Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 46 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ viśeṣaṃ bhaktiyojanam |
na māṃ rodhayati khyātirmakho dharmastapo na ca || 1 ||
[Analyze grammar]

na yogo na viveko'pi na vratāni yamāstathā |
na tīrthāni ca chandāṃsi pūrtāni niyamā na ca || 2 ||
[Analyze grammar]

na dānaṃ dakṣiṇā neṣṭaṃ vinā bhaktiṃ kadācana |
khyātyādibhiḥ prāpyate yat prāpyate sarvameva tat || 3 ||
[Analyze grammar]

bhaktyā tu svalpayā lakṣmi bhakteḥ padaṃ tataḥ param |
naibhirbhaktipadaṃ labhyaṃ cā'samarthaiḥ pradhiṣṇyadaiḥ || 4 ||
[Analyze grammar]

uddhāriṇī mama bhaktirviśvapāpāddhi pāvanī |
uttāriṇī bhavābdheśca saṃhāriṇī ca karmaṇām || 5 ||
[Analyze grammar]

satkāriṇī śreyasāṃ ca dātrī hareḥ padasya ca |
vasantapañcamī bhaktajanānāṃ raṃgadāyinī || 6 ||
[Analyze grammar]

kalpalatā snehilānāṃ cintāmaṇistu kāminām |
vidyullatā'ndhabhaktānāṃ dīpikā śāstragāminām || 7 ||
[Analyze grammar]

dīpāvaliḥ sukṛtīnāmutsavī varaśālinām |
vijayā daśamī ceyaṃ jayināṃ damināṃ śubhā || 8 ||
[Analyze grammar]

naukā pāragatīcchūnāṃ vimānikā'mbarārthinām |
tāpinī śītamagnānāṃ prāṇadā'jā'rditā'rthinām || 9 ||
[Analyze grammar]

jīvanī viṣadagdhānāṃ prāpikā śreyaicchatām |
niḥśreṇī cā'kṣaradhāmno mātā dīkṣāṃ pragṛhṇatām || 10 ||
[Analyze grammar]

bhaktirme nirguṇā vetradharā me yogadā sadā |
brahmadhāmapradā brahmānandadā cā'nivartinī || 11 ||
[Analyze grammar]

śrīḥ pārvatī kamalajā tulasī ca padmā |
padmāvatī bhṛgusutā'pi ca padminī ca |
rādhā ramā ca virajā ca sarasvatī ca |
durgā ramā badarī padmaratī ca lakṣmīḥ || 12 ||
[Analyze grammar]

revā ratiśca lalitā ca jayā ca haṃsī |
bhaktiśca mādhavasutā hyatha māṇikī ca |
nārāyaṇī ca suguṇeti ca mañjuleti |
jāpāttaranti bhavasāgaramatra nāryaḥ || 13 ||
[Analyze grammar]

nārāyaṇo'kṣarapatiḥ puruṣottamaśca |
kṛṣṇo hariśca parameśvara īśvareśaḥ |
svāmī prabhuḥ paramadhāmapatiḥ pareśaḥ |
sarvāntarastha iha mānavarūpakṛṣṇaḥ || 14 ||
[Analyze grammar]

śyāmaḥ sitaḥ sakalabhaktapatirhṛdistho |
brahmātigo'pi nijabhaktasamūhasaṃsthaḥ |
brahmapriyeśa iti me śubhanāmajāpā |
tpāraṃ prayānti tu narā mama bhaktibhājaḥ || 15 ||
[Analyze grammar]

satsaṃgena bhavedeva bhaktyaṃkuraḥ supallavaḥ |
vardhate cātivegena satīsaṃgena siñcitaḥ || 16 ||
[Analyze grammar]

tasmāt satīprasaṃgaṃ vai dehena manasā girā |
kriyayā sevayā sarvārpaṇenāpi kriyāt sadā || 17 ||
[Analyze grammar]

sevāvidhiṃ pravakṣyāmi lakṣmi gṛhī tarettathā |
sevayā māṃ parabrahma prāpnuyācchrīpatiṃ harim || 18 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇadhyānaparāyaṇam |
guruṃ santaṃ samāśritya siddhā bhavati mānuṣī || 19 ||
[Analyze grammar]

gurvī satīṃ samāśritya sādhvī bhavati mānuṣī |
mānavā vai guruṃ prāpya taranti tu bhavāmbudhim || 20 ||
[Analyze grammar]

mama dīkṣānvitaḥ syādvai guruścācāryasattamaḥ |
mama sevā'dhikārī ca sevādhikāriṇī ca vā || 21 ||
[Analyze grammar]

sevāvidhiṃ śikṣayedvai śrīkṛṣṇasya mama prabhoḥ |
uttarābhimukhaṃ ramyaṃ kārayenmama mandiram || 22 ||
[Analyze grammar]

sahasrakalaśā''ḍhyaṃ ca kalaśaikyena cādhikam |
tatra gajāsanaṃ proccaṃ sapīṭhaṃ kumbhamaṇḍitam || 23 ||
[Analyze grammar]

akṣarākhyaṃ saccidānandātmakaṃ svarṇanirmitam |
bahusopānaśobhaṃ ca maṇiratnādibhūṣitam || 24 ||
[Analyze grammar]

mahārharatnairācchannaṃ pṛṣṭhāmbaravirājitam |
āvaraṇā'mbarā'graṃ ca tūlyāsanādiśobhitam || 25 ||
[Analyze grammar]

mṛdu pārśvakaśipvādisahitaṃ hemaśobhitam |
upabarhaṇasaṃyuktaṃ samullocādichāyitam || 26 ||
[Analyze grammar]

sacitrakuṇḍaśobhāḍhyaṃ sarvatobhadramaṇḍalam |
toraṇaiḥ rājitaṃ ramyairgavākṣavāriyantrakaiḥ || 27 ||
[Analyze grammar]

catuḥśālaviśālāgrajālaiḥ prakāśabhāsitam |
prāṃgaṇe ca sabhāśreṣṭhamaṇḍapena suśobhitam || 28 ||
[Analyze grammar]

tulasyā śobhitaṃ ramyaṃ dvipidvayavirājitam |
siṃhavyāghragaruḍādyaiḥ śobhitaṃ purataḥ śubhaiḥ || 29 ||
[Analyze grammar]

cakraṃ sudarśanaṃ śṛṃgopari dvāre'bhidhāyutam |
mama nāmāni lekhyāni toraṇeṣu samantataḥ || 30 ||
[Analyze grammar]

śaṃkhaṃ padmaṃ gadāṃ śārṅgamālekhyāni ca bhittiṣu |
bāṇā bāṇadharāḥ kośāḥ pārśvayoḥ sarvathā matāḥ || 31 ||
[Analyze grammar]

mandirasya pṛṣṭhabhāge śatacandraṃ ca nandakam |
halaṃ ca muśalaṃ cāpi citritavyaṃ śubhātmakam || 32 ||
[Analyze grammar]

gajāsanasya vai pṛṣṭhe pārśve me paṭṭayoṣitaḥ |
tato brahmapriyāścāpi gopyo gāvaśca dāsikāḥ || 33 ||
[Analyze grammar]

muktāḥ santastathā sādhvyaḥ satyaśca sādhavo'malāḥ |
avatārāśca gopālāḥ sopāneṣu kapāṭake || 34 ||
[Analyze grammar]

dehalyāṃ kalpavṛkṣāśca stambheṣu ca latāstathā |
kuḍyeṣu gomatī gaṃgā svarṇarekhā'śvapaṭṭakam || 35 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ bhadrā yamī sarasvatī |
ālekhyaṃ rāsaramaṇaṃ janmotsavo makhādayaḥ || 36 ||
[Analyze grammar]

daśāvatāracitrāṇi naranārāyaṇāśramaḥ |
puṇyatīrthāni kāryāṇi raṃgairmandiramadhyataḥ || 37 ||
[Analyze grammar]

śaṃkhacakragadāpadmakaraṃ kiśoramūrtikam |
sapādapañcaṣaṣṭyaṃgulapramāṇaṃ ca māṃ nijam || 38 ||
[Analyze grammar]

śvetacampakavarṇābhaṃ kārayitvā'bhipūjayet |
pratiṣṭhāvidhinā''sthāpya guruhastena mandire || 39 ||
[Analyze grammar]

bhaktaḥ paramayā bhaktyā pūjayetparameśvaram |
anādiśrīkṛṣṇanārāyaṇaṃ brahmapriyāpatim || 40 ||
[Analyze grammar]

bhaktā bhakto'pi ca sadā'harniśaṃ matparo bhavet |
matprasāde svarasanāṃ ghrāṇaṃ mattalasīdale || 41 ||
[Analyze grammar]

tvacaṃ matsparśane kuryāt karṇau macchravaṇe tathā |
netre maddarśane dadyāt karapādādikaṃ tathā || 42 ||
[Analyze grammar]

dadyāt sevāvidhau me ca hyevaṃ sevāparā bhavet |
bhaktāṃ premabharāṃ tāṃ vai prāhurbhāgavatottamām || 43 ||
[Analyze grammar]

aśvamedhā'yutayajñā rājasūyā'yutānyapi |
mama sevākalāṃśasya tulyatāṃ yānti naiva ha || 44 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇā'rcāpradarśanam |
sevanaṃ tasya caivāste phaladaṃ nātra saṃśayaḥ || 45 ||
[Analyze grammar]

koṭipāpāni naśyanti gurvācāryasya sevanāt |
dehānte divyamuktā me śvetacampakakāntayaḥ || 46 ||
[Analyze grammar]

gajaṃ nītvā samāyānti netuṃ dhāma mamā'kṣaram |
vimāne garuḍe cāpi gaje kṛtvā nayanti tām || 47 ||
[Analyze grammar]

brāhme muhūrte cotthāya mama nāma smaret satī |
guruṃ māṃ ca tato natvā mukhakṣālanamācaret || 48 ||
[Analyze grammar]

upaviśyā''sane śīghraṃ śvāsaṃ vijitya vai tataḥ |
hastāvutsaṃga ādhāya dhyāyenmāṃ bhaktavallabham || 49 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharaṃ cāśīḥparāyaṇam |
svastikāsanamāsīnaṃ dhyāyet suśāntamacyutam || 50 ||
[Analyze grammar]

brahmapriyā'bhisahitaṃ paṭṭāṃganābhisevitam |
sarvāṃgasundaraṃ ramyaṃ sarvabhūṣāvibhūṣitam || 51 ||
[Analyze grammar]

kiśoraṃ śvetarūpaṃ ca tejaḥparidhibhāṣitam |
dhyātvaivaṃ māṃ tato yāyād dehaśuddhyarthamanyataḥ || 52 ||
[Analyze grammar]

aśaucāyāstu viphalāḥ kriyā bhavantyataḥ sadā |
dehaśuddhiṃ jalādyaiśca snānādyairācaret priye || 53 ||
[Analyze grammar]

sattvaśuddhivihīnāyā bhaktirme naiva puṣyati |
mukhaśuddhivihīnāyā japamantrā nirarthakāḥ || 54 ||
[Analyze grammar]

āyurbalaṃ yaśo varcaḥ prajāḥ paśūn vasūni ca |
brahma prajñāṃ ca medhāṃ ca dadāti śuddhiruttamā || 55 ||
[Analyze grammar]

sūryaṃ namennamed vṛddhān vṛddhāḥ satīrnamettathā |
sādhvīrnamet praseveta sādhvīḥ sādhujanānapi || 56 ||
[Analyze grammar]

praṇayeddharibhaktāṃśca devāyatanaprabhṛtīn |
nāmāni cāpi gṛhṇīyāt pāvanāni smarettathā || 57 ||
[Analyze grammar]

sāketā madhunagarī māyā kāśī hyavantinī |
kāñcī suvarṇanagarī purī ca puruṣottamī || 58 ||
[Analyze grammar]

kuṃkumavāpikā caitā mokṣadāḥ praṇamettathā |
śālagrāmo gaṇḍakīgaḥ śaṃbhalo harimandire || 59 ||
[Analyze grammar]

nandigrāmaḥ kosalastho'kṣaragrāmān smarettathā |
daṇḍakaṃ saindhavāraṇyaṃ jambūbhāgaṃ ca puṣkaram || 60 ||
[Analyze grammar]

utpalāvarttamāraṇyaṃ naimiṣaṃ kurujāṃgalam |
arbudaṃ hemavantaṃ ca vyāghrāraṇyaṃ smarettathā || 61 ||
[Analyze grammar]

tilakaṃ bhālake kuryād raktakuṃkumarājitam |
candrakaṃ kauṃkumaṃ kuryānmadhye bhāle satī tathā || 62 ||
[Analyze grammar]

mandiraṃ prati gatvā ca ghaṇṭānādaṃ samācaret |
kīrtanaṃ bhajanaṃ kuryāt smarantī parameśvaram || 63 ||
[Analyze grammar]

jayārāvaṃ tālikāṃ ca vādayantī nametprabhum |
pradīpaṃ ghṛtasaugandhyavāsitaṃ ca pradīpayet || 64 ||
[Analyze grammar]

uttiṣṭhottiṣṭha bhagavan yoganidrāṃ tyaja prabho |
sevāyāmāgatā cā'smītyevamutthāpayeddharim || 65 ||
[Analyze grammar]

pādasaṃvāhanaṃ kuryādaṃgasevāṃ samācaret |
dantadhāvanamarpayya snāpayed gandhavāribhiḥ || 66 ||
[Analyze grammar]

gandhasārādyarpayenme tato vastrāṇi cārpayet |
candanādyairarcayenmāṃ maṃgalā''rtikyamācaret || 67 ||
[Analyze grammar]

bhrāmayennavavāraṃ me mukhopari pradīpitam |
pañcavarttyaṃ jalaṃ vastraṃ bhrāmayitvā jayaṃ vadet || 68 ||
[Analyze grammar]

nivedya bahupakvānnaṃ dugdhaṃ ca śarkarānvitam |
śṛṃgāraṃ bhāvataḥ kṛtvā vastrabhūṣaṇamaṃgalaiḥ || 69 ||
[Analyze grammar]

ārtikyaṃ hāratorādyaiḥ śṛṃgāryaiva samācaret |
purīlaḍḍunavanītadadhidugdhāni cārpayet || 70 ||
[Analyze grammar]

pañcabhogān tato natvā tāmbūlaṃ jalamarpayet |
atha naijaṃ caret kāryaṃ vyāvahārikamutsukā || 71 ||
[Analyze grammar]

madhyāhne ca mahābhogān nānārasān samarpayet |
rājabhogārtikaṃ kṛtvā kārayecchayanaṃ mama || 72 ||
[Analyze grammar]

prasādaṃ tulasīyuktaṃ bhuñjīta satataṃ satī |
caturghaṭyavaśeṣe tu dine utthāpayettu mām || 73 ||
[Analyze grammar]

vādyanādena bhāvena phalabhogaṃ samarpayet |
tataḥ sevāṃ mama kuryāt kuryonnaijaṃ kriyādikam || 74 ||
[Analyze grammar]

tataḥ sandhārtikaṃ kuryād dugdhādīni nivedayet |
pradoṣe punarārtikyaṃ bhogaṃ dattveṣṭameva me || 75 ||
[Analyze grammar]

śayanaṃ kārayed ramye rājasevāṃ samācaret |
sarvārpaṇaṃ vidhāyaiva mahānandaṃ labhet satī || 76 ||
[Analyze grammar]

evaṃ kṛṣṇaparā sādhvī sevāsaṃlagnamānasā |
anādiśrīkṛṣṇanārāyaṇadāsyaparāyaṇā || 77 ||
[Analyze grammar]

tārayitvā kulaśataṃ yāti dhāmā'kṣaraṃ mama |
mama janmāṣṭamī kāryā rādhāṣṭamī śubhā tathā || 78 ||
[Analyze grammar]

lakṣmīnavamī kāryā ca vratotsavaprapūjanaiḥ |
rāmādityanavamī ca vāmanadvādaśī tathā || 79 ||
[Analyze grammar]

annakūṭotsavaścāpi tathā'nantacaturdaśī |
caturdaśī nṛsiṃhasya tathā janmadināni me || 80 ||
[Analyze grammar]

śuklā ramāsaptamī ca kārtike vratarūpiṇī |
kartavyā puṇyavatīpūrṇimā caitrasya sotsavā || 81 ||
[Analyze grammar]

pañcavarṇasamāyukte sthaṇḍile kārayecchubham |
saptadhānyaiḥ sarvatobhadrākhyaṃ śobhanamaṇḍalam |
dvātriṃśaddalasaṃyuktaṃ karṇikākaisarojjvalam || 82 ||
[Analyze grammar]

karṇikāyāṃ nyasenmāṃ ca svarṇasiṃhāsane satī |
ramāṃ rādhā śriyaṃ bhūṃ ca virajāṃ māṇikīṃ ratim || 83 ||
[Analyze grammar]

padmāvatīṃ ca lakṣmīṃ cāmṛtāṃ ca maṃgalāṃ tathā |
durgāṃ sarasvatīṃ haṃsīṃ maṃjulāṃ sadguṇāṃ jayām |
campāṃ kastūrikāṃ haimīṃ śāntāṃ muktāṃ ca devikām || 84 ||
[Analyze grammar]

sthāpayet tatsatīmadhye māṃ svayaṃ bhaktavallabham |
rādhāramāsakhīścānyāḥ pārṣadān sthāpayecca me || 85 ||
[Analyze grammar]

śaṃkhaṃ cakraṃ gadāṃ padmaṃ śārṅgaṃ bāṇāṃśca nandakam |
musalaṃ ca halaṃ daṇḍaṃ kaustubhaṃ svastikaṃ tathā || 86 ||
[Analyze grammar]

vanamālāṃ śrīvatsaṃ ca pītāmbaraṃ ca vetrikām |
sthāpayed garuḍaṃ cāpi tālaṃ ca rathaśobhitam || 87 ||
[Analyze grammar]

sumatiṃ dārukaṃ cāpi kumudaṃ kumudākṣakam |
nandaṃ sunandaṃ caṇḍaṃ ca pracaṇḍaṃ ca balaṃ tathā || 88 ||
[Analyze grammar]

prabalaṃ vallabhaṃ cāpi śukaṃ bhāgavataṃ tathā |
svaprakāśaṃ ca hemantaṃ bhagavantaṃ diśāṃpatīn || 89 ||
[Analyze grammar]

viśvaksenaṃ cākṣaraṃ ca śivaṃ viṣṇuṃ vināyakam |
grahān devān mātṛkāśca brahmapriyādimaṇḍalam || 90 ||
[Analyze grammar]

vītihotraṃ tathā sarvānavatārān samanyaset |
tataḥ sampūjayed bhaktyā satī tvāvāhanādibhiḥ || 91 ||
[Analyze grammar]

āvāhanaṃ cāsanaṃ ca pādyamarghyaṃ sugandhi ca |
pañcāmṛtaṃ jalasnānaṃ bhūṣāmbaraṃ ca candanam || 92 ||
[Analyze grammar]

madhuparkaṃ dhūpadīpau gandhaṃ yajñopavītakam |
puṣpā'kṣatān dravān ramyān kuṃkumaṃ jalamuttamam || 93 ||
[Analyze grammar]

ācamanaṃ ca naivedyaṃ tāmbūlaṃ dakṣiṇāṃ tathā |
pradakṣiṇaṃ prārthanāṃ ca daṇḍavacca kṣamāpanam || 94 ||
[Analyze grammar]

nīrājanaṃ namaskāraṃ puṣpāñjaliṃ tato'rpayet |
tataḥ sarvādhidevān vai devīśca pārṣadādikān || 95 ||
[Analyze grammar]

pūjayet parayā bhaktyā bhaktā nārī satīvratā |
ghaṇṭāvādyaraṇadghaṃṭākāṃsyavīṇādikīcakaiḥ || 96 ||
[Analyze grammar]

karatālamṛdaṃgādyaiḥ kīrtanaṃ nartanaṃ kriyāt |
nṛtyeyuḥ śrīhareragre ye bhaktāḥ premavihvalāḥ || 97 ||
[Analyze grammar]

jayaśabdayutāścāpi satkathākhyānatatparāḥ |
sarvā nṛtyaṃ prakuryuśca parīhāraṃ tataśca tāḥ || 98 ||
[Analyze grammar]

śayanaṃ kārayeyuśca māṃ satyo bhaktitatparāḥ |
evaṃ sevāpradhānāyā vadhvā nāryāśca yoṣitaḥ || 99 ||
[Analyze grammar]

sadāṃ'ke'haṃ nivasāmi vasāmi hṛdaye tathā |
sā'pi nāke padaṃ dhṛtvā mama dhāma prayāti vai || 100 ||
[Analyze grammar]

yā kāpi ko'pi me pūjāṃ kariṣyati jagattraye |
tāste yāsyanti me dhāmā'kṣaraṃ catuḥpadārthadam || 101 ||
[Analyze grammar]

api māṃ pūjayed bhaktyā saṃsmaret sevayecca vā |
bhojayed rāmayeccāpi śṛṃgārayet praraṃjayet || 102 ||
[Analyze grammar]

sahavāsakarī bhūtvā śayane svāpayecca mām |
mardayed vāhayenmāṃ ca hāstayed rāsayedapi || 103 ||
[Analyze grammar]

sarvāṃ premamayīṃ bhaktiṃ kuryācca kārayedapi |
sā vai priyā me sahagā brahmapriyā bhaviṣyati || 104 ||
[Analyze grammar]

naro vā brahmamuktaḥ syāttathā''tmavedano hi yaḥ |
divyo vai pārṣadaḥ śaśvatmatsamo nātra saṃśayaḥ || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ śrīpuruṣottamayoganirūpaṇanāmā ṣaṭcatvāriṃśo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 46

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: