Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 51 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śṛṇu nārāyaṇīśri tvaṃ kuñjalastu tataḥ param |
dvitīyaṃ svasutaṃ cāpi papraccha vinayānvitam || 1 ||
[Analyze grammar]

samujjvala kimapūrvaṃ dṛṣṭavān śrutavān vada |
śrutvā samujjvalaḥ prāha himavantaṃ giriṃ pitaḥ || 2 ||
[Analyze grammar]

āhārārthaṃ pragacchāmi paśyāmi kautukaṃ navam |
mānasaṃ yatsaraścāste tatra dṛṣṭaṃ vadāmi tat || 3 ||
[Analyze grammar]

bahuhaṃsasamākīrṇo haṃsa ekaḥ samāgataḥ |
sa ca kṛṣṇo mahātejāḥ kṛṣṇahaṃsānvitaḥ śubhaḥ || 4 ||
[Analyze grammar]

trayaścānye'pi śuklāśca cañcupādaistu kṛṣṇakāḥ |
āyayuste caturṇṇāṃ vai patnyo haṃsyaḥ samāyayuḥ || 5 ||
[Analyze grammar]

bhayaṃkaryaścordhvakeśyaḥ kṛṣṇavarṇā vibhīṣaṇāḥ |
kṛṣṇā haṃsā jale sasnurna sasnuśca trayo'pare || 6 ||
[Analyze grammar]

catasro haṃsikāścāpi naiva sasnuḥ sarovare |
kṛṣṇā haṃsā jalāttasmādvinirgatyā''yayurdrutam || 7 ||
[Analyze grammar]

trayo'nye haṃsakāścāpyāyayuruḍḍīya vindhyakam |
śiṣṭāścatasro haṃsyo'pi vindhyācalamupāyayuḥ || 8 ||
[Analyze grammar]

haṃsā haṃsyo mahābhītā babhramuḥ paritastataḥ |
niṣaṇṇā duḥkhadagdhāśca vṛkṣaśākhāsu saṃhitāḥ || 9 ||
[Analyze grammar]

tatra kaścit samāyāto lubdhakastu dhanurdharaḥ |
śilāpṛṣṭhe niṣasāda bhillī tataḥ samāgatā || 10 ||
[Analyze grammar]

dvāvetau cyavanau dṛṣṭvā maharṣiṃ taṃ praṇematuḥ |
cyavanasya pādajalaṃ pītvā divyau babhūvatuḥ || 11 ||
[Analyze grammar]

vimānavaramāruhya yayatuḥ svargameva tau |
devau divyatamau bhūtvā hṛṣṭau sākṣānmayi hi tau || 12 ||
[Analyze grammar]

atha haṃsāstadoḍḍīya cyavanasyaiva pādayoḥ |
rajassu te samaluṭhan tathā pādajalaṃ papuḥ || 13 ||
[Analyze grammar]

cyavanenā'bhiṣiktāste śvetā babhūvureva ca |
kṛṣṇatvaṃ līnatāṃ prāptaṃ yayuścā'dṛśyatāṃ tataḥ || 14 ||
[Analyze grammar]

ke tvāsan vai pitarhaṃsāḥ kṛṣṇavarṇā hi te purā |
paścāt śvetāḥ kathaṃ jātāḥ kva gatāste tataḥ param || 15 ||
[Analyze grammar]

kuñjalastat samākarṇya prāha putraṃ samujjvalam |
śṛṇu putra kathayāmi divyaṃ kathānakaṃ tu tat || 16 ||
[Analyze grammar]

tānyāsan sarvatīrthāni cā'ṣṭaṣaṣṭimatāni vai |
eteṣu mānavāḥ snātvā pāpāni kṣālayanti ca || 17 ||
[Analyze grammar]

govadhākhyaṃ mahāpāpaṃ strīvadhākhyaṃ tathāvidham |
svāmidrohātmakaṃ pāpaṃ surāpānātmakaṃ tathā || 18 ||
[Analyze grammar]

hemasteyodgataṃ pāpaṃ gurunindātmakaṃ tathā |
bhrūṇahatyā mahāghorā rājadrohastathāvidhaḥ || 19 ||
[Analyze grammar]

mitradrohaśca viśvāsaghātaśca devabhedanam |
vṛtticchedo gocarasya nāśanaṃ vahnidāhanam || 20 ||
[Analyze grammar]

sādhusādhvīvināśaśca garadānaṃ bhayaṃkaram |
mātāpitṛvadhaścāpi bālikābhoga ityapi || 21 ||
[Analyze grammar]

paśuhatyā mātṛsaṃgo viṃśatipātakāni vai |
tathā'nyāni pātakāni mānavāḥ kṣālayanti hi || 22 ||
[Analyze grammar]

taiḥ pāpaiḥ kṛṣṇatāṃ yānti prāptāni tīrthakāni vai |
tāni pāpāni sarvāṇi kṣālayituṃ nijāni hi || 23 ||
[Analyze grammar]

bhūtvā haṃsasvarūpāṇi gatāni mānasaṃ saraḥ |
snātvā naiva vinaṣṭāni pāpāni tena vai punaḥ || 24 ||
[Analyze grammar]

narmadāyāstīramāptā haṃsāścāsan suduḥkhitāḥ |
pāpaprakṣālanaṃ tīrthaṃ cintayanto drume sthitāḥ || 25 ||
[Analyze grammar]

tairdṛṣṭau divyarūpau ca vyādhīvyādhau divaṃgatau |
parasparaṃ vadamānau cyavanasya gurorbalam || 26 ||
[Analyze grammar]

brahmahatyā gurughātaścā'gamyāgamanādikam |
gohatyā ca surāpānaṃ naṣṭaṃ gurorbalāddhi nau || 27 ||
[Analyze grammar]

divyau jātau svargayānau dhanyaṃ pādaṃ gurorbhuvi |
itiśrutvā ca te haṃsāścyavanasyā'ntikaṃ yayuḥ || 28 ||
[Analyze grammar]

luluṭhuḥ pādarajasi pādavāri papuśca te |
cyavano'pi tadā revatoyaiścā''prokṣayaddhi tān || 29 ||
[Analyze grammar]

sarve haṃsāḥ śvetavarṇā bhūtvā natvā muniṃ muhuḥ |
yayuścā'dṛśyatāṃ tatra haṃsā haṃsyo'pi sarvaśaḥ || 30 ||
[Analyze grammar]

gurutīrthaṃ pātakānāṃ śāmakaṃ paramottamam |
sarvatīrthāni mānāni gurutīrthe bhavanti vai || 31 ||
[Analyze grammar]

kṛṣṇahaṃsā'nvitaścaiko yaścāsīt kṛṣṇahaṃsakaḥ |
sarvatīrthasametaḥ sahyabhūt prayāgarājakaḥ || 32 ||
[Analyze grammar]

trayaścānye tu haṃsāste revā godā ca puṣkaram |
haṃsyaścāpi catasrastā gaṃgā ca brahmaputrikā || 33 ||
[Analyze grammar]

sarasvatī ca kāverī hyāsaṃstatra hi haṃsikāḥ |
ityetat kathitaṃ sarvaṃ gurutīrthaniṣevaṇam || 34 ||
[Analyze grammar]

sarvapāpaharaṃ mokṣapradaṃ vai gurutīrthakam |
atha vai kuñjalaḥ putraṃ papraccha ca tṛtīyakam || 35 ||
[Analyze grammar]

kiṃ vijvala tvayā dṛṣṭamāścaryaṃ kathayā'tra me |
vijvalaḥ pitaraṃ prāha nūtnaṃ vilokitaṃ tu yat || 36 ||
[Analyze grammar]

pitaścā'haṃ navalakṣā'bhidhaṃ vai parvataṃ yayau |
devavṛndaiścāpsarobhiḥ ṛṣibhiḥ sevitaṃ śubham || 37 ||
[Analyze grammar]

divyavṛkṣaiḥ samākīrṇaṃ phalapuṣpanataiḥ sadā |
yogino navalakṣāṇi vartante yatra parvate || 38 ||
[Analyze grammar]

ānandakānanaṃ nāma vanaṃ tatra prabhāsate |
vimalaṃ ca sarastatra viśālaṃ cāvalokitam || 39 ||
[Analyze grammar]

yādobhirvividhairyuktaṃ haṃsakāraṇḍavādibhiḥ |
kinnaroragagandharvaiścāraṇādyaiḥ suśobhitam || 40 ||
[Analyze grammar]

vimānaṃ tatra vārīṇāmupari cāmbare śubham |
suvarṇakalaśairyuktaṃ dṛṣṭaṃ sahasā kānakam || 41 ||
[Analyze grammar]

chatradaṇḍapatākābhī rājamānaḥ pumān śubhaḥ |
kinnarairapsarobhiśca gandharvādyairmaharṣibhiḥ || 42 ||
[Analyze grammar]

stūyamāno mahāsiddhairdṛṣṭaḥ surūpa uttamaḥ |
sarvābharaṇaśobhāṃgo ratnahārādirājitaḥ || 43 ||
[Analyze grammar]

tatpārśve tvekakāntā ca varānanā suśobhitā |
muktāhārayutā cā'pi valayaiḥ kaṃkaṇairyutā || 44 ||
[Analyze grammar]

divyāmbarā suśṛṃgārā yuvatī cārcitā sthitā |
tau dvau hṛṣṭau vimānāccā'varohayatāṃ bhūtale || 45 ||
[Analyze grammar]

snātavantau ca yāvattau mṛtau tāvaddhi tau taṭe |
śavo divyau taṭe staśca tau dvau pṛthak taṭe sthitau || 46 ||
[Analyze grammar]

nāryau dve ca narau dvau ca tāveva vīkṣitau mayā |
tatra vaimānikau dvau yau tau śastreṇa nijau śavau || 47 ||
[Analyze grammar]

bhakṣayāmāsatustatra nārī nārīṃ naro naram |
kṣudhayā pīḍyamānau bhakṣayataḥ piśitaṃ nijam || 48 ||
[Analyze grammar]

anye dve ca striyau tāta cāyāte tvambarāt pṛthak |
hasataḥ khādamānau tāvasmadyoge'pi nārpitam || 49 ||
[Analyze grammar]

annaṃ svalpaṃ jalaṃ svalpaṃ kasmaicittvapinā'rpitam |
evaṃ tau bhakṣayitvaiva pītvā jalaṃ divaṃ prati || 50 ||
[Analyze grammar]

gatau vimānamāruhya dṛṣṭaṃ sarvaṃ mayā navam |
kimetad vada me tāta svamāṃsabhakṣaṇaṃ kutaḥ || 51 ||
[Analyze grammar]

śrutvā putrasya tadvākyaṃ kuñjalaḥ prāha putrakam |
śṛṇu vijvala loko'yaṃ karmabhūmirhi vartate || 52 ||
[Analyze grammar]

puṇyakarmā modate'tra paratra bhojanādibhiḥ |
dattaṃ dānaṃ samāyāti purato yatra yāti saḥ || 53 ||
[Analyze grammar]

adattaṃ naiva cāyāti svarge'nyatra ca vā gataḥ |
yādṛśaṃ vapate bījaṃ kṣetre tu kṛṣikārakaḥ || 54 ||
[Analyze grammar]

labhate tādṛśaṃ tatra phalaṃ bījasajātikam |
yādṛśaṃ kriyate karma tādṛśaṃ labhyate phalam || 55 ||
[Analyze grammar]

karmadāyādako lokaḥ pūrvakarmavaśānugaḥ |
pūrvaṃ dattaṃ kṛtaṃ caitat phalarūpaṃ niṣevyate || 96 ||
[Analyze grammar]

pañca sṛṣṭāni garbhe'sya dehinaḥ karmajāni vai |
yaśovittaṃ jīvikā ca vidyā ca maraṇaṃ tathā || 57 ||
[Analyze grammar]

devatvaṃ vā mānuṣatvaṃ paśutvaṃ pakṣitā'thavā |
tiryaktvaṃ sthāvaratvaṃ ca smṛddhayo bhojanādikam || 58 ||
[Analyze grammar]

ātmanā vihitaṃ yādṛk tādṛk samupatiṣṭhati |
pūrvadehakṛtaṃ kaścit kartumalaṃ hi nā'nyathā || 59 ||
[Analyze grammar]

śubhā'śubhaṃ kṛtaṃ karma kartāramanugacchati |
upabhogādṛte tasya nāśa eva na vidyate || 60 ||
[Analyze grammar]

suśīghramapi dhāvantaṃ svakarma cānudhāvati |
upatiṣṭhati tiṣṭhantaṃ gacchantamanugacchati || 61 ||
[Analyze grammar]

chāyāvad vartate lagnaṃ bhogaṃ phalaṃ dadāti tat |
yena yatropabhoktavyaṃ daivena tatra nīyate || 62 ||
[Analyze grammar]

karmabhūmiriyaṃ tāta cānyā bhogāya dhūmayaḥ |
colarājaḥ subāhvākhyo dadau dānāni bhūriśaḥ || 63 ||
[Analyze grammar]

ratnāni ca suvarṇāni rājatādīni koṭiśaḥ |
annaṃ jalaṃ ca sulabhaṃ matvā dadau na tattadā || 64 ||
[Analyze grammar]

purodhāścolarājasya jaiministamupādiśat |
śraddhayā vidhivat pātre dehi cānnaṃ dhanādikam || 65 ||
[Analyze grammar]

annadānāt paraṃ nāsti prāṇināṃ tṛptidaṃ drutam |
tasmādannaṃ payoyuktaṃ pradehi kṣatriyarṣabha || 66 ||
[Analyze grammar]

tāraṇāya hitāyaiva sukhasampattihetave |
grāsāgramapi dātavya muṣṭiprasthaṃ ca vā nṛpa || 67 ||
[Analyze grammar]

śraddhayā vā parvadine vipraṃ santaṃ prabhojaya |
ekabhojanalabhyaṃ vai phalaṃ nityaṃ bhunakti hi || 68 ||
[Analyze grammar]

pūrvajanmani dattānnaṃ janmāntare sadā labhet |
nityaṃ prabhujyate dattaṃ dehyannaṃ cā'vicārayan || 69 ||
[Analyze grammar]

prāṇarūpaṃ yato'nnaṃ tat pradehi tvaṃ prayatnataḥ |
svarge loke sadā cānnaṃ dattamamṛtamīyate || 70 ||
[Analyze grammar]

śrutvā nṛpatiḥ papraccha svargaguṇān vadā'tra me |
jaiminiḥ svargalābhāṃścā'kathayad vai subāhave || 71 ||
[Analyze grammar]

sarvakāmapradānyudyānāni svarge bhavanti vai |
sarvartuphalapuṣpāṇi vimānāni ca santi vai || 72 ||
[Analyze grammar]

apsarasaśca divyāśca hemaśayyāsanāni ca |
sarvakāmasamṛddhyo vidyante kalpavallijāḥ || 73 ||
[Analyze grammar]

na rogā na jarā mṛtyurna śoko na himā''tapau |
na tatra kṣutpipāsā ca na glāniścāpi vidyate || 74 ||
[Analyze grammar]

evaṃvidhaguṇaṃ svargaṃ doṣāṃstatrāpi tān śṛṇu |
atra dattaṃ hi labhyeta nā'dattaṃ tatra labhyate || 75 ||
[Analyze grammar]

doṣo mahānayaṃ svarge'tiśayo doṣa ityapi |
adattasyā'tra bhogyasyā'santoṣastatra vai sadā || 76 ||
[Analyze grammar]

anyaśriyaṃ parāṃ dṛṣṭvā samudvegaḥ sadā'sti ca |
akasmāt patanaṃ cāpi vāsanāvaśavartitā || 77 ||
[Analyze grammar]

phalabhūmirmatā dyauśca karmabhūmiriyaṃ matā |
tasmādannaṃ pradattaṃ yat tatsvarge bhujyate suraiḥ || 78 ||
[Analyze grammar]

śrutvā nṛpaḥ ṛṣiṃ prāha nirdoṣaṃ vada me padam |
jaiminiścāha bhagavatpadaṃ nirdoṣameva ha || 79 ||
[Analyze grammar]

ābrahmabhavanā lokāḥ sadoṣāḥ karmaṇā'rjitāḥ |
māyālokāḥ samastā vai doṣavanto guṇātmakāḥ || 80 ||
[Analyze grammar]

aguṇaṃ tu padaṃ viṣṇornārāyaṇasya śārṅgiṇaḥ |
bhaktiyogagatāstatra sādhvyo gacchanti sādhavaḥ || 81 ||
[Analyze grammar]

rājā prāha na me svargaṃ gantumicchā pravartate |
yasmādvai patanaṃ tatra gantavyaṃ naiva sarvathā || 82 ||
[Analyze grammar]

dānaphalaṃ ca bhogo vai bhogānte patanaṃ yadi |
dānameva na kartavyaṃ pātaphalaṃ mayā kvacit || 83 ||
[Analyze grammar]

kariṣye dhyānabhaktyādi yajiṣye kamalāpatim |
dāhapralayavarjyaṃ ca gamiṣye paramaṃ padam || 84 ||
[Analyze grammar]

śrutvā taṃ jaiminiścāha rājan dharmo nṛpasya yaḥ |
anicchatā'pi kartavyo dānaṃ yajñaḥ pradānakam || 85 ||
[Analyze grammar]

ādāvannaṃ suyajñeṣu jalaṃ tāmbūlamambaram |
kāñcanaṃ bhūmidānaṃ ca godānaṃ cetaracca yat || 86 ||
[Analyze grammar]

vaikuṇṭhe'pi phalaṃ bhuṃkte dānadharmasya śāśvatam |
sādhubhyastu vibhāgaikaṃ gogrāsaṃ ca tataḥ param || 87 ||
[Analyze grammar]

bhṛtyādibhyaścaikabhāgaṃ prayacchanti tapodhanāḥ |
evamannasya dānena divyalokagatā api || 88 ||
[Analyze grammar]

kṣudhātṛṣāvihīnāśca nityatṛptā hareḥ sthale |
tiṣṭhanti nānyathā rājan dehyannaṃ dhanamityapi || 89 ||
[Analyze grammar]

dānājjñānaṃ tataḥ siddhistatastṛptiṃ gamiṣyasi |
adāne tvaṃ gataścāpi vaikuṇṭhe kṣudhamāpyasi || 90 ||
[Analyze grammar]

śrutvā rājā tadā prāha dānaṃ cet tṛptikāraṇam |
yogināṃ ca satāṃ tyāgavatāṃ mokṣe hi kā gatiḥ || 91 ||
[Analyze grammar]

adattadānāḥ ṛṣayaḥ karapātrā hi sādhavaḥ |
aparigrahasarvasvā mokṣe tṛptāḥ kathaṃ vada || 92 ||
[Analyze grammar]

śrutvā prāha ṛṣistaṃ vai jñānabhaktiparāyaṇāḥ |
mūrtyānandena tṛptāste sadā kṣuttṛḍvivarjitāḥ || 93 ||
[Analyze grammar]

rājā prāha tathaivā'haṃ yatiṣye jñānabhaktimān |
dānaṃ bandhapradaṃ naiva kartavyaṃ niścikāya saḥ || 94 ||
[Analyze grammar]

jñānaṃ kṛtvā tathā svalpāṃ bhaktiṃ kṛtvā mamāra saḥ |
subāhuḥ pramadāyukto vimānodagramāśritaḥ || 95 ||
[Analyze grammar]

yayau svargaṃ pūrvakṛtaṃ puṇyaṃ bhoktaṃ vidhānataḥ |
nā'bhuktaṃ kṣīyate puṇyaṃ kṛtaṃ svarṇādidānajam || 96 ||
[Analyze grammar]

kṣudhā jātā mahātīvrā tṛṣāpi ca tathāvidhā |
rājā vai priyayā sārdhaṃ kṣudhātṛṣāprapīḍitaḥ || 97 ||
[Analyze grammar]

svarge ruddhaḥ karmaṇā vai vaikuṇṭhaṃ naiva gacchati |
hṛṣīkeśo dṛśyate na vimānaṃ nordhvamṛcchati || 98 ||
[Analyze grammar]

svarge rājā vyākulo vai jātaḥ kṣudhādipīḍitaḥ |
itaścetaśca vegaiśca dhāvati kṣmādhipastadā || 99 ||
[Analyze grammar]

sarvābharaṇaśobhāṃgaścandanādivibhūṣitaḥ |
apsarobhiḥ sevyamāno devaiśca satkṛto'pi ca || 100 ||
[Analyze grammar]

adattaṃ nā''ptavān rājā'mṛtaṃ cānnaṃ prabhojanam |
jalaṃ ca nā''ptavān svarge babhrāma pīḍito muhuḥ || 101 ||
[Analyze grammar]

bhāryāṃ saṃprāha rājānaṃ satyaṃ dānaphalaṃ surāḥ |
bhuñjate'mṛtamevā'tra dattamannaṃ purā tu yat || 102 ||
[Analyze grammar]

annavāripradānaṃ tu na kṛtaṃ bhūtale nṛpa |
kṣudhā māṃ tvāṃ bādhate'tastṛṣā cogrā pravartate || 103 ||
[Analyze grammar]

bhojanaṃ salilaṃ cātra labhyate na vimānake |
amṛtaṃ bhojanaṃ nāsti cānyadevagṛhe iva || 104 ||
[Analyze grammar]

yāmaḥ pṛthvyāṃ bhojanārthaṃ jalārthaṃ nanu pārthiva |
ityukto bhūpatiḥ rājñyā vimānena drutaṃ kṣitim || 105 ||
[Analyze grammar]

ājagāma vane ramye nandane tatra vai ṛṣim |
dadarśa vāmadevaṃ sa sabhāryo nṛpatistataḥ || 106 ||
[Analyze grammar]

avatīrya namaścakre dattāsane hyupāviśat |
ṛṣikṛtaṃ svāgatādi jagrāhā'tha nirāmayam || 107 ||
[Analyze grammar]

pṛṣṭo rājā jagādarṣiṃ nirāmayo bhavāmi na |
kṣudhā me bādhate cāpi tṛṣā cātīva dāruṇā || 108 ||
[Analyze grammar]

tābhyāṃ śāntiṃ na gacchāmi sukhaṃ vindāmi naiva ca |
śrutvaiva vāmadevastaṃ prāha rājan hitaṃ śṛṇu || 109 ||
[Analyze grammar]

annadānaṃ jaladānaṃ tvayā dattaṃ na bhūtale |
hariścārādhito naiva naivedyaphalavāribhiḥ || 110 ||
[Analyze grammar]

tena doṣeṇa svarge na vaikuṇṭhe'pi na te kṛte |
bhojanaṃ vidyate rājan sarvamanyat pravidyate || 111 ||
[Analyze grammar]

ārādhitastvayā viṣṇurjñānabhaktyā tu śuṣkayā |
tena prāptaṃ tvayā svargaṃ śuṣkaṃ bhojanamantarā || 112 ||
[Analyze grammar]

annaṃ tvamṛtarūpeṇa svarge cāvāpyate nṛpa |
vaikuṇṭhe brahmatṛptyātma pīyūṣaṃ prāpyate sadā || 113 ||
[Analyze grammar]

kaṭutiktakaṣāyāśca kṣārāmblamadhurāstathā |
snigdhāścopaskarāḥ sarve nānārūpāśca bhūgatāḥ || 114 ||
[Analyze grammar]

dattāḥ sarvā hyavāpyante oṣadhyaḥ puṣṭihetavaḥ |
sādhavaḥ pitaro devā bhojitā yena bhūpate || 115 ||
[Analyze grammar]

sa eva bhuṃkte svarge'pi bhojanasya phalāmṛtam |
miṣṭānnapānamevā'tra dāne dattaṃ na vai tvayā || 116 ||
[Analyze grammar]

svaśarīraṃ tvayā puṣṭamannairamṛtasadṛśaiḥ |
adattaṃ ca yatastasmād bhuṃkṣva kṣudhātṛṣāphalam || 117 ||
[Analyze grammar]

yadi te kṣutpratīkāro hyabhīṣṭo vartate tadā |
yāhi nandanasarasi snātvā bhuṃkṣva śavaṃ nijam || 118 ||
[Analyze grammar]

evamuktaḥ subāhuśca vāmadevaṃ praṇamya tu |
nandanākhyavane gatvā sasnau taṭākavāriṇi || 119 ||
[Analyze grammar]

tāvacchavau samutpannau rājño rājñyā hi tau śavau |
nijau tau bhakṣitavantau tṛptau jātau tadā hi tau || 120 ||
[Analyze grammar]

hasataśca striyau dve ye prajñā śraddhā hi te mate |
dānamārgaṃ parityajya jñānamārge gataṃ nṛpam || 121 ||
[Analyze grammar]

lobhamārge sthitaṃ bhūpaṃ hasataste hyubhe striyau |
asmadyoge'pi dattaṃ na bhuṃkṣva rājan phalaṃ ciram || 122 ||
[Analyze grammar]

atha rājā vāmadevaṃ yayau bhuktvā punarvane |
uddhāro me yathā syādvai tathā vidhehi cārthayat || 123 ||
[Analyze grammar]

vāmadevaḥ kare datvā jalaṃ rājñyā nṛpasya ca |
śamyāḥ kṛṣṇārpaṇaṃ puṇyamakārayad divaḥpradam || 124 ||
[Analyze grammar]

rājā kṛṣṇārpaṇaṃ cakre puṇyaṃ gurostu pādayoḥ |
puṇyahīno'bhavacchīghraṃ pāpahīno babhūva ca || 125 ||
[Analyze grammar]

phalamūlānnasalilairviṣṇumapūjayattadā |
tṛpto viṣṇurgurorvākyāt pratyakṣaḥ samajāyata || 126 ||
[Analyze grammar]

pārṣadaiḥ sahito divye vimāne ca nṛpīṃ nṛpam |
nītvā pīyūṣasaṃvārdhau vaikuṇṭhamanayat prabhuḥ || 127 ||
[Analyze grammar]

nityatṛptistadā jātā naivedyasalilārpaṇaiḥ |
evaṃ śrutvā vijvalo'bhūt saṃhṛṣṭaḥ sadgurorbalam || 128 ||
[Analyze grammar]

gururmokṣapradātā ca viṣṇutulyo bhavatyapi |
pāpatāpaśamayitā nityatṛptiprado guruḥ || 129 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya puruṣārthacatuṣṭayam |
sādhanaṃ cāpi kṛtvaiva brahmalokaṃ vrajejjanaḥ || 130 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ gurutīrthe tīrthānāṃ pāpanāśakaṃ gurupadam adattānnajaladānakasya subāhunṛpateḥ svaśavabhakṣakasya vāma |
devākhyaguroryogānnityatṛptirmokṣāvāptiścetyādinirūpaṇanāmaikapañcāśattamo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 51

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: