Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 45 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
devadeva kṛpāsindho puruṣottama mādhava |
nirguṇo bhaktiyogaste satyā kāryaḥ kathaṃ tvayi || 1 ||
[Analyze grammar]

śrotumicchāmi lokānāṃ hitārthaṃ sarvayoṣitām |
brahmapriyābhiḥ sarvābhirasmābhiḥ kārya eva yaḥ || 2 ||
[Analyze grammar]

tathā'nyābhiśca yoṣidbhirnaraiścāpi kṛto bhavet |
yathā tathā''karṇayituṃ samyagicchāmi tadvada || 3 ||
[Analyze grammar]

etāḥ sarvāḥ svasāro me koṭyarbudābjasaṃkhyakāḥ |
śrotumicchanti kāntāstāḥ preritāstābhiratra ha |
pṛcchāmi nirguṇaṃ bhaktiyogaṃ tava vadā'tra naḥ || 4 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
guṇavanti hi karmāṇi saphalāni bhavanti vai |
tānyeva mayi saṃtyaktaphalāni nirguṇāni vai || 5 ||
[Analyze grammar]

phalākāṃkṣāyutaṃ karma bandhakṛjjāyate priye |
aphalecchāyutaṃ karma mokṣadaṃ samprajāyate || 6 ||
[Analyze grammar]

sāttvikāḥ sattvakarmāṇi kṛtvā yānti divaṃ janāḥ |
rājasā naraloke ca kṛtvā rājasasatkriyāḥ || 7 ||
[Analyze grammar]

tāmasāḥ kalmaṣalokān yānti tamolayā janāḥ |
nirguṇaṃ māṃ tu samprāpya mamā'kṣaraṃ prayānti vai || 8 ||
[Analyze grammar]

pañcāgnayo vanevāsā niṣkalmaṣā janāḥ priye |
lokaṃ saptaṛṣīṇāṃ te prayānti phalabhāginaḥ || 9 ||
[Analyze grammar]

sanyāsāśramavāsāśca daṇḍādidhāriṇastathā |
jitendriyamanodharmāḥ satyalokaṃ prayānti te || 10 ||
[Analyze grammar]

aṣṭāṃgayogasampannāḥ svavaśā ūrdhvaretasaḥ |
maharlokaṃ janalokaṃ prayānti gatakalmaṣāḥ || 11 ||
[Analyze grammar]

yājñikā yajamānāśca prayāntīndrapadaṃ ciram |
dātāro yānti somasya lokaṃ cāmṛtavarṣiṇam || 12 ||
[Analyze grammar]

vratinastu prayāntyeva sūryalokaṃ sutejasaḥ |
tairthikā vahnilokaṃ cojjvalaṃ prayānti puṇyataḥ || 13 ||
[Analyze grammar]

satyavratāstathā yānti vāruṇaṃ lokamuttamam |
viṣṇubhaktiyutā yānti vaikuṇṭhaṃ cā'punarbhavam || 14 ||
[Analyze grammar]

śaṃbhubhaktiyutā yānti nityakailāsamūrdhvagam |
pitṝṇāṃ yājinaḥ putrasukhaiśvaryādivāñcchayā || 15 ||
[Analyze grammar]

dakṣiṇena pathā'ryamṇā pitṛlokaṃ prayānti te |
smṛtidharmaparāḥ svargaṃ prayānti puṇyakāriṇaḥ || 16 ||
[Analyze grammar]

pañcadevaprapūjāḍhyā divaṃ prayānti daivikam |
prajāpatiyajo yānti dakṣādīṃśca prajāpatīn || 17 ||
[Analyze grammar]

bhūtayajñakarā yānti bhūtāni vividhāni ca |
bhvāditattvopāsakāścā''varaṇeṣu vrajanti vai || 18 ||
[Analyze grammar]

yakṣalokāṃstathā yānti kauberayakṣayājinaḥ |
īśvarāṇāṃ ca yajvāno yāntīśvarapadāni te || 19 ||
[Analyze grammar]

tāpasā badarīṃ yānti śvetadvīpaṃ tu sādhavaḥ |
brahmavratāstu vairājān lokān yānti praśīlinām || 20 ||
[Analyze grammar]

sādhvyaḥ satīnāṃ lokāṃśca prayānti sūryavarcasaḥ |
lakṣmīlokāṃstathā yānti śrīlokān dharmayoṣitaḥ || 21 ||
[Analyze grammar]

pativratā harerlokān patilokān prayānti ca |
brahmacāriṇya evāpi lokāṃstu brahmacāriṇām || 22 ||
[Analyze grammar]

gaṇikā gaṇalokāṃśca prayānti karmavedinām |
īśabhaktā īśalokān prāṇabhaktā marutsthalīm || 23 ||
[Analyze grammar]

āsurā nirṛtalokān yamalokāṃstu pāpinaḥ |
ārṣāṃllokān saṃyamino yanti tapojanādikān || 24 ||
[Analyze grammar]

vedavidyāratā yānti satyalokaṃ virāgiṇaḥ |
tyāgino yānti vaikuṇṭhaṃ jalāvṛttyūrdhvasaṃsthitam || 25 ||
[Analyze grammar]

aiśvaryayājakā yānti siddhilokān suyoṣitām |
dravyadā vasulokāṃśca bhasmino rudramandiram || 26 ||
[Analyze grammar]

pañcāgnitāpasā yānti cādityamaṇḍalaṃ janāḥ |
kāminaścāndralokaṃ ca śītadānaparāyaṇāḥ || 27 ||
[Analyze grammar]

krūkarmakarā yānti rākṣasānāṃ gṛhāṇi tu |
vāsanāvanta evāpi yānti piśācayoniṣu || 28 ||
[Analyze grammar]

dīpadānādikartāraḥ prayānti vahnimaṇḍalam |
smṛddhidā yānti vai svargaṃ nākṣatraṃ suvilāsavat || 29 ||
[Analyze grammar]

vāṭikākṣetradātāro yānti samrāṭpadaṃ kṣitau |
vidyāvantastathā sārasvataṃ padaṃ prayānti ca || 30 ||
[Analyze grammar]

dharmasya nāśakā yānti dāruṇaṃ dānavaṃ padam |
adharmiṇo bhavantyeva daityā udvegaśālinaḥ || 31 ||
[Analyze grammar]

kruddhāśca krūrakarmāṇo nāgāḥ sarpā bhavanti ca |
jalahānikarā yānti yādasāṃ yonisaṃbhavān || 32 ||
[Analyze grammar]

punarāvartinaḥ sarve lokāḥ satyāntino matāḥ |
karmaṇāṃ sanimittānāṃ mārgo gatāgatātmakaḥ || 33 ||
[Analyze grammar]

tāvanmodaḥ pramodaśca yāvatpuṇyaṃ pravidyate |
kṣīṇe puṇye samāyāti nimnalokaṃ hi kālataḥ || 34 ||
[Analyze grammar]

tasmāllakṣmi kṛtaṃ karmā'rpaṇīya parameśvare |
karmaphalasya saṃtyāgānnirguṇaṃ jāyate mayi || 35 ||
[Analyze grammar]

bhaktā niṣkāraṇā bhūtvā jñānavairāgyasaṃyutā |
premabhaktyā yutā kṛṣṇaharibhaktajanapriyā || 36 ||
[Analyze grammar]

bhaja me caraṇau haṃsasevitaṃ nirbhayaṃ priye |
mṛtyuryatra na sabalastaṃ māṃ bhaja priye sadā || 37 ||
[Analyze grammar]

bhaktiyogo dvidhā lakṣmi saguṇaścāpi nirguṇaḥ |
saguṇo'sti bahudhā vai nirguṇastvekadhā mataḥ || 38 ||
[Analyze grammar]

bhāvo vibhidyate strīṇāṃ guṇayukto hi sarvadā |
guṇatrikād bhavantyeva bhaktāstribhedaśobhanāḥ || 39 ||
[Analyze grammar]

hiṃsāṃ dambhaṃ ca mātsaryaṃ kapaṭaṃ svārthaśālitām |
ālambya kurute bhāvaṃ kruddhā sā tāmasī matā || 40 ||
[Analyze grammar]

yaśa aiśvaryaviṣayānabhisandhāya yatnataḥ |
arcayenmāṃ śivarājñi rājasī sā prakīrtitā || 41 ||
[Analyze grammar]

kartavyamiti matvā yā karoti rāgavarjitā |
mokṣārthaṃ bhajate māṃ sā sāttvikī sevikā smṛtā || 42 ||
[Analyze grammar]

duḥkhī svārthī vivekī ca maniṣī bhajate tu mām |
puṇyapātrāṇi vai nāryo nimittena bhajanti mām || 43 ||
[Analyze grammar]

snehena mama bhaktāśca māṃ bhajanti sadā sukhāḥ |
guṇairdoṣaiścā'pare'pi māṃ bhajanti smaranti ca || 44 ||
[Analyze grammar]

nirguṇaṃ bhaktiyogaṃ tu kurvanti mayi sādhavaḥ |
sādhvyaśca rāgaśūnyā yāstā bhajanti hariṃ varam || 45 ||
[Analyze grammar]

paripūrṇatame sarvakāraṇānāṃ ca kāraṇe |
anādiśrīkṛṣṇanārāyaṇe śrīkāntavallabhe || 46 ||
[Analyze grammar]

premagatiravicchinnā'khaṇḍitā'hetukī śubhā |
sā bhaktirnirguṇā divyā mayi prasannatāphalā || 47 ||
[Analyze grammar]

yaḥ sneho duḥkhanāśārtho na svārtho na nirarthakaḥ |
hareḥ prasannatā''labhyastadvatī nirguṇā matā || 48 ||
[Analyze grammar]

bhaktiryathā nirguṇā'sti dāsī tathā ca nirguṇā |
nisargapremadhārā yaṃ prati śrīpuruṣottamam || 49 ||
[Analyze grammar]

vahati premarūpā sā nirguṇā mayi yojitā |
ānandātma phalaṃ tṛptiḥ śāśvatī phalamityapi || 50 ||
[Analyze grammar]

praphullatā phalaṃ samutsāhaḥ phalaṃ pramodanam |
aho aho sthitiryā ca sudhāmiṣṭā viśāradī || 51 ||
[Analyze grammar]

pīyūṣarasadātrī ca nirguṇāyāḥ phalaṃ matam |
navavadhvā yuvatyāśca vivāhottarameva yat || 52 ||
[Analyze grammar]

svakāntasaṃgamecchāyā yathā dhārā pravartate |
navānandaḥ pramodaśca praphullatā prasannatā || 53 ||
[Analyze grammar]

snehabharaḥ sutṛptiśca santoṣo nirvṛttistathā |
miṣṭaṃ suṣṭhu samastaṃ vai yathā vadhvāḥ prabhāsate || 54 ||
[Analyze grammar]

tathā bhaktimatīnāryā mayi sarvaṃ prabhāsate |
saiṣā vedaprasūrvidyā nirguṇā matsvarūpiṇī || 55 ||
[Analyze grammar]

naiṣā madvyatirekeṇa kvacit kutrāpi jāyate |
saiṣā bhāgavatī vidyā śāśvatī puruṣottamī || 56 ||
[Analyze grammar]

saiṣā prasannatālabhyā mamā''ntare nivāsataḥ |
nānyasādhanalabhyā vai nirguṇā nirguṇaṃ vinā || 57 ||
[Analyze grammar]

nṛpasneho nṛpakṛpāṃ vinā bhṛtyasya nāsti vai |
tathā mama kṛpāṃ hitvā yogo'yaṃ naiva jāyate || 58 ||
[Analyze grammar]

lakṣaṇaṃ nirguṇānāṃ me bhaktānāṃ śṛṇu padmaje |
ākṣaraṃ cāpi golokaṃ vaikuṇṭhaṃ śvetabhūtalam || 59 ||
[Analyze grammar]

kṣīrasthānaṃ badrikāṃ vā pārameṣṭhyapadaṃ ca vā |
avyākṛtaṃ cāmṛtaṃ ca lakṣmīlokaṃ prakuṇṭhakam |
vairājaṃ veśvarāṇāṃ ca sthānāni vividhānyapi || 60 ||
[Analyze grammar]

śakradhiṣṇyaṃ sārvabhaumaṃ rasādhipatyamityapi |
dikpālatvaṃ yāmyabhāvaṃ yogarddhiṃ vaiśvarottamam || 61 ||
[Analyze grammar]

camatkārāṃstathā siddhīraiśvaryāṇi mahāntyapi |
nā'bhilaṣanti ye bhaktā mama pādaprasevakāḥ || 62 ||
[Analyze grammar]

dīyamānaṃ mayā lakṣmi sālokyaṃ cāpi vottamam |
na gṛhṇanti kadācitte matsevānandasaṃbhṛtāḥ || 63 ||
[Analyze grammar]

sāmīpyaṃ cāpi necchanti premṇa aunyāt kṣateḥ khalu |
viraho'pi saṃgavighnaḥ sparśavighno mahān hi saḥ || 64 ||
[Analyze grammar]

sannikṛṣṭe tu yatprema dūratvaṃ labhate kvacit |
tasmānmatsaṃgataulye na sānnidhyaṃ vartate kvacit || 65 ||
[Analyze grammar]

athāpi dīyamānaṃ ca sārūpyaṃ mānasaṃbhṛtam |
gṛhṇanti naiva bhaktā me samānatvābhimānataḥ || 66 ||
[Analyze grammar]

dāsye samānatā vighno nairapekṣyaṃ ca vighnatā |
mama sevotsukāstasmānna gṛhṇanti sarūpatām || 67 ||
[Analyze grammar]

athaikatvaṃ dīyamānaṃ naiva vāñcchanti māmakāḥ |
dravībhāve vilīnībhāve caikatvaṃ bhavet khalu || 68 ||
[Analyze grammar]

tathāsati kathaṃ saukhyaṃ svāmisevakasaṃbhavam |
dāsīlabhyaṃ sukhaṃ naiva kāntāddharerbhavennanu || 69 ||
[Analyze grammar]

amūrtabhāve tvekatvaṃ bhaktasya saṃbhavennanu |
satyevaṃ yogajaṃ saukhyaṃ mūrtermūrtau kathaṃ bhavet || 70 ||
[Analyze grammar]

sevāsukhaṃ na labhyeta necchatyekatvamityataḥ |
nirapekṣāśca śāntāśca samadarśanasaṃgatāḥ || 71 ||
[Analyze grammar]

kāntasukhānusukhinyo bhavanti nirguṇāḥ striyaḥ |
nairapekṣyaṃ mahāsaukhyaṃ nairapekṣā hariśritāḥ || 72 ||
[Analyze grammar]

sakāmāstu mahāsaukhyaṃ niṣkāmāyā vidanti na |
niṣkāmo bhaktiyogo vai bhavedātyantikaṃ padam || 73 ||
[Analyze grammar]

nirapekṣāḥ priyā nityaṃ māṃ bhajanti prakārakaiḥ |
smṛtyā saṃkīrtanenāpi śravaṇena ca sevayā || 74 ||
[Analyze grammar]

pūjayā vandanenāpi dāsyena sakhyakena ca |
ātmanivedanenāpi premṇā bhaktiṃ caranti ha || 75 ||
[Analyze grammar]

durlabhā bhaktimatyo me madbhāvabhāvanānvitāḥ |
mahatīnāṃ mānabhāvaṃ kurvantyaśca dayāṃ tathā || 76 ||
[Analyze grammar]

dīnāsvatha samānāsu maitrīṃ carantya eva yāḥ |
mama pādā'bjamadhupā mama saṃyogalālasāḥ || 77 ||
[Analyze grammar]

māṃ prasmaranti prāṇeśaṃ yathā proṣitabhartṛkāḥ |
mama smṛteḥ romaharṣo yāsāṃ svedaḥ prajāyate || 78 ||
[Analyze grammar]

ānandāśrukalāścāpi vaivarṇyaṃ premasaṃbhṛtam |
anādiśrīkṛṣṇanārāyaṇaṃ gṛṇantya eva ca || 79 ||
[Analyze grammar]

divāniśaṃ mayi saktāstā vai bhāgavatītamāḥ |
manmānasyo maddhṛdayā mayyevā'ṅgasamarpaṇāḥ || 80 ||
[Analyze grammar]

mayyevā''nandabhoktryaśca mahābhāgavatītamāḥ |
bhuvi jale'nale vāyau gagane tārakāsu ca || 81 ||
[Analyze grammar]

vane'raṇye jaṃgameṣu paśyantyaḥ parameśvaram |
anādiśrīkṛṣṇanārāyaṇaṃ māṃ ca praharṣitāḥ || 82 ||
[Analyze grammar]

vilokayantyaḥ kāminyo rudanti ca vadanti ca |
kvacinnandanti dhāvanti hasanti mārgayanti ca || 83 ||
[Analyze grammar]

gāyanti cā''hvayantyugraṃ nṛtyanti ramayanti ca |
viharanti ca jalpanti paśyanti māṃ drumāntare || 84 ||
[Analyze grammar]

kvacittūṣṇīṃ bhavantyetā matsvarūpā madātmikāḥ |
kṛtakṛtyāḥ kṛtārthāśca sarvānandapariplutāḥ || 85 ||
[Analyze grammar]

yāsāṃ darśanamātreṇa cānyā yānti kṛtārthatām |
divyā divyakriyā vadhvo divyarūpā hi tā yataḥ || 86 ||
[Analyze grammar]

śāśvatīnāṃ ca tāsāṃ vai na kālo na yamastathā |
na bhūmā na mahārudro daṇḍaṃ dātuṃ kṣamaḥ kvacit || 87 ||
[Analyze grammar]

yāsāṃ vāme gadā kaumudakī dakṣe sudarśanam |
agre śārṅgaṃ dhanuḥ paśce pāñcajanyastu kambukaḥ || 88 ||
[Analyze grammar]

nandakaśca mahākhaḍgaḥ śatacandraḥ purastathā |
iṣavaḥ paritaścāpi chatraṃ cordhve vyavasthitam || 89 ||
[Analyze grammar]

yaṣṭiśca pādayoścāpi pārśve tvaiśvaryakoṭayaḥ |
mūrtau ca siddhayaḥ sarvā mama rakṣanti tāḥ priyāḥ || 90 ||
[Analyze grammar]

ūrdhvaṃ chatraṃ mahāpadmaṃ chāyāṃ karoti śobhanām |
garuḍaḥ pakṣavātaiśca śramahartā bhavatyapi || 91 ||
[Analyze grammar]

yatra yatra gatāḥ satyastatra tatra hariḥ prabhuḥ |
anādiśrīkṛṣṇanārāyaṇo'haṃ vicarāmi ca || 92 ||
[Analyze grammar]

tīrthīkaromi bhūbhāgān śrīmatpādābjareṇubhiḥ |
kṣaṇaṃ yatra sthitāḥ satyastatra tīrthāni santi hi || 93 ||
[Analyze grammar]

pāpā mṛtā bhavettatra sā'pi yāti parāṃ gatim |
kṛṣṇapriyā vīkṣya dūrānnā''dhayo vyādhayo'pi ca || 94 ||
[Analyze grammar]

bhūtapretapiśācādyā grahā vighnāśca rākṣasāḥ |
āsurā doṣabhāgāśca palāyante bhayānmama || 95 ||
[Analyze grammar]

nadyo nadāḥ parvatāśca prākārāḥ khātabhūmayaḥ |
gartāśca gahvarāścāpi samudrā vahnayastathā || 96 ||
[Analyze grammar]

mārgaṃ dadati sādhvībhyo nirapekṣābhya eva me |
sādhvīnāṃ jñānaniṣṭhānāṃ viraktānāṃ hi yoṣitām || 97 ||
[Analyze grammar]

madātmikānāṃ tāsāṃ vai pratibandho na kutracit |
śatajanmatapaḥpūtā puṇyapuñjasamanvitā || 98 ||
[Analyze grammar]

saṃgamāsāṃ sā labhate durlabhaṃ puṇyahānibhiḥ |
yatkule mama bhaktā vai jāyate brahmalakṣaṇā || 99 ||
[Analyze grammar]

tatkulaṃ vimalaṃ bodhyaṃ nikṛṣṭamapi cordhvagam |
lakṣmi me bhaktiyuktā tu sarvaiśvaryasamanvitā || 100 ||
[Analyze grammar]

pitṝn daśakulodbhūtānnijāṃśca patipakṣagān |
mātṛpakṣagatāṃścāpi tāvataścoddharatyapi || 101 ||
[Analyze grammar]

api brahmāṇḍamakhilaṃ samuddhartuṃ balānvitā |
nirayān pāpabandhāṃśca kṣeptuṃ śaktā tu sā matā || 102 ||
[Analyze grammar]

ye yāśca dehavatyo vai sambandhinaśca ye ca yāḥ |
bhṛtyādyāḥ suhṛdaścāpi karmacārāśca ye ca yāḥ || 103 ||
[Analyze grammar]

pakṣiṇaḥ paśavaścāpi jantavo maśakādayaḥ |
pipīlikāḥ pataṃgāśca kīṭāśca makṣikādikāḥ || 104 ||
[Analyze grammar]

mama bhaktā gṛhe ye yāsteṣāṃ tāsāṃ pramokṣaṇam |
bhavatyeva na sandeho makhatīrthavṛṣairvinā || 105 ||
[Analyze grammar]

sādhvīsaṃsargataste'pi tā yānti harimandiram |
maline'pi pradeśe vai bhaktā lokān punāti me || 106 ||
[Analyze grammar]

mayi kenāpi bhāvena mano lagnaṃ karoti yā |
yāti madrūpatāṃ sā'pi mamā'bhyāsād yathā tathā || 107 ||
[Analyze grammar]

snehakāmabhayakrodhairaikyasauhārdamohanaiḥ |
bhūtvā manmayabhāvā tu yāti madbhavanaṃ satī || 108 ||
[Analyze grammar]

snehāt pitarau grāmyāśca kāmād brahmapriyāstathā |
bhayād daityā dānavāśca krodhād raṇāṃgaṇe bhaṭāḥ || 109 ||
[Analyze grammar]

aikyāt kuṭumbino'saṃkhyāḥ sauhārdād ṛṣayo'malāḥ |
mohānnāryaḥ koṭiśaśca bhūtvā manmayabhāvanāḥ || 110 ||
[Analyze grammar]

madrūpaguṇasāmarthyabhāvasaṃlagnamānasāḥ |
anādiśrīkṛṣṇanārāyaṇaṃ prāptā hi māṃ prabhum || 111 ||
[Analyze grammar]

tasmāt kenāpi bhāvena mano mayi niveśayet |
satataṃ smaraṇaṃ me syāt tena madbhāvamṛcchati || 112 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ nirguṇabhaktiyoganirūpaṇanāmā pañcacatvāriṃśo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 45

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: