Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 59 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
nārāyaṇa hare kānta śrīpate parameśvara |
nāradaḥ kena yogena gānavidyāṃ hi labdhavān || 1 ||
[Analyze grammar]

tumburośca samānatvaṃ kadā kāle upeyivān |
pūrvakalpakathāṃ caitāṃ vada me śrīnarāyaṇa || 2 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivarājñīśri vistarāttāṃ kathāṃ śubhām |
nāradastata ārabhya vaikuṇṭhācca viniryayau || 3 ||
[Analyze grammar]

nirucchrāsena vimanāstumburorgauravaṃ smaran |
tatāpa varṣasāhasraṃ taporāśistato'bhavat || 4 ||
[Analyze grammar]

tadā'ntarīkṣe śuśrāva bhāratīmaśarīriṇīm |
kimarthaṃ nārada caitattapastapasi duścaram || 5 ||
[Analyze grammar]

ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ |
mānasottaraśaile vai gānabandhuritiśrutam || 6 ||
[Analyze grammar]

gaccha śīghraṃ prapaśyainaṃ gānavit tvaṃ bhaviṣyasi |
ityukto nāradaḥ śīghraṃ gānabandhuṃ jagāma ha || 7 ||
[Analyze grammar]

kāmarūpadharaḥ pakṣī kāmasvaro'tidaivataḥ |
śikṣayati sma gānaṃ ca pakṣiṇo dehino'pi ca || 8 ||
[Analyze grammar]

gandharvāḥ kinnarā yakṣāstathā cāpsarasāṃ gaṇāḥ |
samāsīnāstu parito gānabandhuṃ tadābhavan || 9 ||
[Analyze grammar]

gānavidyāṃ samāpannāḥ śikṣitāstena pakṣiṇā |
snigdhakaṇṭhasvarāstatra gāyanti sma kramāttadā || 10 ||
[Analyze grammar]

muniṃ nāradamālokya gānabandhuruvāca ha |
namaste muniśārdūla svāgataṃ te'bhivandanam || 11 ||
[Analyze grammar]

kimartha bhagavāṃścātra kṛpayā vā yadṛcchayā |
dātuṃ vā darśanaṃ puṇyaṃ vada kiṃ karavāṇi te || 12 ||
[Analyze grammar]

nāradastaṃ tadā prāha śṛṇūlūka yathātatham |
mahādbhutaṃ mama vṛttaṃ purā jātaṃ vadāmi te || 13 ||
[Analyze grammar]

atīte kalpake tatrā'tīte yuge tvahaṃ hareḥ |
sannidhāvagamaṃstatra gānaṃ kartuṃ samutsukaḥ || 14 ||
[Analyze grammar]

lakṣmīsamanvito viṣṇuḥ samāhūya ca tumburum |
māṃ vinirdhūya saṃhṛṣṭo hyaśṛṇod gānamuttamam || 15 ||
[Analyze grammar]

tenā'hamatiduḥkhārtastapastaptuṃ gato'bhavam |
viṣṇormāhātmyayuktasya gānayogasya vaibhavam || 16 ||
[Analyze grammar]

sañcintyā'haṃ tapo ghoraṃ taptavān vai tataḥ param |
divyavarṣasahasrānte tvāmuddiśyā'mbarīṃ giram || 17 ||
[Analyze grammar]

aśṛṇavaṃ gānabandhvabhidhaṃ yāhi matiryadi |
gāne ced vartate tarhi hyulūkaṃ paśya mā ciram || 18 ||
[Analyze grammar]

ityahaṃ preritaścātra tvatsamīpamupāgataḥ |
śiṣyaṃ māṃ tvaṃ tato matvā praśikṣaya prapālaya || 19 ||
[Analyze grammar]

śrutvaivaṃ gānabandhuśca nāradaṃ prāha kovidaḥ |
atyāścaryamayīṃ gāthāṃ viṣṇubhaktyāśrayāṃ śubhām || 20 ||
[Analyze grammar]

bhuvaneśaitikhyāto rājā'bhūt pūrvakalpake |
aśvamedhasahasraiśca vājapeyā'yutena ca || 21 ||
[Analyze grammar]

gavāṃ koṭyarbudenaiva suvarṇapadmakoṭibhiḥ |
vāsasāṃ rathahastīnāṃ kanyā'śvānāṃ parārdhakaiḥ || 22 ||
[Analyze grammar]

dānaṃ datvā hi viprebhyaḥ sādhubhyo'pālayaddharām |
agāpayannijāṃ kīrtiṃ gāyakebhyo'pyaharniśam || 23 ||
[Analyze grammar]

ye na gāyanti tān kārāgāre dhṛtvā'varudhyati |
mama gānamakurvāṇo vadhyo meitiśāsanam || 24 ||
[Analyze grammar]

mama gānaṃ prakurvantu striyo narāśca nityaśaḥ |
sūtamāgadhasaṃghāśca gītaṃ kurvantu me muhuḥ || 25 ||
[Analyze grammar]

ityājñapya sa rājā vai rājyaṃ svaṃ paryyapālayat |
tasya nṛpasya sāmrājye harimiśraitiśrutaḥ || 26 ||
[Analyze grammar]

brāhmaṇo viṣṇubhakto'bhūd gītiṃ karoti vai hareḥ |
nadīpulīnamāsādya pratimāṃ śrīhareḥ śubhām || 27 ||
[Analyze grammar]

abhyarcyā'pi ca naivedyaṃ jalaṃ datvā hyagāyata |
atīva snehasaṃyuktastālavarṇalayānvitam || 28 ||
[Analyze grammar]

atha rājñaḥ samādeśakartā cāraḥ samāgataḥ |
ājñāpayāmāsa taṃ ca gātuṃ rājño yaśastadā || 29 ||
[Analyze grammar]

vipraśca vaiṣṇavaḥ so'pi nā'ṅgīcakāra tadvacaḥ |
tataścāro brāhmaṇaṃ taṃ gṛhītvā rājasannidhau || 30 ||
[Analyze grammar]

nītvā nyavedayad rājā bhartsayāmāsa taṃ dvijam |
rājyānniryātayāmāsa hṛtvā sarvaṃ dhanādikam || 31 ||
[Analyze grammar]

vipro vanāntare gatvā'bhajacchrīparameśvaram |
rājā cā''yuḥkṣayenaiva kāladharmamupeyivān || 32 ||
[Analyze grammar]

yatraloke gatastatra kuṃbhīpāke papāta ha |
kṣudhayā ca tṛṣā vyāptastiraskāraiḥ pratoditaḥ || 33 ||
[Analyze grammar]

bhuktvā duḥkhāni bahudhā tataḥ svargamupāgataḥ |
kintu tatra vimāne yatprāptaṃ bhojyaṃ jalāmṛtam || 34 ||
[Analyze grammar]

dṛśyamātraṃ jāyate tallīyate grahaṇakṣaṇe |
naiva peyaṃ tathā bhojyaṃ nṛpadevasya jāyate || 35 ||
[Analyze grammar]

tena khinnaḥ śuśocāpi svargatasyāpi me tviha |
kṣuttṛṭpravartate bhojyaṃ peyaṃ spṛṣṭaṃ vilīyate || 36 ||
[Analyze grammar]

mayā pāpaṃ kṛta kiṃ yatphalaṃ tvetatprabhujyate |
ityevaṃ cintayānasya vyomavāṇī hyajāyata || 37 ||
[Analyze grammar]

tvayā rājanmahatpātaṃ kṛtamajñānamohataḥ |
harimiśraṃ dvijaṃ kṛṣṇaparāyaṇaṃ hi gāyakam || 38 ||
[Analyze grammar]

tava gānamakurvantaṃ dattavān daṇḍamulbaṇam |
tvayā hṛtaṃ dhanaṃ tasya vivāsitaśca rājyataḥ || 39 ||
[Analyze grammar]

sakṣudhātṛṭsamaveto vaṇe tapaḥ karoti vai |
bhakto'yaṃ vai hareḥ rājaṃstvayā praduḥkhitaḥ kṛtaḥ || 40 ||
[Analyze grammar]

tena pāpena te rājan bhojyaṃ peyaṃ vilīyate |
dānayajñādikaṃ sarvaṃ niṣphalaṃ te prajāyate || 41 ||
[Analyze grammar]

gītavādyasamopetaṃ gāyamānaṃ hariśritam |
harimitraṃ subhaktaṃ tvaṃ duḥkhitaṃ cā'karoryataḥ || 42 ||
[Analyze grammar]

naṣṭaste svargaloko'pi gaccha parvatakoṭaram |
dhūlīṃ khādan vasa tatra yāvanmanvantaraṃ bhavet || 43 ||
[Analyze grammar]

kardamī nāma kīṭastvaṃ tataḥ kālāntare punaḥ |
pāpabhogaṃ prabhuktvaiva mānuṣyaṃ tvaṃ gamiṣyasi || 44 ||
[Analyze grammar]

ityevaṃ sa ca rājā vai bhraṣṭaḥ svargācca koṭaram |
āyayau kardame jātaḥ kardamī jalabhūsthale || 45 ||
[Analyze grammar]

ulūko'haṃ tatra cāpi jijñāsārthaṃ gato'bhavam |
mayā pṛṣṭaḥ sa vṛttāntaṃ jagāda pūrvapāditam || 46 ||
[Analyze grammar]

bhagavadbhaktadrohasya phalaṃ kardamabhakṣitām |
jagādā'pi tataścāhaṃ niryayau tasya gahvarāt || 47 ||
[Analyze grammar]

vyomamārge dṛṣṭvavośca vimānaṃ pārṣadānvitam |
gītiyuktaṃ yatra cāste brāhmaṇo harimitrakaḥ || 48 ||
[Analyze grammar]

devaiśca pārṣadaiścāpi stūyamāno vimānake |
viṣṇulokaṃ yayau śrīmān mayā so'pi vilokitaḥ || 49 ||
[Analyze grammar]

harergānasya puṇyaṃ tad vaikuṇṭhaṃ prati sadgatiḥ |
tadaiśvaryaprabhāveṇa mano me samupāgatam || 50 ||
[Analyze grammar]

gānavidyāṃ prati tataḥ kinnaraiḥ samupāviśam |
ṣaṣṭiṃ varṣasahasrāṇāṃ gānayogena me tataḥ || 51 ||
[Analyze grammar]

jihvā vaiśadyamāpannā tato gānamaśikṣayam |
tato'pi bahukālena gānaṃ cā'śikṣayaṃ muhuḥ || 52 ||
[Analyze grammar]

gānayogasamāyuktā gatā manvantarā daśa |
gānācāryo'bhavaṃ pūrve gandharvāṇāṃ ca yoṣitām || 53 ||
[Analyze grammar]

kinnarāṇāṃ gāyakānāṃ sarveṣāṃ narayoṣitām |
apsarasāṃ tathā''cāryaścā'bhavaṃ pūrvakalpake || 54 ||
[Analyze grammar]

gāyakānāṃ tadā saṃghā māmācāryamupāgatāḥ |
ye tvidānīṃ nāradā'tra vartante samupasthitāḥ || 55 ||
[Analyze grammar]

te tu śiṣyapraśiṣyāṇāṃ śākhāsahasrayoginaḥ |
vaṃśavaṃśānuvaṃśyāśca vartante mama śiṣyakāḥ || 56 ||
[Analyze grammar]

tapasā naiva śakyā vai gānavidyā hi nārada |
tasmācchrutena sampanno mattastvaṃ gānamāpnuhi || 57 ||
[Analyze grammar]

ityukto nārado lakṣmi praṇipatya namasya mām |
śikṣākrameṇa colūkāt tatra gānamaśikṣata || 58 ||
[Analyze grammar]

kathāyāṃ strīsahasaṃge gīte dyūte ca bhojane |
vyavahāre dravyalābhe cāye vyaye nijārthake || 59 ||
[Analyze grammar]

tyaktalajjo jano yāti jayaṃ lajjāyuto na vai |
na kuṃcitena gūḍhena vastraprāvaraṇādibhiḥ || 60 ||
[Analyze grammar]

hastavikṣepabhāvena vyāditāsyena caiva ha |
niryātajihvāyogena na geyaṃ hi kathaṃcana || 61 ||
[Analyze grammar]

na gāyedūrdhvabāhutve nordhvadṛṣṭiḥ kathaṃcana |
svāṃgaṃ nirīkṣamāṇena paraṃ samprekṣatā tathā || 62 ||
[Analyze grammar]

saṃghaṭṭe ca tathotthāne kaṭisthāne na śasyate |
hrāso roṣastathā kampastathā'nyatra smṛtiḥ punaḥ || 63 ||
[Analyze grammar]

naitāni śastarūpāṇi gānayoge mahāmate |
naikahastena śakyaṃ syāt tālasaṃghaṭanaṃ mune || 64 ||
[Analyze grammar]

kṣudhārtena bhayārtena tṛṣārtena tathaiva ca |
gānayogo na kartavyo nāndhakāre kathañcana || 65 ||
[Analyze grammar]

evamādīni cā'nyāni pramādā''lasyakāni ca |
na kartavyāni vai raṃge gāyatā ca vijānatā || 66 ||
[Analyze grammar]

evaṃ śikṣāṃ samagṛhya vidhinā nārado muniḥ |
aśikṣata tathā gītaṃ divyaṃ varṣasahasrakam || 67 ||
[Analyze grammar]

tataḥ samastasampanno gītaprastarakādiṣu |
vipañcyādiṣu sampannaḥ sarvasvaravibhāgavit || 68 ||
[Analyze grammar]

ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca |
svarāṇāṃ bhedayogena jñātavān munisattamaḥ || 69 ||
[Analyze grammar]

tato gandharvasaṃghāśca kinnarāṇāṃ tathaiva ca |
munināṃ saha saṃyuktāḥ prītiyuktāstato'bhavan || 70 ||
[Analyze grammar]

gānabandhuṃ muniḥ prāha prāpya gānamanuttamam |
tvāṃ samāsādya sampannastvaṃ hi gītiviśāradaḥ || 71 ||
[Analyze grammar]

guro tava prapūjāyāṃ kimācārya karomi te |
gānabandhustataḥ prāha brahmaṇo divase khalu || 72 ||
[Analyze grammar]

naśyanti manavastatra caturdaśa tathā tvaham |
jīvāmīti varaṃ dehi dakṣiṇāṃ hi mamepsitām || 73 ||
[Analyze grammar]

tāvanme tvāyuṣo bhāvastāvanme paramaṃ śubham |
manasā vāñchitaṃ me syād dakṣiṇā nāradātra vai || 74 ||
[Analyze grammar]

nāradastaṃ tadā prāha bhavatvevaṃ tato'pi ca |
kalpāntare bhavāneva garuḍaśca bhaviṣyati || 75 ||
[Analyze grammar]

svasti te'stu mahāprājña bhagavadvāhanaḥ śubhaḥ |
gamiṣyāmi namaste'stvityuktvā śrīnārado yayau || 76 ||
[Analyze grammar]

nārāyaṇasya vaikuṇṭhaṃ lakṣmi yatra vasāmyaham |
mamā'gre gāyanaṃ cakre bahudhaiva sugītikam || 77 ||
[Analyze grammar]

tacchrutvā'hamavocaṃ taṃ gānā'sampannameva ha |
tumburorna viśiṣṭo'si gītairadyāpi nārada || 78 ||
[Analyze grammar]

gānabandhuṃ samāsādya gānārthajño bhavān nanu |
yadā viśiṣṭo bhavitā tadā tuṣṭo'pi mādhavaḥ || 79 ||
[Analyze grammar]

bhaviṣyāmi kṣitau bhāvye mānave cā'vatāriṇi |
tadānīṃ māṃ samāsādya kārayethā yathātatham || 80 ||
[Analyze grammar]

tadā tvāṃ gītasampannaṃ kariṣyāmi mahāvratam |
tumburośca samaṃ cāpi tathā'tiśayasaṃyutam || 81 ||
[Analyze grammar]

tāvatkālaṃ yathāyogaṃ devagandharvayoniṣu |
śikṣasva tvaṃ yathānyāyaṃ svasti te'stu surāṣṭrake || 82 ||
[Analyze grammar]

śrutvā nārāyaṇavākyaṃ praṇamya nārado harim |
skandhe vipañcīmāsādya sarvalokān cacāra ha || 83 ||
[Analyze grammar]

vāruṇaṃ yāmyamāgneyamaindraṃ kauberamityapi |
vāyavyaṃ ca tathaiśānaṃ sadaḥ saṃprāpya nāradaḥ || 84 ||
[Analyze grammar]

gāyamāno hariṃ samyag vīṇāvādanadakṣakaḥ |
gandharvāpsarasāṃ saṃghaiḥ pūjyamānastatastataḥ || 85 ||
[Analyze grammar]

brahmalokaṃ samāsādya rātriṃ nināya kālpikīm |
prātaḥ punaścātra kalpe brahmaloke'jamandire || 86 ||
[Analyze grammar]

hāhāhūhūśca gandharvau gītavādyaviśāradau |
brahmaṇo gāyakau divyau nityagāyanatatparau || 87 ||
[Analyze grammar]

tatra tābhyāṃ samāsādya gāyamāno hariṃ prabhum |
gṛhītapāritoṣaśca praṇamya ca pitāmaham || 88 ||
[Analyze grammar]

cacāra sa yathākāmaṃ prayayau tumburorgṛham |
vīṇāmādāya tatrastho hyagāyatā'pyaśikṣata || 89 ||
[Analyze grammar]

svarakalpāstu tatrasthāḥ ṣaḍjādyāḥ sapta ye matāḥ |
tānsamagrāṃstumburorvai nāradaḥ samaśikṣata || 90 ||
[Analyze grammar]

saptasvarāṃ'ganāścāpi nāradaḥ samaśikṣata |
kintu gāyanakāle vai vīṇāyoge hi cāṃganāḥ || 91 ||
[Analyze grammar]

tantryaḥ prapedire naiva yathāyogyodbhavāni vai |
tato'śvapaṭṭasarasi lomaśasyā''śrame punaḥ || 92 ||
[Analyze grammar]

gānaṃ cakārā'niṣpannaṃ tadā'haṃ śrīnarāyaṇaḥ |
avadaṃ tvāṃ priyāṃ nityadivyarūpāṃ hi padmaje || 93 ||
[Analyze grammar]

sarasvatīṃ cā'vadaṃ ca śikṣayasva hi nāradam |
viṇāgānasamāyoge tathetyuktvā tataḥ param || 94 ||
[Analyze grammar]

samprahāsā śikṣayāmāsitha lakṣmīḥ sarasvatī |
tato brahmapriyāṇāṃ vai sannidhau gānamācarat || 95 ||
[Analyze grammar]

ukto'sau gāyamāno'pi na svaraṃ vetsi vai mune |
tataḥ svarāṃganāḥ prāpya tantrīyogaṃ ca nāradam || 96 ||
[Analyze grammar]

āhūyā'haṃ gānayogamaśikṣayaṃ tvanuttamam |
tato'tiśayamāpannastumburormunisattamaḥ || 97 ||
[Analyze grammar]

tato nanarta gātvaiva praṇipatya ca māṃ muhuḥ |
mayokto nāradastatra sarvajño'si mamāntikaṃ || 98 ||
[Analyze grammar]

gāyasva jñānayogena jagau cāpi sa nāradaḥ |
tuṣṭo'haṃ nityasānnidhyaṃ dattavānatra cākṣare || 99 ||
[Analyze grammar]

kṣetre kuṃkumavāpyāṃ sa vartate nārado muniḥ |
prāpyottamaṃ pāritoṣikaṃ prasannena cārpitam || 100 ||
[Analyze grammar]

mayaiva tumburoścāpi śreṣṭhatvaṃ cāpi cārpitam |
atha kālāntare kṛṣṇagṛhe gāsyati nāradaḥ || 101 ||
[Analyze grammar]

eṣa vo brahmapatnyo'tra prokto gītikramo muneḥ |
gātā krameṇa cānena mama sālokyamāpnuyāt || 102 ||
[Analyze grammar]

karmaṇā manasā vācā nārāyaṇaparāyaṇaḥ |
gāyan śṛṇvan māmupaiti tadvai geyaṃ paraṃ matam || 103 ||
[Analyze grammar]

ulūko'pi garuḍo'yaṃ vartate'śvasarovare |
gānabandhurmahābhāgaḥ pārṣado gānakṛnmama || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne śreṣṭhabhaktadṛṣṭānte vadhūgītāyāṃ nāradasya gānaśikṣā'rjanagaruḍākhyānanirūpaṇanāmā navapañcāśattamo'dhyāyaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 59

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: