Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 58 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
ahaṃ brahma paraṃ jyotirviṣṇureveti cintayan |
nārāyaṇi bhavedatra jīvanmukto hi mānavaḥ || 1 ||
[Analyze grammar]

ārādhanā balaṃ jīve sañcitaṃ vai pramodadam |
ārādhanāyutaścāyaṃ yāti muktiṃ na saṃśayaḥ || 2 ||
[Analyze grammar]

viṣṇau saktaṃ mano yasya viṣṇumevā'nupaśyati |
viṣṇuṃ dhyāyestyajet prāṇān yāti tatparamaṃ padam || 3 ||
[Analyze grammar]

ārādhanena nāryaśca kṛtvā pāpāni bhasmasāt |
harau magnā brahmakāntā labhante paramāṃ gatim || 4 ||
[Analyze grammar]

manthanād dṛśyate hyagnistadvad vai mananāddhariḥ |
dṛśyate gocarasyā'gre muktiścātraiva sā matā || 5 ||
[Analyze grammar]

vedātra taṃ puruṣaṃ yaṃ cidrūpaṃ tamasaḥ param |
asyā'hamitimokṣāya nānyaḥ panthā vimuktaye || 6 ||
[Analyze grammar]

yadā sarve nijā bhāvāścārpyante parameśvare |
tadā'mṛtatvamāpnoti jīvannevā'kṣarasthitaḥ || 7 ||
[Analyze grammar]

ahaṃ brahma paraṃ jyotirmāyāpāre'smi sarvathā |
matvaivaṃ paramātmānaṃ tvāśrayenmuktibhāg bhavet || 8 ||
[Analyze grammar]

smaraṇaṃ pūjanaṃ caiva praṇāmo bhaktipūrvakam |
pratyekamaśvamedhasya phalādhikaphalapradam || 9 ||
[Analyze grammar]

purā vipraḥ kauśiko vai mama bhaktiparāyaṇaḥ |
sāmagānarato nityaṃ karatālasamanvitaḥ || 10 ||
[Analyze grammar]

bhojanāsanaśayyāsu vyavahāre vinodane |
mamaiva caritaṃ śaśvadgāyamāno'bhavanmuhuḥ || 11 ||
[Analyze grammar]

devālayaṃ samāsādya parameśvarasannidhau |
agāyata hariṃ tatra tālavarṇalayānvitam || 12 ||
[Analyze grammar]

mūrchanāsvarayogena śrutibhedena bheditam |
tatrainaṃ gāyamānaṃ ca dṛṣṭvā padmākhyabhūsuraḥ || 13 ||
[Analyze grammar]

dadāvannaṃ hi bhikṣārthaṃ gāyannāste ca kauśikaḥ |
śṛṇvannāste sa padmākhyo nityaṃ bhikṣāṃ dadāti ca || 14 ||
[Analyze grammar]

kauśikasya tataḥ śiṣyā abhavan bahavaḥ khalu |
sarve gāyanti vai viṣṇoścālaye kauśikānvitāḥ || 15 ||
[Analyze grammar]

mandire mālavo nāma vaiśyastatraiva bhaktimān |
dīpamālāṃ harernityaṃ karoti bhāryayā yutaḥ || 16 ||
[Analyze grammar]

gomayena samālipya hareḥ kṣetraṃ samantataḥ |
bhartrā sahāste suprītā śṛṇvatī gānamuttamam || 17 ||
[Analyze grammar]

evaṃ pativratā pūjākarī bhajati mādhavam |
anye gāyanakuśalā brāhmaṇāśca kuśasthalāt || 18 ||
[Analyze grammar]

pañcāśadvai samāpannā gānārthaṃ harimandiram |
kauśikasyeva gānasya puṣṭiṃ kurvanti te'pi ca || 19 ||
[Analyze grammar]

gānavidyārthatattvajñāḥ śṛṇvanto hyavasaṃstu te |
evaṃ gāyanatattvajñāḥ samavetā hi mandire || 20 ||
[Analyze grammar]

khyātamāsīt tatra tasya gānaṃ vai kauśikasya tat |
śrutvā rājā kaliṃgo'pi kīrtiṃ gītividāṃ tadā || 21 ||
[Analyze grammar]

samāyayau namaskāraṃ cakre prāha tataḥ param |
mama saudhe samāyāntu sarve vai gītikovidāḥ || 22 ||
[Analyze grammar]

kauśiko'pi samāyātu mamaiva mahadālayai |
mama gītiṃ prakurvantu kauśikādyā mamālaye || 23 ||
[Analyze grammar]

śṛṇvantu kā prajāścāpi mama sarvāḥ sugītikāḥ |
pāritoṣikavaryāṇi dāsyāmi vetanānyapi || 24 ||
[Analyze grammar]

svarṇahīrakaraupyāṇi pañcaguṇāni vo'dhikam |
tacchrutvā kauśikaḥ prāha kaliṅgaṃ bhūbhṛtaṃ śanaiḥ || 25 ||
[Analyze grammar]

na jihvā me mahārāja vāṇī me'pi na me manaḥ |
hareranyadapīndraṃ vā stauti naiva ca vakṣyati || 26 ||
[Analyze grammar]

anye ca kauśikasyāpi śiṣyāḥ sarve tathā'vadan |
vaśiṣṭho gautamaścāpi hariḥ sārasvatastathā || 27 ||
[Analyze grammar]

citraśca citramālyaśca śiśuścocustathaiva te |
na vayaṃ bhagavadbhinnaṃ naraṃ vā devatādikam || 28 ||
[Analyze grammar]

gāyāmo nāpi gāsyāmo vayamekāntino hareḥ |
atha ye śrāvakāścāsan vaiṣṇavāste'pi vai tathā || 29 ||
[Analyze grammar]

pārthivaṃ jagadustatra rājan vayaṃ hi vaiṣṇavāḥ |
dehendriyamanobuddhyahaṃkārātmaguṇā hi naḥ || 30 ||
[Analyze grammar]

viṣṇuparā nānyaparā vaiṣṇavasyāpi sevinaḥ |
avaiṣṇavasya saṃgaṃ na kurvanti vibhramādapi || 31 ||
[Analyze grammar]

viṣṇorvaiṣṇavabhaktasya śṛṇvanti caritāni vai |
śrotrāṇīmāni rājendra tadanyasya na karhicit || 32 ||
[Analyze grammar]

gānakīrtiṃ vayaṃ hareḥ śṛṇumo'nyāṃ na ca stutim |
anyaiḥ saha vyavahāramātraṃ vacma iva tvayā || 33 ||
[Analyze grammar]

na spṛśāmo vaiṣṇavā'nyaṃ jalaṃ sthalaṃ jaḍaṃ citam |
na vadāmo vaiṣṇavā'nyaṃ paśyāmo nāpyavaiṣṇavam || 34 ||
[Analyze grammar]

jalānnādi na gṛhṇīmo vaiṣṇavā'nyasya vai kvacit |
yadi prāptaṃ bhavet syāttad bhuñjāmo vaiṣṇavā'rpitam || 35 ||
[Analyze grammar]

tacchrutvā pārthivo ruṣṭastvete mamā'vamānakāḥ |
prasahya gāpanīyā vai gāyantāmiti cā'bravīt || 36 ||
[Analyze grammar]

mama bhṛtyān mama kīrti śrāvayantu hi kovidāḥ |
ityājñāṃ vai samākarṇya vaiṣṇavāste dṛḍhavratāḥ || 37 ||
[Analyze grammar]

naiva jagustadā rājā bhṛtyānājñāpayannijān |
gātuṃ nijayaśo bhṛtyā ārebhire nṛpājñayā || 38 ||
[Analyze grammar]

nṛpaścaiva yaśo gātuṃ tadā te vaiṣṇavādayaḥ |
aṅgulyādibhireva drāk śrotrāṇi pidadhustadā || 39 ||
[Analyze grammar]

tato rājā susaṃkruddhaḥ svadeśāt tān vivāsayat |
gāyakāstaṃ parityajya yayurvai diśamuttarām || 40 ||
[Analyze grammar]

gāyantaḥ śrīharernāma śṛṇvantaḥ parameśvaram |
śrāvayantaśca te nārāyaṇaṃ kṛṣṇaṃ hi mānuṣān || 41 ||
[Analyze grammar]

himālayaṃ yayuḥ śaitye kāladharmaṃ tato gatāḥ |
viṣṇuḥ prāha samāgatya samāgacchantu māmanu || 42 ||
[Analyze grammar]

bhavanto mama bhaktā hi madarthaṃ tyaktajīvanāḥ |
ityuktvā bhagavān viṣṇuranayattān divaṃ param || 43 ||
[Analyze grammar]

devādyaiḥ pūjitāste ca pitṛbhiścābhivanditāḥ |
brahmalokaṃ gatāḥ śīghraṃ muhūrtenaiva te dvijāḥ || 44 ||
[Analyze grammar]

kauśikādīṃstato dṛṣṭvā brahmā lokapitāmahaḥ |
pratyudgamya yathāyogyaṃ svāgatenā'bhyapūjayat || 45 ||
[Analyze grammar]

tato viṣṇurhi bhagavān samādāya nijāśritān |
viṣṇulokaṃ yayau śīghraṃ vāsudevaḥ paraḥ prabhuḥ || 46 ||
[Analyze grammar]

vaikuṇṭhe tatra vai viṣṇurnārāyaṇaḥ pareśvaraḥ |
muktaiḥ siddhairviṣṇubhaktaiḥ pārṣadaiḥ parisevitaḥ || 47 ||
[Analyze grammar]

nārāyaṇasamairdivyaiścaturbāhudharaiḥ śubhaiḥ |
viṣṇucihnasamāpannairdīpyamānairakalmaṣaiḥ || 48 ||
[Analyze grammar]

sanakādyairnāradādyairdivyastrībhiḥ samantataḥ |
virājate sevyamānaḥ sahasradvārasaṃvṛte || 49 ||
[Analyze grammar]

sahasrayojanāyāme divye maṇimaye śubhe |
vimāne vimale citre gajapīṭhāsane hariḥ || 50 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
kauśikādīn vilokyā'tha harirnārāyaṇaḥ prabhuḥ || 51 ||
[Analyze grammar]

ekarūpo hyabhavacca divyagajāsanasthitaḥ |
kauśiketyāha samprītyā svāgataṃ kṛtavāṃstathā || 52 ||
[Analyze grammar]

jayaghoṣo hi bhaktānāṃ tadāsīd dhāmagarjanaḥ |
bhagavānāha bhaktā me vaikuṇṭhe saṃvasantviti || 53 ||
[Analyze grammar]

matkīrtiśravaṇe yuktā gītitattvārthakovidāḥ |
lakṣmīnārāyaṇasaṃhitārthakīrtanagāyinaḥ || 54 ||
[Analyze grammar]

ananyadevatā bhaktā matsamīpe vasantviti |
mama dhāmni bhavantvatra pārṣadā mama śāśvatāḥ || 55 ||
[Analyze grammar]

kauśiko mālavaścāpi mālavī padmanetrakaḥ |
tathā'nye gāyakāḥ sarve mama gāyanasevinaḥ || 56 ||
[Analyze grammar]

mayaiva saha nityaṃ vai gāyantu ca vasantu ca |
kauśiko gāyanaṃ me vai karotu vādyasaṃyutam || 57 ||
[Analyze grammar]

mālavo'yaṃ dīpamālāṃ karotu saha bhāryayā |
padmākṣo'yaṃ dhaneśo me bhavatvevā'nnasampradaḥ || 58 ||
[Analyze grammar]

mama sānnidhyamāptā vai sarve vai lokapūjitāḥ |
athaivaṃ vadati viṣṇau kṣaṇe tatra samāgatāḥ || 59 ||
[Analyze grammar]

vipañcīguṇatattvajñā vādyavidyāviśāradā |
mandaṃ mandasmitā devī madhurākṣarapeśalā || 60 ||
[Analyze grammar]

śṛṃgāritā gāyamānā lakṣmīrviṣṇuparigrahā |
vṛtā sahasrakoṭisvāṃganābhirvai samantataḥ || 61 ||
[Analyze grammar]

tatra smṛtā mahāsādhvī sarasvatī tu śārṅgiṇā |
samāyātā savādyā ca sarvaśṛṃgāraśobhanā || 62 ||
[Analyze grammar]

rādhā ramā ca kamalā māṇikī śrīḥ satī tathā |
padmāvatī ca haṃsī ca maṃjulī sadguṇā tathā || 63 ||
[Analyze grammar]

āyayustatra vai devyo gaṃgā durgā savādyakāḥ |
sāvitrī virajā cāpsaraso nārāyaṇasmṛtāḥ || 64 ||
[Analyze grammar]

urvaśyādyāstadā gītinṛtyalīlāviśāradāḥ |
menakā sahajanyā ca parṇinī puñjikasthalī || 65 ||
[Analyze grammar]

kṛtasthalī ghṛtācī ca viśvācī pūrvacittikā |
anumlocā ca pramlocā manuvaṃtī sukeśikā || 66 ||
[Analyze grammar]

arūpā subhagā bhāsī haṃsā sūtā sarovatī |
kāmalī hyabhayā haṃsapādī ca sumukhī dayā || 67 ||
[Analyze grammar]

anapāyā'ruṇā varāṃbarā ca vimanuṣyikā |
asiparṇā miśrakeśī śucikā'lambuṣā ramā || 68 ||
[Analyze grammar]

mārīciścādrikā vidyutparṇā tilottamā jayā |
kṣemā raṃbhā lakṣmaṇā cā'sitā manobhavā'mbikā || 69 ||
[Analyze grammar]

subāhvī supriyā puṇḍarīkā ca surasā prabhā |
ajagandhā sudatī ca subhujā śāntikā himā || 70 ||
[Analyze grammar]

muktā devī ca haimī ca puṣpā campā savitrikā |
āyayuścāpi gandharvāḥ smṛtā nārāyaṇena vai |
nāradaḥ parvataścāpi viśvāvasurvareṇyakaḥ || 71 ||
[Analyze grammar]

vasuruciḥ suruciśca varuthaścāpi dāruṇaḥ |
haṃso jyotiṣṭamo madhya ācārastumburustathā || 72 ||
[Analyze grammar]

subāhuśca hahā hūhūḥ parjanyaśca kalistathā |
śāliśirāścitraratho bhīmaśca prayutastathā || 73 ||
[Analyze grammar]

arkaparṇaḥ parṇavān sūryavarcā dhṛtarāṣṭrakaḥ |
gomān suparṇo varuṇaścograsenaśca bhīmakaḥ || 74 ||
[Analyze grammar]

ete cānye'pi vādyādyairanvitāstatra cāyayuḥ |
tumburustatra gandharvaścājñapto mama sannidhau || 75 ||
[Analyze grammar]

lakṣmi tvāṃ gāyikāṃ paśyan neme tvāṃ māṃ tataḥ param |
tatrāsīno yathāyogaṃ nānāmūrchāsamanvitam || 76 ||
[Analyze grammar]

jagau kalapadaṃ hṛṣṭo vipañcīṃ cābhyavādayat |
śreṣṭhaṃ gānaṃ pragāyaiva prasāditaḥ pareśvaraḥ || 77 ||
[Analyze grammar]

dadau ratnāni divyānyābharaṇānyambarāṇi ca |
tumburave hyamūlyāni hṛṣṭaśca tumburustataḥ || 78 ||
[Analyze grammar]

praśaṃsitaḥ sa hariṇā tumburustatra cāgragaḥ |
anye jaguśca gandharvā bahavastadyathābalam || 79 ||
[Analyze grammar]

yathājñānaṃ yathā'bhyāsaṃ jagurvādyasvarādibhiḥ |
lebhire te'pi vai tatra pāritoṣikamuttamam || 80 ||
[Analyze grammar]

tathāpi tumburutulyaṃ na tadvai pāritoṣikam |
apsarasastataḥ sarvāḥ prajagurvādyasādhanāḥ || 81 ||
[Analyze grammar]

lakṣmīrjagau tathādevī sarasvatī jagau tataḥ |
uttamaṃ te labdhavatyau pāritoṣikamityapi || 82 ||
[Analyze grammar]

urvaśī prajagau ramyaṃ sarvarañjanakārakam |
anyāścāpi yathāśakti jagurnṛtyasamanvitāḥ || 83 ||
[Analyze grammar]

bhagavān śrīhariścāhaṃ prasannaścā'bhavaṃ tadā |
dattavān hīrakaratnāmbarabhūṣāsumālikāḥ || 84 ||
[Analyze grammar]

sarve sarvāśca santuṣṭāstato vai nārado jagau |
dattavāṃścottamaṃ tasmai pāritoṣikamityapi || 85 ||
[Analyze grammar]

manāṅnyūnaṃ tumburostu tena tuṣṭo na nāradaḥ |
gāyane'pi na sampūrṇo yatastāpamavāptavān || 86 ||
[Analyze grammar]

cintāmāpedivāṃstatra śokākulāntaro'bhavat |
kadā'haṃ gāyanaṃ kṛtvā sarvottamottamottamam || 87 ||
[Analyze grammar]

lapsye hareḥ sakāśādvai pāritoṣikamuttamam |
śreṣṭhaṃ tumburuṇā prāptaṃ dhiṅmāṃ mūḍhaṃ vicetasam || 88 ||
[Analyze grammar]

iti sañcintayan viprastapa āsthitavān muniḥ |
divyaṃ varṣasahasraṃ tu nāradaḥ śrīhariṃ smaran || 89 ||
[Analyze grammar]

tato gītiṃ kalāṃ sarvāṃ tumburorapyavāgamat |
jñātvā sarvaṃ tumburośca jagau nārāyaṇaṃ prati || 90 ||
[Analyze grammar]

bahumanvantare kāle prasannaḥ puruṣottamaḥ |
harirnārāyaṇo devastasmai sarvaṃ dadau śubham || 91 ||
[Analyze grammar]

pāritoṣikamutkṛṣṭaṃ samaṃ cakre ca tumburoḥ |
evaṃ śrībhagavaddāsī vadhūrnārāyaṇasya vai || 92 ||
[Analyze grammar]

lakṣmīryathā harerarthe sarvārpaṇaṃ cakāra ha |
yathā ca tumburuścāpi nāradaśca yathāpi ca || 93 ||
[Analyze grammar]

yathā ca kauśiko vipro yathā padmākṣako dvijaḥ |
yathā ca mālavī patnī mālavaśca patistathā || 94 ||
[Analyze grammar]

yathā'nye gāyakā viprāḥ kṛtavanto'rpaṇaṃ harau |
tathā sarvārpaṇaṃ kāryaṃ parameśe janārdane || 95 ||
[Analyze grammar]

iṃdriyāṇāṃ vṛttayaśca vyāpārāśca kriyāstathā |
madarthameva kartavyāstena tuṣyāmi sarvadā || 96 ||
[Analyze grammar]

darśanaṃ śravaṇaṃ cāpi sparśanaṃ gāyanādikam |
nṛtyaṃ hāsyaṃ madarthaṃ vai bhaktyā kartavyameva ha || 97 ||
[Analyze grammar]

madbhaktebhyaḥ pradātavyaṃ bhojanaṃ vāri cāmbaram |
gṛhaṃ śayyāsanaṃ yānaṃ vāhanaṃ vāṭikā sthalam || 98 ||
[Analyze grammar]

yathāśakti pradātavyaṃ jāyate toṣaṇāya me |
bhuktimuktiphalaṃ tacca bhavatyeva na saṃśayaḥ || 99 ||
[Analyze grammar]

lakṣmi saṃśravaṇāccāpi mananācchrāvaṇādapi |
phalaṃ nāradatulyaṃ vai prāpyeta nātra saṃśayaḥ || 100 ||
[Analyze grammar]

lakṣmītulyaṃ phalaṃ nārī vadhūḥ sarasvatīsamam |
janā gāyakatulyaṃ ca vindeyurnātra saṃśayaḥ || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ kauśikādigāyakadṛṣṭāntena vaiṣṇavottamatvanirūpaṇanāmā'ṣṭapañcāśattamo'dhyāyaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 58

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: