Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 52 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 52
śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kuñjalasturyaputrakam |
kapiñjalaṃ ca papraccha nūtanaṃ kiṃ vilokitam || 1 ||
[Analyze grammar]
śrutvā kapiñjalaḥ prāha kailāse dhavale girau |
śivasyā''ste divyamarthyaṃ mandiraṃ svargasannibham || 2 ||
[Analyze grammar]
sevitaṃ puṇyalokaiśca gaṇairgaṇībhiruttamam |
tatrā'haṃ gatavānadya gaṃgāpravāhasannidhau || 3 ||
[Analyze grammar]
gaṃgāhrado mahānasti tatra haṃsā vasantyapi |
vāritīre śilāyāṃ hiṃ kanyaikā saṃvilokitā || 4 ||
[Analyze grammar]
āsīnā muktakeśā ca rūpalāvaṇyaśobhitā |
divyā'laṃkāraśṛṃgārā'mbaraśobhānvitā śubhā || 5 ||
[Analyze grammar]
duḥkhākulā roditi sā'śrūṇi muñcati dhārayā |
muktāmauktikatulyāni patitāni hradodake || 6 ||
[Analyze grammar]
tebhyo bhavanti padmāni hṛdyāni surabhīṇi ca |
netrāśrujāni padmāni tarantyasaṃkhyakāni vai || 7 ||
[Analyze grammar]
tāni padmāni cādāya kaścitpuṇyamayo muniḥ |
digvāsā jaṭilo daṇḍī tāpaso bhasmavān kṛśaḥ || 8 ||
[Analyze grammar]
pūjayati haraṃ ratneśvaraṃ nṛtyati gāyati |
hasati susvaraṃ cāpi dṛṣṭametanmayā'dbhutam || 9 ||
[Analyze grammar]
pitaḥ kaḥ sa bhavettatra kā sā nārī ca vā bhavet |
nārī praroditi kasmād vada me sarvameva tat || 10 ||
[Analyze grammar]
śrutvā sa kuñjalaḥ putraṃ kapiñjalamuvāca ha |
putra śṛṇu mahādevī tvekadā prāha śaṃkaram || 11 ||
[Analyze grammar]
darśayasva mamaivā'dya kānanaṃ kānanottamam |
mahādevastathā'stvāha tataḥ sajjo babhūva ha || 12 ||
[Analyze grammar]
vṛṣabhaṃ cārurohā'pi gaṇairdevyā yuto haraḥ |
nandanākhyaṃ praviveśa vanaṃ divyaṃ manoharam || 13 ||
[Analyze grammar]
darśayāmāsa devyai tadvanaṃ smṛddhaṃ samantataḥ |
kalpavṛkṣān kalpavallīrdarśayāmāsa śaṃkaraḥ || 14 ||
[Analyze grammar]
pārvatī cākarottatra saṃkalpaṃ kanyakākṛte |
kalpavṛkṣāt tatastūrṇaṃ kanyaikā samajāyata || 15 ||
[Analyze grammar]
svasvarūpā svasamānā yuvatī kamalekṣaṇā |
padmānanā svarṇadehā saprabhā lambamūrdhajā || 16 ||
[Analyze grammar]
sugandhadehā divyā ca bhūṣāmbaravibhūṣitā |
divyaśṛṅgāraśobhāḍhyā vanadevī yathā śubhā || 17 ||
[Analyze grammar]
kanyā nanāma bhaktyā ca pādayoḥ śivayostadā |
pārvatī tāṃ tu putrīṃ svāṃ svīcakāra hi mānasīm || 18 ||
[Analyze grammar]
aśokasundarīnāmnīṃ prāha tāṃ pārvatī tataḥ |
somavaṃśe nahuṣākhyo nṛpaste vai patiḥ sute || 19 ||
[Analyze grammar]
bhaviṣyatīti tasyai sā varaṃ dattvā hi pārvatī |
vane visṛjya kailāsaṃ śaṃbhunā saha cāyayau || 20 ||
[Analyze grammar]
aśokasundarī reme nandane vanadevatā |
tāmekadā vipracitidaityātmajastu huṇḍakaḥ || 21 ||
[Analyze grammar]
dṛṣṭvā kāmena cāviṣṭaḥ patnīṃ kartuṃ samādiśat |
aśokasundarī prāha śivayorasmi kanyakā || 22 ||
[Analyze grammar]
nahuṣo me patirbhāvī pārvatī māṃ jagāda ha |
mā vṛthā tvaṃ prayatasva viparītaṃ bhaviṣyati || 23 ||
[Analyze grammar]
mahāśāpena yokṣyāmi gacchā'nyatra mahāsura |
śrutvā huṇḍastirobhūtvā cintayāmāsa vai punaḥ || 24 ||
[Analyze grammar]
kathaṃ bhāryā bhavet sā me kapaṭaṃ racayāmi tat |
vicāryetthaṃ devakanyārūpaṃ dadhāra huṇḍakaḥ || 25 ||
[Analyze grammar]
vane tatra tayā sārdhaṃ mitratāṃ kṛtavāṃstataḥ |
āśramaṃ me'tra gaṃgāyāstīre'stīti jagāda tām || 26 ||
[Analyze grammar]
aśokasundarī huṇḍāśramaṃ yayau sukhānvitā |
huṇḍikākanyayā sārdhaṃ nyavasattatra tāpasī || 27 ||
[Analyze grammar]
bhojane śayane cāpi vihāre sahage hi te |
vartete te sakhīrūpe snāne nidrāsthalādiṣu || 28 ||
[Analyze grammar]
rātrau te tvekaśayyāyāṃ supte tatra tu huṇḍikā |
huṇḍakaṃ nararūpaṃ ca vidhāyā'śokasundarīm || 29 ||
[Analyze grammar]
kāmabhāvena pasparśa tadā tvaśokasundarī |
aprāptanidrā taṃ jñātvā'suraṃ kapaṭakanyakām || 30 ||
[Analyze grammar]
uvāca mā spṛśā'tra tvaṃ bhasma tūrṇaṃ bhaviṣyasi |
trasto huṇḍastadā tūrṇaṃ papāta pādayoḥ punaḥ || 31 ||
[Analyze grammar]
aśokasundarī prāha mama bhartā nṛpo hi saḥ |
āgatyā'tra vane duṣṭa tava nāśaṃ vidhāsyati || 32 ||
[Analyze grammar]
ityuktvā prayayau tūrṇaṃ gaṃgātīre vanāntare |
tāpasī vartate tatrā'śokasundarī bhāminī || 33 ||
[Analyze grammar]
atha rājā ailaputra āyuḥ putrārthameva ha |
dattātreyāt prārthayacca suputraṃ sadgurorhareḥ || 34 ||
[Analyze grammar]
dattātreyo varadānaṃ dadau hi putravān bhava |
sarvaguṇaiḥ samupeto vaiṣṇavāṃśena saṃyutaḥ || 35 ||
[Analyze grammar]
putraste sārvabhaumaśca mahendrābho bhaviṣyati |
ityāśiṣaṃ samāsādya tvāyuḥ svarājyamāyayau || 36 ||
[Analyze grammar]
nāgābhidhe pure rājā cendumatyā striyā samam |
reme lebhe ca nahuṣaṃ putraṃ yathoktalakṣaṇam || 37 ||
[Analyze grammar]
huṇḍaśchidraṃ samāsādya putraṃ jahāra cāmbare |
nināya svagṛhe rātrau rākṣasyai cārpayat sutam || 38 ||
[Analyze grammar]
mārayitvā pācayitvā bhojanārthaṃ niveditam |
rākṣasī vikalānāmnī dayāvatī tu bālakam || 39 ||
[Analyze grammar]
rātrau viśiṣṭakuṭyāṃ sā nikṣipya cāgatā drutam |
hariṇaṃ pācayitvā ca bhojayāmāsa huṇḍakam || 40 ||
[Analyze grammar]
huṇḍastu nirbhayo jāto bālo mayā hi khāditaḥ |
atha vaśiṣṭhaḥ prātaśca dadarśa bālakaṃ śubham || 41 ||
[Analyze grammar]
vardhayāmāsa divyaṃ taṃ viṣṇulakṣaṇalakṣitam |
jñānaṃ śastrāṇi śāstrāṇi nītiṃ kalā vṛṣaṃ tathā || 42 ||
[Analyze grammar]
adhyāpayāmāsa bālaṃ rājyayogyaṃ cakāra ha |
indumatyai prātareva nāradaḥ prāha taddine || 43 ||
[Analyze grammar]
mā śokaṃ kuru putraste vaśiṣṭhasyā''śrame'sti vai |
huṇḍaṃ daityaṃ nāśayitvā vivāhyā'śokasundarīm || 44 ||
[Analyze grammar]
śivaputrīpatirbhūtvā gṛhaṃ te cā''gamiṣyati |
indropendrasamaḥ putro bhaviṣyati svatejasā || 45 ||
[Analyze grammar]
ityuktvā pūjanaṃ prāpya nārado'ntardadhe tadā |
atha putraṃ ca nahuṣaṃ vaśiṣṭhaḥ prāha putraka || 46 ||
[Analyze grammar]
phalānyānaya vanyāni dhanurdhārī prayāhi vai |
rājā tvājñāṃ samādāya yayau vanyārthameva ha || 47 ||
[Analyze grammar]
huṇḍastatrā''yayau dṛṣṭvā kumāraṃ devatopamam |
apahartuṃ nāśayituṃ manaścakre hi daityarāṭ || 48 ||
[Analyze grammar]
yuyudhe ca samāgatya nahuṣeṇa samaṃ balī |
nahuṣāya sahasrākṣo dadau śastrāṇi vai tadā || 49 ||
[Analyze grammar]
devā divyāni cāstrāṇi dadustadā hi vai kṣaṇāt |
indro rathaṃ dadau cāpi mātalisaṃyutaṃ śubham || 50 ||
[Analyze grammar]
viṣṇuścakrāt samutpādya cakraṃ dīptaṃ dadau tadā |
śaṃbhuḥ śūlaṃ dadau cāpi brahmāstraṃ pradadāvajaḥ || 51 ||
[Analyze grammar]
yuyudhe nahuṣaḥ so'yaṃ huṇḍena māyinā tadā |
devā devyaśca gandharvā jagurjayaṃ tu nāhuṣam || 52 ||
[Analyze grammar]
huṇḍo jñātvā nijaṃ śatruṃ yuyudhe cātivegataḥ |
tatra sarve dānavāśca yuyudhire cakampire || 53 ||
[Analyze grammar]
sehire dānavā naiva bāṇavarṣaṃ hi nāhuṣam |
mṛtāḥ kecid drutā kecinnaṣṭāḥ kecinmahāhave || 54 ||
[Analyze grammar]
rathasthena tu huṇḍena tāḍito nahuṣastadā |
tribhirdhvajaṃ praciccheda huṇḍasya sāyakairbalī || 55 ||
[Analyze grammar]
caturbhisturagāṃścāpi chatraṃ tvekena vai tathā |
daśabhiḥ sārathiṃ paścādekena ca bhujaṃ punaḥ || 56 ||
[Analyze grammar]
ciccheda nahuṣastatra śaktiṃ mumoca taddhṛdi |
huṇḍastu patito bhūmau mamāra prāṇatastadā || 57 ||
[Analyze grammar]
devāḥ praharṣaṃ jagmuśca puṣpavṛṣṭiṃ jayaṃ vyadhuḥ |
aśokasundarī śrutvā daityavadhaṃ praharṣitā || 58 ||
[Analyze grammar]
nahuṣaṃ prāpya covāca dharmapatnī bhavāmi te |
samudvahasva māṃ vīra devairhi nirmitā tava || 59 ||
[Analyze grammar]
nahuṣaḥ prāha bhadraṃ te gurorvākyottaraṃ priye |
bhadre tvāmudvahiṣyāmi rathe tiṣṭha mayā saha || 60 ||
[Analyze grammar]
iti tāṃ rathamārūḍhāṃ nītvā gurvāśramaṃ yayau |
nivedayāmāsa sarvaṃ gurave nṛpabālakaḥ || 61 ||
[Analyze grammar]
vaśiṣṭho harṣamāpannastithau lagne śubhe tayoḥ |
vivāhaṃ kārayāmāsa vahnibhūsurasannidhau || 62 ||
[Analyze grammar]
āśīrbhirabhinandyainaṃ preṣayāmāsa tatpuram |
nāgāhvayaṃ puraṃ gururnahuṣo'pi yayau tataḥ || 63 ||
[Analyze grammar]
pitaraṃ mātaraṃ natvā jagāda sarvaceṣṭitam |
āyuścendumatī labdhvā sabhāryaputramuttamam || 64 ||
[Analyze grammar]
mahotsavaṃ pracakrāte putrasyā''gamanaṃ prati |
nahuṣo'pi dhanurdhṛtvā mahendrasya rathena vai || 65 ||
[Analyze grammar]
jigāya pṛthivīṃ sarvāṃ saptadvipāṃ sapattanām |
pitaraṃ yājayāmāsa rājasūyādibhistataḥ || 66 ||
[Analyze grammar]
atha devāḥ samāgatya nāgāhvayaṃ purottamam |
abhyaṣiñcanmahātmānaṃ nahuṣaṃ vai narādhipam || 67 ||
[Analyze grammar]
ardhendrapadabhāg jāto nahuṣo vaiṣṇavāṃśavān |
śivaputrīpatiḥ śrīmān gurorbalāt pratāpavān || 68 ||
[Analyze grammar]
vaśiṣṭhasya pratāpena mahendro mānavo'bhavat |
śivāgurvīpratāpena kanyā cāśokasundarī || 69 ||
[Analyze grammar]
ardhendrāṇyabhavat tatra devī yā vanadevatā |
indumatīṃ nijaśvaśrūṃ siṣeve kiṃkarī yathā || 70 ||
[Analyze grammar]
atha gaṃgātaṭe yā tu roditi tāṃ śṛṇu striyam |
huṇḍe mṛte tu tatputro vihuṇḍastapa ācarat || 71 ||
[Analyze grammar]
devān hantuṃ kṛtamatistrailokyaṃ hantumudyataḥ |
piturvairaṃ hariṣyāmi haniṣyāmi narān surān || 72 ||
[Analyze grammar]
iti niścitya gaṃgāyāstaṭe sa nandane vane |
yayau yadā tadā viṣṇurnārīrūpo babhūva ha || 73 ||
[Analyze grammar]
mohayituṃ vihuṇḍaṃ taṃ nāśayituṃ tu yuktitaḥ |
tāṃ māyāṃ vaiṣṇavīṃ dṛṣṭvā mumoha tu vihuṇḍakaḥ || 74 ||
[Analyze grammar]
uvāca tāṃ varārohe saṃgamaṃ dehi me'naghe |
māyovāca yadi māṃ tvaṃ bhoktumicchasi cettadā || 75 ||
[Analyze grammar]
saptakoṭimitaiḥ puṣpaiḥ prasaṃpūjaya śaṃkaram |
kāmodāsaṃbhavairdivyaiḥ sugandhairdevadurlabhaiḥ || 76 ||
[Analyze grammar]
tatpuṣpāṇāṃ kṛtāṃ mālāṃ mama kaṇṭhe samarpaya |
tadā'haṃ supriyā bhāryā bhaviṣyāmi tavā'nagha || 77 ||
[Analyze grammar]
ityuktaścā'suraścāpi mārgayāmāsa taddrumam |
aprāpya tāṃ yayau nārīṃ papraccha taddrumaṃ punaḥ || 78 ||
[Analyze grammar]
nārī prāha drumo vai na tādṛśo vidyate kvacit |
kāmodā vidyate kanyā gaṃgāhrade pratiṣṭhati || 79 ||
[Analyze grammar]
kāmodākhyā tu sā sādhvī yadā hasati vai tadā |
utpadyante hi puṣpāṇi tasyā hāsācchubhāni vai || 80 ||
[Analyze grammar]
kāmodāni sugandhāni pītāni śobhanāni vai |
tenā'pyekena puṣpeṇa yaḥ pūjayati śaṃkaram || 81 ||
[Analyze grammar]
tasyepsitaṃ mahākāmaṃ sampūrayati śaṃkaraḥ |
tasyāstu rodanāccāpi lohitāni sumāni vai || 82 ||
[Analyze grammar]
prabhavanti na vai teṣāṃ sparśaṃ kuryāt kadācana |
rodanotthakusumānāṃ sparśe'niṣṭaṃ yato bhavet || 83 ||
[Analyze grammar]
gaṃgāhrade gaccha tatra prahāsaya ca tāṃ striyam |
yadvā taddhāsyajātāni puṣpāṇi tu bahūnyapi || 84 ||
[Analyze grammar]
gaṃgāpravāhe cāyānti patitāni gṛhāṇa ca |
ityukto dānavo gaṃgāpravāhe samalokayat || 85 ||
[Analyze grammar]
pravāhitāni kāmodārodanotthasumāni vai |
jagrāha tāni sāralyādapūjayacca śaṃkaram || 86 ||
[Analyze grammar]
aniṣṭaṃ tatprajātaṃ vai tena kruddho hi śaṃkaraḥ |
huṃkāramakarot tena dānavo vai mṛto'bhavat || 87 ||
[Analyze grammar]
devakāryaṃ kṛtaṃ tvevaṃ viṣṇunā prabhaviṣṇunā |
viṣṇurnārīsvarūpaḥ sa tirobhāvaṃ yayau tadā || 88 ||
[Analyze grammar]
devatāḥ suprasannāśca jātā huṇḍasya nāśanāt |
athā'bdhimathane jātā catasraḥ kanyakāḥ purā || 89 ||
[Analyze grammar]
alakṣmīrvāruṇī kāmodā ca lakṣmīścaturthikā |
uddālakāya cā'lakṣmīrdattā tadā'bdhinā tataḥ || 90 ||
[Analyze grammar]
varuṇāya ca vai devī vāruṇī tvabdhinā'rpitā |
kāmodā viṣṇave dattā tūlasī yā bhaviṣyati || 91 ||
[Analyze grammar]
lakṣmīśca viṣṇave dattā vaikuṇṭhasahavāsinī |
kāmodā sā tvabdhiputrī sudhotthā nāradāt khalu || 92 ||
[Analyze grammar]
śuśrāva viṣṇormānuṣye janma bhāvi punaḥ punaḥ |
kāmodā cā'sahamānā viṣṇorviyogameva sā || 93 ||
[Analyze grammar]
ruroda vai muhurgaṃgāmūle gatvā tadaikalā |
rodanāt khalu jātāni raktapuṣpāṇi tāni vai || 94 ||
[Analyze grammar]
tatpūjotthaphalaṃ daityamaraṇaṃ samajāyata |
kāmodāyā hāsyahetuṃ śṛṇu tatkathayāmi vai || 95 ||
[Analyze grammar]
yadā sā tulasīrūpā tadā viṣṇoḥ prapūjane |
nijapatrāṇi dattvaiva copayuktā bhaviṣyati || 96 ||
[Analyze grammar]
tayā saha jagannātho ramiṣyati sadaiva hi |
smṛtvaivaṃ hasati kanyā kāmodā vai kvacit kvacit || 97 ||
[Analyze grammar]
mañjarī hāsyajanyā ca boddhavyā tulasībhave |
tulasyāḥ patramekaṃ vā mañjarīṃ viṣṇave'rpayet || 98 ||
[Analyze grammar]
brahmaṇe śaṃkarāyā'pi tadeṣṭaphalabhāg bhavet |
itītthaṃ puṣpapūjotthaphalaṃ bodhyaṃ śubhāvaham || 99 ||
[Analyze grammar]
kapiñjala tathā nārī kāmodā rodanānvitā |
hāsyānvitā ca puṣpāṇāmutpādikā pradarśitā || 100 ||
[Analyze grammar]
vihuṇḍaḥ puṇyahartā'pi tubhyaṃ mayā pradarśitaḥ |
evaṃ viṣṇurūpagurostīrthayogena tūlasī || 101 ||
[Analyze grammar]
sadā pūjyā ca kāmodā tatpuṇyaṃ pūjyate'pi ca |
puṣpaiśca pūjyate devamaṇḍalaṃ sarvadā suta || 102 ||
[Analyze grammar]
gurutīrthaṃ mahatproktaṃ bhuktimuktipradaṃ sadā |
vihuṇḍo nāśamāpanno yayau kailāsameva saḥ || 103 ||
[Analyze grammar]
śaṃbhutīrthasya yogena huṇḍopi nṛpayogataḥ |
svargaṃ gato hi tasmādvai gurutīrthaṃ viśiṣyate || 104 ||
[Analyze grammar]
kuñjalaḥ kathayitvaivaṃ virarāma nijān sutān |
cyavanastu tadā lakṣmi śrutvā papraccha pakṣiṇam || 105 ||
[Analyze grammar]
ko bhavān vartate cātra divyajñānī vihaṃgama |
pakṣī prāha purā cā'haṃ kaśyapasya kulasya vai || 106 ||
[Analyze grammar]
vidyādharasya vai putro dharmaśarmā hi nāmataḥ |
mūrkho'hamabhavaṃ pūrṇaḥ kadācinmadgṛhaṃ prati || 107 ||
[Analyze grammar]
siddhāyano maharṣiśca sādhustatra samāgataḥ |
mayā prasevitaḥ so'pi jñānaṃ mahyaṃ dadau śubham || 108 ||
[Analyze grammar]
āśīrvādaṃ pradadau me siddhāyanaḥ sa vai ṛṣiḥ |
niḥsaṃgo niḥspṛho bhūtvā caikāntasthānasaṃśrayaḥ || 109 ||
[Analyze grammar]
sarvaprakāśako jñānī sarvadarśī bhaviṣyasi |
ekasthānasthitaścāpi vetsyasi tvaṃ trilokajam || 110 ||
[Analyze grammar]
evaṃ guroḥ prasādena vedmi sarvaṃ trilokajam |
bhavantaṃ cyavanaṃ vedmi sadguruṃ mokṣadaṃ param || 111 ||
[Analyze grammar]
kīrabhāve kāraṇaṃ ca mama vacmi niśāmaya |
saṃsargājjāyate pāpaṃ saṃsargāt puṇyamityapi || 112 ||
[Analyze grammar]
mayā krītaḥ śukaśiśustasya mugdho'bhavaṃ sadā |
māmevaṃ vadati so'pi tāta māmehi cā''syatām || 113 ||
[Analyze grammar]
snānaṃ gaccha mahābhāga devānarcaya cetyapi |
tasya vākyavinodena vismṛtaṃ dharmakarma me || 114 ||
[Analyze grammar]
atha vāṭīṃ gataścā'haṃ śākādyarthaṃ tadā gṛhe |
biḍālena hataḥ pakṣī mayā''gatya vilokitaḥ || 115 ||
[Analyze grammar]
atiduḥkhena tatpaścānmṛto'haṃ śukabhāvanaḥ |
maraṇe śukabhāvo'haṃ śukajanmagato'bhavam || 116 ||
[Analyze grammar]
jātismaro bhavāmyatra siddhāyanapratāpataḥ |
nāsti tīrthaṃ gurusamaṃ jñāne mokṣe hi sarvathā || 117 ||
[Analyze grammar]
sthalajādudakād bāhyaṃ malaṃ naśyati nā'ntaram |
gurutīrthāt pūrvajanmakṛtaṃ malaṃ vinaśyati || 118 ||
[Analyze grammar]
saṃsāre tāraṇāyaiva jaṃgamaṃ tīrthamuttamamam |
athā'haṃ tartumicchāmi guro cyavana tāraya || 119 ||
[Analyze grammar]
ityuktvā pakṣirāṭ putrasahito bhāryayā yutaḥ |
pādayorāgataścāpi cyavanasya mahātmanaḥ || 120 ||
[Analyze grammar]
cyavano bhagavannāmamantraṃ dadau śukāya vai |
jalaṃ ca pāyayāmāsa kṛṣṇanāmnā'bhimantritam || 121 ||
[Analyze grammar]
pakṣiṇaste guruṃ natvā smṛtvā nārāyaṇaṃ ca mām |
dehāṃstyaktvā pārṣadā me bhūtvā vaikuṇṭhamāyayuḥ || 122 ||
[Analyze grammar]
divyaṃ taṃ sadguruṃ tīrthaṃ labdhvā mokṣaṃ yayuryataḥ |
sarvatīrthottamaṃ tīrthaṃ gurutīrthaṃ bhavatyapi || 123 ||
[Analyze grammar]
naro nārī mokṣadātrī gurvī tīrthasvarūpiṇī |
vadhūrvā cā'dhavā cāpi bhaktā vai mokṣadāyinī || 124 ||
[Analyze grammar]
tāṃ samāśritya muktiṃ vai prāpaṇīyā hi śāśvatī |
sādhvī devī sevanīyā vadhūbhiḥ pāpanāśinī || 125 ||
[Analyze grammar]
brāhmī brahmapriyā cāpi haripriyā pativratā |
sādhuḥ satpuruṣaścāpi sadguruśca haripriyaḥ || 126 ||
[Analyze grammar]
bhuktimuktipradaścāpi sevanīyaḥ sadā janaiḥ |
paṭhanācchravaṇāllakṣmi cāsya mokṣo bhaved dhruvaḥ || 127 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ gurutīrthe nahuṣakathānakaṃ kuñjalaśukakathānakaṃ kāmodākathānakaṃ cyavanakathānakaṃ cetyādinirūpaṇanāmā dvāpañcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 52
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!