Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 50 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
gurutīrthasya māhātmyaṃ bhūyo'pi vada me pate |
jijñāsā vardhate śrotuṃ sulabhaṃ gurutīrthakam || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
dhanyā'si kṛtakṛtyā'si gurutīrthā'vagāhinī |
yoṣitāṃ dayayā lakṣmi śreyaḥkarī yato hyasi || 2 ||
[Analyze grammar]

kathayāmi tathā bhūyo gurutīrthaṃ niśāmaya |
sarvapāpaharaṃ cāpi śiṣyāṇāṃ mokṣadāyakam || 3 ||
[Analyze grammar]

divyatāpādakaṃ puṇyaṃ dharmātmakaṃ sanātanam |
sarvaiśvaryānvitaṃ śīghraṃ pratyakṣaphaladāyakam || 4 ||
[Analyze grammar]

guroḥ prasādāt kamale ihaiva phalabhāg bhavet |
paralokasukhaṃ bhuṃkte mahānandamavānuyāt || 5 ||
[Analyze grammar]

guroḥ prasādāt kamale trailokyaṃ sacarācaram |
pratyakṣaṃ dṛśyate śiṣyairīśalokagatiṃ prati || 6 ||
[Analyze grammar]

avyāhatagatimān syād vijñānaṃ vindate tathā |
yaśaḥ kīrti vyavahāraṃ prādhānyaṃ kṛpayā labhet || 7 ||
[Analyze grammar]

sūryavat sarvathā guruḥ prakāśako'ndhacakṣuṣām |
somavacchāntidaścāpi prakāśado niśātmake || 8 ||
[Analyze grammar]

dīpavad gṛhahṛdaye prabhādo vai guruḥ sadā |
divā sūryaḥ śaśī rātrau dīpo gṛhe guruḥ sadā || 9 ||
[Analyze grammar]

prakāśate śiṣyahṛdi gururbrahmaprakāśakṛt |
ato guruḥ paraṃ tīrthaṃ tārakaṃ jñānadānakaiḥ || 10 ||
[Analyze grammar]

vijñāyaivaṃ guruṃ gurvī sarvabhāvaiḥ prasādayet |
karmabhirmanasā dehairvāṇyā ca sevayā tathā || 11 ||
[Analyze grammar]

atrārthe te kathayāmi kathāṃ divyāṃ manoharām |
brahmaputro bhṛgustasya vaṃśe'bhūccyavano muniḥ || 12 ||
[Analyze grammar]

kadā'haṃ jñānasampannaḥ syāmityacintayan muhuḥ |
tadarthaṃ tīrthayātrāyāmagamajjñānalabdhaye || 13 ||
[Analyze grammar]

gaṃgāyātrāṃ badarītaścākapilāśramaṃ vyadhāt |
godāvaryāḥ sarasvatyā narmadāyāstathā vyadhāt || 14 ||
[Analyze grammar]

kāyaśca nirmalo jātaḥ sūryatejaḥsamaprabhaḥ |
oṃkāreśvaramāsādya vaṭacchāyāsthito'bhavat || 15 ||
[Analyze grammar]

narmadāyā jalaṃ pītvā kṣaṇaṃ dhyānaparo'bhavat |
tatra śuśrāva pakṣiṇāṃ bhāṣāṃ vijñānasaṃbhṛtām || 16 ||
[Analyze grammar]

śukaputrā hi catvāraścāsaṃste pitṛnandanāḥ |
ujjvalaśca samujjvalo vijvalaśca kapiñjalaḥ || 17 ||
[Analyze grammar]

ete kuṃjalaśukajāḥ pitṛmātṛparāyaṇāḥ |
phalānyāhṛtya pitṛbhyāṃ dadatyapi ca bhuñjate || 18 ||
[Analyze grammar]

krīḍanti pitṛnikaṭe mātṛsannidhimutsukāḥ |
svapanti ca cyavanasya paśyato nityameva te || 19 ||
[Analyze grammar]

sāyamāgatya te sarve nityaṃ sevāṃ caranti ca |
āgatāste caritvaiva piturnīḍaṃ sukhāvaham || 20 ||
[Analyze grammar]

pitaraṃ mātaraṃ cobhau praṇemuśca phalāni ca |
daduścāpi ca pitṛbhyāṃ mānitāḥ śrāntimāsthitāḥ || 21 ||
[Analyze grammar]

sambhāṣitāḥ sevitāśca pakṣavātādibhiśca te |
sevante sma pitarau ca pitarau dadatustadā || 22 ||
[Analyze grammar]

śubhāśīrvacanānyeva tataḥ papraccha tān pitā |
ujjvala tvaṃ cādya kasyāṃ diśāyāṃ vai gato'bhavaḥ || 23 ||
[Analyze grammar]

tatra dṛṣṭaṃ śrutaṃ cā'pyapūrvaṃ cenme nivedaya |
śrutvojjvalaḥ praṇamyaiva pitaraṃ prāha tatkathām || 24 ||
[Analyze grammar]

gaṃgādvīpaṃ jagāmā'dya rājā yatra hi dhārmikaḥ |
divodāso vartate vai satyadharmaparāyaṇaḥ || 25 ||
[Analyze grammar]

brāhmīdevī tasya patnī pātivratyaparāyaṇā |
suṣuve guṇarūpāḍhyāṃ suśīlāṃ cārumaṃgalām || 26 ||
[Analyze grammar]

divyādevītivikhyātāṃ kanyāṃ lāvaṇyaśevadhim |
prathame vayasi divyāṃ varayogyāṃ vilokya ca || 27 ||
[Analyze grammar]

pitā kāmarūpadeśarājaṃ citraprasenakam |
āhūya kanyāṃ pradadau citrasenāya dhīmate || 28 ||
[Analyze grammar]

vivāhayajñe rājā sa citraseno mamāra ha |
akṛtāgnipradakṣiṇā kanyā saubhāgyavarjitā || 29 ||
[Analyze grammar]

abhavad vai tadā rājā viprān papraccha kāraṇam |
asyā vivāhasamaye citraseno divaṃ gataḥ || 30 ||
[Analyze grammar]

asyā vai kīdṛśaṃ karma bhavatyeva bruvantu me |
śrutvā viprāḥ samāhurvai lagnakālastathāvidhaḥ || 21 ||
[Analyze grammar]

patimṛtyuśca vā patyuḥ pravrajitā ca rugṇatā |
atha rājā ca kālena tvindraprasthapuraṃ yayau || 32 ||
[Analyze grammar]

indraprasthanṛparūpasenāyemāṃ samārpayat |
rūpaseno'pi vai mṛtyuṃ gato vivāhanakṣaṇe || 33 ||
[Analyze grammar]

evaṃ yadā yadā yasmai rājā dadāti kanyakām |
tadbhartā vahnisākṣye vai mṛtyuṃ gacchati satvaram || 34 ||
[Analyze grammar]

ekaviṃśatisaṃkhyākā varā mṛtyuṃgatāstathā |
kanyā tvāste cā'kṣatā vai divodāsaḥ śuśoca ha || 35 ||
[Analyze grammar]

tato mantrivaco matvā svayaṃvaraṃ vyadhāpayat |
rājāno bahavastatra samāhūtāḥ samantataḥ || 36 ||
[Analyze grammar]

svayaṃvarasabhāmadhye yadā prāptā kumārikā |
rādhāsamāṃ candramukhīṃ vyalokayan nṛpāstadā || 37 ||
[Analyze grammar]

adattavaramālāyā rūpaṃ vīkṣya tu tāmasāḥ |
rājāno mohamāpannā haraṇārthaṃ samudyatāḥ || 38 ||
[Analyze grammar]

anye tasyāstu rakṣārthaṃ tadaivaṃ samaro'bhavat |
tatra mahān kṣayo jātaḥ kṣatriyāṇāṃ svayaṃvare || 39 ||
[Analyze grammar]

divyādevī suduḥkhārtā vairāgyaṃ samupāgatā |
yayau vindhyācale taptuṃ tapastatra ruroda sā || 40 ||
[Analyze grammar]

mayā tasyā rodanaṃ vai śrutaṃ dṛṣṭaṃ tadantike |
pitastasyāḥ kathaṃ tādṛgbhāgyaṃ rājanyanāśakam || 41 ||
[Analyze grammar]

kumāratvaṃ vane vāsaścārdhaṃ vivāhanaṃ tathā |
iti me saṃśayaścāsyāṃ vartate tanniṣūdaya || 42 ||
[Analyze grammar]

śrutvā putravacastatra śukaḥ kuṃjalako jagau |
pūrvajanmakṛtaṃ sarvaṃ śṛṇu putra hi kānyakam || 43 ||
[Analyze grammar]

sā kanyā pūrvamāsīdvai suvīravaiśyabhāminī |
vārāṇasyāṃ ca nāmnā vai citrā svatantragāminī || 44 ||
[Analyze grammar]

anācāraparā pāpā svairiṇī vyabhicāriṇī |
bhartāraṃ manyate naiva puṇyahīnā tu pāpinī || 45 ||
[Analyze grammar]

kutsayate patiṃ kleśakarī saddharmavarjitā |
paragṛhe vasati bhramatyapi sā gṛhe gṛhe || 46 ||
[Analyze grammar]

paracchidraṃ paśyati drāk sādhunindāparā tathā |
parahāsyakarī duṣṭā sadācāravivarjitā || 47 ||
[Analyze grammar]

suvīreṇa tu vaiśyena gṛhānniṣkāsitā hi sā |
duṣṭānāṃ saṃgatiṃ prāptā dūtīkarma cakāra sā || 48 ||
[Analyze grammar]

kulaṭā ca vyabhicārakarma kārayati parāḥ |
gṛhabhaṃgaṃ kārayati sādhūnāṃ dharmavartmanām || 49 ||
[Analyze grammar]

sādhvīṃ nārīṃ samāhūya dravyadānaiḥ pralobhayet |
manobhaṃgaṃ kārayati vyavāye yojayatyapi || 50 ||
[Analyze grammar]

sādhūnāṃ sā striyaṃ bhaṅtvā'pyanyasmai pradadātyapi |
evaṃ gṛhaśataṃ bhagnaṃ citrayā duṣṭayā purā || 51 ||
[Analyze grammar]

saṃgrāmaṃ sā mahāduṣṭā'kārayat patiputrakaiḥ |
evaṃ pāpaparā sā tu mṛtā yamapuraṃ gatā || 52 ||
[Analyze grammar]

bhuktvā ca yātanāḥ paścāt karmavipākamāgatā |
sā tvidānīṃ kṛtaṃ karma bhuṃkte roditi bhāminī || 53 ||
[Analyze grammar]

yasmād gṛhaśataṃ tasmādasyāḥ śataṃ varāḥ |
ekaviṃśatisahitā vivāhe ca svayaṃvare || 54 ||
[Analyze grammar]

pāpāyāḥ śubhasamaye tatsaṃkhyākā mṛtā varāḥ |
gṛhabhaṃgo na kartavyo yasya kasyāpi dehinaḥ || 55 ||
[Analyze grammar]

parabhaṃge nijabhaṃgo jāyate naiva saṃśayaḥ |
śrutvaivamujjvalaḥ prāha pitaścāsyā mahatkule || 56 ||
[Analyze grammar]

janma kathaṃ ca vai jātaṃ pāpāyā vada me'pi tat |
śrutvā putravacaścāpi kuñjalaḥ prāha putrakam || 57 ||
[Analyze grammar]

dūtī yatrā'bhavat sā vai tatraikadā tu bhūsuraḥ |
sādhudharmā siddhagatiḥ kucelo daṇḍavān yatiḥ || 58 ||
[Analyze grammar]

kaupīnamātravastraśca citrādvāramupasthitaḥ |
maunī jitendriyo jñānī vrahmabhaktiparāyaṇaḥ || 59 ||
[Analyze grammar]

tattvadarśī kṣudhātṛṣāvyāptaśca śramitaḥ sukhī |
dūrādhvānapariśrāntaścitrayā sa vilokitaḥ || 60 ||
[Analyze grammar]

nāmnā kṛṣṇāyanaṃ citrā dṛṣṭvā''juhāva taṃ gṛhe |
āsanaṃ ca dadau vāri bhojanaṃ madhuparkakam || 61 ||
[Analyze grammar]

dehasaṃvāhanaṃ cakre sādhuṃ matvā susevanam |
akarot sā prasannaḥ sā āśīrvādaṃ dadau śubham || 62 ||
[Analyze grammar]

rājaputrī bhavatvevaṃ kathayitvā yayau hi saḥ |
atha kālāntare citrā mṛtyuṃgatā tatastviha || 63 ||
[Analyze grammar]

sādhoḥ sevāphalenā'pi tadāśīrvādatastathā |
divodāsagṛhe putrī divyādevī vyajāyata || 64 ||
[Analyze grammar]

sā hi dattavattī cānnaṃ jalaṃ sevāṃ tathā''sanam |
tasmāt puṇyasya māhātmyād rājaputrī hi vartate || 65 ||
[Analyze grammar]

gṛhabhaṃgādipāpaiśca hyadhavātvaṃ punaḥ punaḥ |
sahate vai tataḥ sevā kartavyā satataṃ satām || 66 ||
[Analyze grammar]

guroḥ sevā prakartavyā sādhordharmavratasya ca |
sādhvyāḥ sevā prakartavyā sarvasampatkarī hi sā || 67 ||
[Analyze grammar]

rājaputrā mṛtā ye ye te purā bhāṇḍajātayaḥ |
nārīṇāṃ hārakāścāsan tena pāpena te mṛtāḥ || 68 ||
[Analyze grammar]

govipragurusādhūnāṃ sevāparāyaṇāḥ purā |
āsaṃścāpi ca vai tena rājaputratvamāgatāḥ || 69 ||
[Analyze grammar]

ataḥ sevyāḥ sādhavaśca guravaśca sadā hi tāḥ |
parabhaṃgo gṛhabhaṃgo na kartavyaḥ kadācana || 70 ||
[Analyze grammar]

śrutvojjvalaḥ punastatra papraccha pitaraṃ prati |
kathaṃ sā mucyate śokānmahāduḥkhād vadasva me || 71 ||
[Analyze grammar]

kathaṃ sā labhate mokṣaṃ taṃ copāyaṃ vadasva me |
pitā ca kuñjalaḥ prāha śrutvā putraṃ tamujjvalam || 72 ||
[Analyze grammar]

śṛṇu putra pravakṣyāmi tasyā duḥkhavināśakam |
sādhanaṃ mokṣaṇasyāpi yena śuddhā bhaviṣyati || 73 ||
[Analyze grammar]

harerdhyānājjapāccāpi vratācca gurusevanāt |
pāpanāśo mokṣaṇaṃ ca bhavedeva na saṃśayaḥ || 74 ||
[Analyze grammar]

divyo nārāyaṇaścāste'kṣare dhāmni parātparaḥ |
sarvajñaḥ sarvaśaktiśca sarvaiśvaryasamanvitaḥ || 75 ||
[Analyze grammar]

kiśoraḥ sarvaśobhāḍhyaḥ śrīkāntaḥ parameśvaraḥ |
māyikā''kāravarjyaḥ sa divyākārasamanvitaḥ || 76 ||
[Analyze grammar]

divyamukuṭamūrddhā ca divyacakrādiśobhanaḥ |
koṭicandrābhavadanaḥ padmapatranibhekṣaṇaḥ || 77 ||
[Analyze grammar]

sarvabhūṣaṇaśobhāḍhyaḥ kaustubhena virājitaḥ |
kamalākṛtasevaśca śrīvatsāṃkena rājitaḥ || 78 ||
[Analyze grammar]

manohārisvarūpaśca kāntaḥ kāntārhayauvanaḥ |
evaṃ dhyāyet satī nityaṃ sarvapāpaviśodhakam || 79 ||
[Analyze grammar]

hare nārāyaṇa kṛṣṇa śrīpate kamalāpate |
anādiśrīkṛṣṇanārāyaṇa śrīkṛṣṇamokṣakṛt || 80 ||
[Analyze grammar]

evaṃ kuryād bhajanaṃ vai japaṃ kuryāddhare iti |
vrataṃ kuryāt pūrṇimāyā lakṣmīnārāyaṇavratam || 81 ||
[Analyze grammar]

udyāpanena sahitaṃ kṛṣṇapūjānvitaṃ śubham |
gurostatra cyavanasya prakuryāt sevanaṃ hi sā || 82 ||
[Analyze grammar]

karmaṇā manasā vācā tadā duḥkhaṃ prahāsyati |
ityuktaṃ sarvamevaitat pakṣyapatyaṃ praṇamya ca || 83 ||
[Analyze grammar]

piturājñāṃ samādāya yatra sā tatra vai yayau |
pakṣibhāṣāṃ parityajya strīvāṇyā tāṃ jagāda ha || 84 ||
[Analyze grammar]

ujjvalaḥ sannidhau gatvā tāpasīṃ cedamabravīt |
kā tvaṃ bhavasi kasyā'si kasmādatra samāgatā || 85 ||
[Analyze grammar]

samācakṣva tvamanaghe tapasaścāpi kāraṇam |
divyādevī samuvāca pakṣyapatyaṃ vilokya sā || 86 ||
[Analyze grammar]

āścaryaṃ mahadāpannā pakṣin śṛṇu yathātatham |
ko bhavān me vadatvatra viśvāso yena jāyate || 87 ||
[Analyze grammar]

pakṣī prāha mahābhāge pakṣyahaṃ tava duḥkhahāḥ |
rudamānāṃ vilokyaitat pṛṣṭaṃ me vada kāraṇam || 88 ||
[Analyze grammar]

yathābalaṃ yatiṣye'haṃ tava duḥkhavināśane |
śrutvā divyādevikā sā jagāda pakṣiṇaṃ prati || 89 ||
[Analyze grammar]

karmaṇāṃ me phalaṃ bhuṃje divodāsasutā'smi ca |
śatādhikā hi patayo mṛtā udvāhanotsave || 90 ||
[Analyze grammar]

adhavā'haṃ hi tiṣṭhāmi tapo'rthamatra cāgatā |
pāpanāśo bhaved yena tamupāyaṃ karomi ca || 91 ||
[Analyze grammar]

ujjvalaśca samākarṇya pitroktaṃ prāha yoṣite |
sā'pi tathyaṃ hi tanmene prāyaścittamiyeṣa sā || 92 ||
[Analyze grammar]

papraccha pakṣiṇaṃ pūrvakṛtapāpasya niṣkṛtim |
ujjvalaḥ prāha viṣṇorvai dhyānaṃ kuru yathoditam || 93 ||
[Analyze grammar]

japaṃ kuru hare kṛṣṇanārāyaṇa pareśvara |
vrataṃ kuru śubhaṃ lakṣmīnārāyaṇavrataṃ param || 94 ||
[Analyze grammar]

pūrṇimāyāṃ nirāhāraṃ jāgaraṇasamanvitam |
udyāpanasametaṃ ca guroḥ saṃsevanaṃ kuru || 95 ||
[Analyze grammar]

guruścātra cyavano'sti narmadāyāḥ śubhe taṭe |
bhajasva taṃ mahātmānaṃ puṇyapuñjā bhaviṣyasi || 96 ||
[Analyze grammar]

ityuktā jagṛhe sarvaṃ pakṣitaḥ sā śubhodayā |
vrataṃ cakre japaṃ cakre dhyānaṃ cakre harestathā || 97 ||
[Analyze grammar]

cyavanasya vaṭe sevāṃ cakre gatvā gurorhi sā |
dehena manasā vācā sarvārpaṇena kanyakā || 98 ||
[Analyze grammar]

gurostu kṛpayā sādhvī varṣamadhye dadarśa ha |
divyaṃ nārāyaṇaṃ kṛṣṇanārāyaṇaṃ pareśvaram || 99 ||
[Analyze grammar]

ghanaśyāmaṃ sundaraṃ ca śaṃkhacakragadādharam |
sarvābharaṇaśobhāḍhyaṃ dṛṣṭvā nanāma pādayoḥ || 100 ||
[Analyze grammar]

daṇḍavad dharaṇiṃ prāpya cakāra gadgadā'bhavat |
uvāca ca hariścā'haṃ kṛpayā tava cāgataḥ || 101 ||
[Analyze grammar]

guroḥ prasādalābhena jātaṃ me darśanaṃ tava |
varaṃ vṛṇu mahābhāge dadāmi tava vāñchitam || 102 ||
[Analyze grammar]

śrutvā sā kanyakā vavre māmuddhara bhavārṇavāt |
tava pādau bhajiṣyāmi kāntabhaktiṃ pradehi me || 103 ||
[Analyze grammar]

mokṣe dāsīpadaṃ dehi yadi tuṣṭo'si nātha me |
hariḥ prāhā'stvevameva cāyāhi mama dhāma vai || 104 ||
[Analyze grammar]

tāvat sā'pyabhavad divyādevī lakṣmīsvarūpiṇī |
vimānavaramāsādya yayau vaikuṇṭhameva sā || 105 ||
[Analyze grammar]

ujjvalaḥ pitaraṃ prāha vṛttāntaṃ sarvameva ha |
pitā viveda sarvaṃ ca mahimānaṃ gurostadā || 106 ||
[Analyze grammar]

cyavanaḥ sarvakāmānāṃ pūrako vaiṣṇavo guruḥ |
sevitaḥ kanyayā tena yātā sā brahmadarśanam || 107 ||
[Analyze grammar]

tenaiva divyadehena yātā mokṣapadaṃ satī |
lakṣmīrjātā'parā dhāmni dhyānajapavratādibhiḥ || 108 ||
[Analyze grammar]

paṭhanācchravaṇāccā'sya pāpā'pi pāpaśodhitā |
bhūtvā yāyāddharerdhāma lakṣmi kāntā bhavenmama || 109 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ gurutīrthe divyādevīmokṣaṇaṃ nāma pañcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 50

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: