghṛtādibhiḥ |
navanītena puṣpaiśca jalaiḥ pūjayatīti mām || 4 ||
[Analyze grammar]

sa ca jvareṇa vai varṣākāle tyaktvā nijaṃ vapuḥ |
yayau svargaṃ sakāmo me bhakto daurhṛdalakṣaṇām || 5 ||
[Analyze grammar]

gopīṃ patnīṃ parityajya hyardhāyurvigame sati |
gopālo vai kṛpayā me vimānavaramāsthitaḥ || 6 ||
[Analyze grammar]

apsarobhiśca sahito rājate dhenubhiḥ saha |
sarve sarvopakaraṇairbhakṣyabhojyādibhiryute || 7 ||
[Analyze grammar]

bhūtale cāsya patnī sā bhaktā me garbhabālakā |
sagarbhā'pi nijakāntamanu martuṃ samicchati || 8 ||
[Analyze grammar]

pativratā patiṃ vinā duḥkhaṃ soḍhumaśaktikā |
yayau citāṃ svāminaśca tadā lokairnivāritā || 9 ||
[Analyze grammar]

garbhasya nāśane gopi pāpaṃ bahuguṇaṃ tava |
patyuḥ svargaṃ tava jātaṃ svargavimānakam || 10 ||
[Analyze grammar]

rakṣa garbhaṃ putravatī bhaviṣyasi samāntare |
patyuḥ pṛṣṭhe maraṇe tu puṇyaṃ vai patiyoṣitaḥ || 11 ||
[Analyze grammar]

agarbhāyā bhavatyeva sagarbhāyāstu dūṣaṇam |
tasmānmā kuru ghātaṃ svaṃ sukhinī vasa govraje || 12 ||
[Analyze grammar]

ityevaṃ vāryamāṇā'pi papāta patinā saha |
citāyāṃ tāvadevā'yaṃ patistasyā vimānagaḥ || 13 ||
[Analyze grammar]

dadṛśe vyomamārgeṇa mā maivaṃ gopi mā kuru |
niṣiṣedha svahastenottolayāmāsa tāṃ priyām || 14 ||
[Analyze grammar]

adagdhāṃ tāṃ samāśvāsya dāhaṃ praśāmya tatkṣaṇam |
vimāne tāṃ samāgṛhyopā''diśad garbharakṣaṇe || 15 ||
[Analyze grammar]

putrasya rakṣaṇaṃ kṛtvā vivāhya ca tataḥ param |
samāyāhi mama svargaṃ mā kṛthāścā'nuyātrikām || 16 ||
[Analyze grammar]

ityuktā sā praśāntā ca sukhinī pativākyagā |
pṛthvyāṃ vimānāt patinā prāpitā śokavarjitā || 17 ||
[Analyze grammar]

citāṃ natvā patiṃ natvā yayau gṛhaṃ hi gopikā |
bhajate māṃ hare kṛṣṇa kṛṣṇanārāyaṇa sma ca || 18 ||
[Analyze grammar]

dharmaṃ bhaktiṃ vrataṃ śīlaṃ pālayatyeva gopikā |
suṣuve ca sutaṃ gopī sucandrikā śubhānanam || 19 ||
[Analyze grammar]

vavṛdhe bālakaścā'pi yuvā jāto vivāhitaḥ |
gopī putrāya ca tato nyavedayat purābhavam || 20 ||
[Analyze grammar]

sarvaṃ vṛttaṃ nijapatyuḥ putro'pi mumude tataḥ |
atha svargaṃ pragantavyaṃ mayā te pitaraṃ prati || 21 ||
[Analyze grammar]

ityuktvā sā gośakṛtopalipya bhūtalaṃ tataḥ |
upāviśat kṣaṇaṃ dhyātvā patiṃ tatyāja varṣma tat || 22 ||
[Analyze grammar]

tāvatpatyurvimānaṃ tad devadevīsamanvitam |
samāyātaṃ vyomataścā''rohayāmāsureva tām || 23 ||
[Analyze grammar]

sucandrikāṃ jayavākyairvardhayantyo'psarovarāḥ |
gopaputro vadhūyukto vyalokayad vihāyasi || 24 ||
[Analyze grammar]

pitaraṃ devarūpaṃ ca prāṇamanmātaraṃ tataḥ |
vimānaṃ kṣaṇamātreṇa gataṃ cāmbaramūrdhani || 25 ||
[Analyze grammar]

vimānasthā mañjughoṣā'psarovarā tu gopikām |
apṛcchat sucandrikāṃ ca bhartuḥ sannidhimeva ha || 26 ||
[Analyze grammar]

kena vratena kalyāṇi kenā''cāreṇa vardhitā |
gopī vidhūya pāpāni devaloke samāgatā || 27 ||
[Analyze grammar]

vahnyujjvalāmbaradharā svarṇacampakaśobhanā |
jvalamānā ca tejobhirdivyā kathaṃ svarāgatā || 28 ||
[Analyze grammar]

nālpena tapasā gopi dānena niyamena vā |
svargaṃ lokamanuprāptā kathaṃ vada samāgatā || 29 ||
[Analyze grammar]

śrutvā sucandrikā gopī mañjughoṣāṃ samabravīt |
kathaṃ vai prāpyate svargaṃ vada me tatra kāraṇam || 30 ||
[Analyze grammar]

mañjughoṣā tataḥ prāha gopīṃ śṛṇu ca kāraṇam |
kāṣāyavasanā yā syāt tyāgamārgaparāyaṇā || 31 ||
[Analyze grammar]

muṇḍā vā jaṭilā vā syāttathā valkaladhāriṇī |
tāpasī dānaparamā bahudā puṇyaśālinī || 22 ||
[Analyze grammar]

sarvapradā'tithaye yā sādhave ca mahātmane |
sā svargagā bhavet sādhvī pātivratyaparāyaṇā || 33 ||
[Analyze grammar]

patirdevaḥ patiḥ kṛṣṇaḥ patireva paro vṛṣaḥ |
patyājñā paramo vedaḥ patyustuṣṭirvṛṣaḥ striyāḥ || 34 ||
[Analyze grammar]

evaṃ yā vartate sādhvī sā svargaṃ vindate'cyutam |
śrutvā prāha tadā gopī śṛṇu vimānavāhini || 25 ||
[Analyze grammar]

nā'haṃ kāṣāyavasanā nā'pi tyāgaparāyaṇā |
na muṇḍā na jaṭilā vā nā'pi valkaladhāriṇī || 36 ||
[Analyze grammar]

aurṇāmbarādidhartryāsmi nāpi vai tāpasī tathā |
vanavāsā dugdhadānā kintvatithiṃ na vedmyapi || 37 ||
[Analyze grammar]

sādhusevākarī cā'smi gopī gopānuyojitā |
patisevāparā cā''saṃ yena devītvamāgatā || 38 ||
[Analyze grammar]

āhitāni paruṣāṇi kadācinnā'bruvaṃ patim |
śrīkṛṣṇadevasādhūnāṃ pūjane'haṃ ratā'bhavam || 39 ||
[Analyze grammar]

patyurgavāṃ sevikā ca śvaśrūśvaśuravartinī |
paiśunye na pravarte ca na kāpaṭya manasyapi || 40 ||
[Analyze grammar]

asthāne na ca tiṣṭhāmi cā'ślīlaṃ pravadāmi na |
asadvā hasitaṃ vāpyahitaṃ vā pāpasaṃbhṛtam || 41 ||
[Analyze grammar]

rahasyaṃ cā'rahasyaṃ vā na vai karomi sarvathā |
gavāmarthe nirgataṃ me bhartāraṃ gṛhamāgatam || 42 ||
[Analyze grammar]

jalānnāsanadānādyaiḥ sevayāmi sadā'nugā |
yadannaṃ rocate nā'sya yadbhojyaṃ rocate na ca || 43 ||
[Analyze grammar]

bhakṣyaṃ lehyaṃ ca peyaṃ ca sarvaṃ tad varjayāmyaham |
kuṭumbārthe samagraṃ vai kāryaṃ sadā karomi ca || 44 ||
[Analyze grammar]

maṃgalāni mama sarvavidhāni svāminaḥ kṛte |
aṃjanaṃ rocanāṃ snānaṃ mālyānulepanādikam || 45 ||
[Analyze grammar]

prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari |
notthāpayāmi bhartāraṃ sukhasuptaṃ kvacit khalu || 46 ||
[Analyze grammar]

āntarāṇyapi kāryāṇi karomyahaṃ sukhānvitā |
nā''yāsayāmi bharttāraṃ tena tuṣyati me manaḥ || 47 ||
[Analyze grammar]

guptaguhyā sadā cāsmi tadājñāvaśavartinī |
evaṃ prapālya vai patyuścitāyāṃ nidhanottaram || 48 ||
[Analyze grammar]

niviṣṭā'pi niṣiddhā cottolitā jīvitā''hitā |
pṛthvyāṃ putraṃ savadhūkaṃ sampādya divamāgatā || 49 ||
[Analyze grammar]

evaṃ vai mañjughoṣe'haṃ divametatsamāgatā |
patiḥ prāpto mayā cātra putro me vartate bhuvi || 50 ||
[Analyze grammar]

etādṛśyo vividhā vai gopyo bhavanti bhūtale |
kṛṣṇagopyaśca tā jātāḥ kalpakalpāntareṣvapi || 51 ||
[Analyze grammar]

bhajitvā śrīhariṃ kṛṣṇanārāyaṇaṃ tathā patim |
evamahaṃ patiṃ devaṃ bhajitvā'tra samāgatā || 52 ||
[Analyze grammar]

śrutvaivaṃ mañjughoṣā sā prahṛṣṭā praśaśaṃsa tām |
anyā apsarasaścāpi śaśaṃsustāṃ pativratām || 53 ||
[Analyze grammar]

bahukālamuṣitvā ca bhogān bhuktvā hyanekaśaḥ |
satyalokaṃ yayau sādhvī patyā sākaṃ sucandrikā || 54 ||
[Analyze grammar]

sāvitrī cātra cā'pṛcchat svargād gacchanti vai surāḥ |
martyalokaṃ cā'vaśeṣaṃ bhoktaṃु tvaṃ kathamatra vai || 55 ||
[Analyze grammar]

satyaṃ samāgatā sādhvi vada tatra hi kāraṇam |
sucandrikā ca sāvitrīmuvāca hṛṣṭamānasā || 56 ||
[Analyze grammar]

svarge dṛṣṭaṃ mayā sarvaṃ sukhaṃ bhogātmakaṃ param |
parantvaniyamaṃ taddhi śīlavratavivarjitam || 57 ||
[Analyze grammar]

devānāṃ nāsti vai śīlaṃ na śīlaṃ devayoṣitām |
apsarassu vyavāyaśca vidyate paramo divi || 58 ||
[Analyze grammar]

deveṣu cāpi devīnāṃ prāyaśo'pi tathā vidhā |
rītirvai vidyate tatra sāvitri kiṃ vadāmyaham || 59 ||
[Analyze grammar]

kāmarūpadharā devā devyaścāpi tathāvidhāḥ |
viharanti yatheṣṭaṃ vai maryādāvarjitāḥ khalu || 60 ||
[Analyze grammar]

pātivratyaṃ na devīṣu patnīvrataṃ na nākiṣu |
evaṃvidhā bhuktaśeṣā vrajanti mānavālayam || 61 ||
[Analyze grammar]

pradhāneṣu ca deveṣu patnīvrataṃ na vidyate |
kā kathā cā'lpadevānāṃ te mṛtā yānti martyakam || 62 ||
[Analyze grammar]

saṃjñā cāndrī rohiṇī ca paulomī ṛṣiyoṣitaḥ |
etāścānyāḥ svalpasaṃkhyā bhavanti vai pativratāḥ || 63 ||
[Analyze grammar]

mayā svarge mama patyurvimāne vai pativratam |
pālitaṃ sarvathā nityaṃ yathā pṛthvyāṃ tathā divi || 64 ||
[Analyze grammar]

hareḥ pūjā kṛtā nityaṃ vṛṣaścāpi prapālitaḥ |
ananyanarasaṃspṛśyā bhavāmi pūrvapuṇyataḥ || 65 ||
[Analyze grammar]

śrīhareḥ kṛpayā cāpi sāvitri tadbalādaham |
saha patyā satyalokaṃ cāyātā nā'nyakāraṇam || 66 ||
[Analyze grammar]

atroṣitvā prayāsyāmi kṛpayā svāminastava |
vaikuṇṭhaṃ tu jalordhve yat patyurharervratena ca || 67 ||
[Analyze grammar]

ityevaṃ cā'vadat sādhvī nyūṣatustatra vai ciram |
tato yayaturvaikuṇṭhaṃ viṣṇoḥ pādāmbuje hyubhau || 68 ||
[Analyze grammar]

gatvā tatra mahāsādhvī neme lakṣmīṃ haripriyām |
nanāma viṣṇuṃ gopaśca vavandatuśca tau mudā || 69 ||
[Analyze grammar]

pṛṣṭā lakṣmyā kathaṃ sādhvi satyalokādupāgatā |
sucandrikā śriyaṃ prāha kāntabhaktyā samāgatā || 70 ||
[Analyze grammar]

kānto'yaṃ me hi gopālo viṣṇuścā'yaṃ pareśvaraḥ |
kāntaṃ bhajāmi nityaṃ vai kāntakāntaṃ ca śāśvatam || 71 ||
[Analyze grammar]

sādhvīdharmaṃ samāpannā pātivratyaparāyaṇā |
kāntadharmabalenā'haṃ vaikuṇṭhaṃ samupāgatā || 72 ||
[Analyze grammar]

atha tatrā'pyuṣitvā sā ciraṃ patyā samanvitā |
yayau golokamevā'pi gopī gopena śobhitā || 73 ||
[Analyze grammar]

neme gopī rādhikāṃ ca gopaḥ kṛṣṇaṃ nanāma ca |
ūṣatustatra loke tau gopīgopagaṇeṣvapi || 74 ||
[Analyze grammar]

rādhā sucandrikāmāha kathaṃ cā'tra samāgatā |
vada me kāraṇaṃ gopi kena puṇyena cāgatā || 75 ||
[Analyze grammar]

sucandrikā''ha rādhāṃ vai kṛṣṇakāntasya sevayā |
kāntasya sevayā kāntakāntasyā'pi ca sevayā || 76 ||
[Analyze grammar]

pātivratyena dharmeṇa kṛṣṇadharmeṇa gogṛham |
āgatā'haṃ rādhike'tra sādhvīdharmeṇa yojitā || 77 ||
[Analyze grammar]

pātivratyaṃ paro dharmaḥ sarvadharmottamottamaḥ |
kṛṣṇadharmaḥ paro dharmaḥ sādhvīdharmottamottamaḥ || 78 ||
[Analyze grammar]

mayā nityaṃ mama kāntaḥ pūjito gopasattamaḥ |
gopānāmapi gopaśca kṛṣṇaḥ sadā prapūjitāḥ || 79 ||
[Analyze grammar]

tena puṇyena loke'tra cāgatā rādhike tava |
uṣitvā ca ciraṃ paścād yāsyāmyakṣaradhāma vai || 80 ||
[Analyze grammar]

kṛṣṇājñayā tu sā sādhvī kāntayutoṣitā ciram |
pātivratyaṃ pālayitvā yayau dhāmā'kṣaraṃ tataḥ || 81 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇāśrayaṃ parātparam |
brahmahrade cāplutā ca mahāmuktānikā'bhavat || 82 ||
[Analyze grammar]

mukto'bhavat patiścāpi brahmabhāvānvitastadā |
māyākāryāṇi sarvāṇi līnāni vai dvayostadā || 83 ||
[Analyze grammar]

ekabhāvāni tattvāni jātāni ca dvayostadā |
ātmatattvaṃ samastaṃ vai samūrtaṃ śobhanaṃ param || 84 ||
[Analyze grammar]

puruṣottamarūpeṇa rūpitaṃ cā'bhavattadā |
puṃstrībhāvau gatau tatra divyabhāvāvupāgatau || 85 ||
[Analyze grammar]

śrīharestatra sārūpyaṃ sālokyaṃ sārṣṭitā'bhavat |
sāmīpyaṃ cā'bhavattatra nematuḥ puruṣottamam || 86 ||
[Analyze grammar]

ūṣatuścā'kṣare dhāmni japantau puruṣottamam |
anādiśrīkṛṣṇanārāyaṇaśrīparameśvara || 87 ||
[Analyze grammar]

parabrahma hare kṛṣṇa śrīkṛṣṇa puruṣottama |
ityevaṃ tau tato lakṣmi muktau jātau mamā'kṣare || 88 ||
[Analyze grammar]

pūrvaṃ tau lomaśāt prāptau mama mantrān bhuvastale |
tadbalānmama bhaktiśca vyavardhata tayościrāt || 89 ||
[Analyze grammar]

pativratyaṃ hārivratyaṃ patnīvrataṃ ca śobhanam |
vyavardhata sadā gopyā gopasyā'pyuttarottaram || 90 ||
[Analyze grammar]

me sādhūnāṃ sevayā ca śīlena sarvathā tathā |
sarvalokeṣu me bhaktyā prāptavanto hi māṃ patim || 91 ||
[Analyze grammar]

māṇikyā me priyā dhāmni jayā ca lalitā tathā |
papracchustāṃ gopikāṃ vai kathaṃ cātra samāgatā || 92 ||
[Analyze grammar]

sucandrikā''ha māṇikyāṃ muktāṃ śrīparameśvari |
patiśuśrūṣayā sādhvīdharmavṛttyā tathā śubhe || 93 ||
[Analyze grammar]

anādiśrīkṛṣṇapātivratyabhaktyā samāgatā |
patirme'yaṃ mahāmukto brahmahrade samaplavāt || 94 ||
[Analyze grammar]

sañjātaścā''hamevāpi brahmapriyā'smi sarvathā |
jātā muktānikā sādhvī muktarūpā hi māṇiki || 95 ||
[Analyze grammar]

kṛpālabhyā parāmuktiḥ sarvathā naiva saṃśayaḥ |
satāṃ sevā hi satsaṃgaḥ sevayā puṇyaśevadhiḥ || 96 ||
[Analyze grammar]

puṇyapuñjairvivekaśca bhavedātmaparātmanoḥ |
vivekādātmakalyāṇe pravṛttirjāyate tataḥ || 97 ||
[Analyze grammar]

pāpanāśaḥ pāvanatvaṃ tābhyāṃ bhaktirudeti ca |
bhaktyā ca nāmadhāmādismaraṇaṃ snehasaṃbhṛtam || 98 ||
[Analyze grammar]

snehārpaṇeneṣṭasiddhiḥ savividhā prajāyate |
paramātmā sadeṣṭaścā'nādinārāyaṇo hariḥ || 99 ||
[Analyze grammar]

so'yaṃ samprāpyate siddhaḥ patiḥ kṛṣṇo'tivallabhaḥ |
evaṃ mayā hariḥ kāntaḥ prāpto'trā'kṣaradhāmani || 100 ||
[Analyze grammar]

ityuktā māṇikī tuṣṭā praśaśaṃsa sucandrikām |
sakhīṃ śīlavatīṃ prāpyā''nanditā sā babhūva ca || 101 ||
[Analyze grammar]

sucandrikā sadā muktā hyuvāsa śrīrivā'parā |
haripriyā'kṣare dhāmni lakṣmi bhaktā priyā mama || 102 ||
[Analyze grammar]

ityevaṃ darśitaṃ te'tra sādhvīmāhātmyamuttamam |
sasvāminyā hi bhaktāyā me sādhvyā mokṣakṛtparam || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sucandrikākhyagopyāḥ pātivratyena haripātivratyabhaktyā ca sapatikāyāḥ svargasatyavaikuṇṭhagolokā'kṣaradhāma |
gamanamityādisādhvīcamatkāranirūpaṇanāmā'ṣṭasaptatitamo'dhyāyaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 78

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: