Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 47 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ mama yogaṃ parātparam |
nārāyaṇe jagannāthe sarvakāmaphalaprade || 1 ||
[Analyze grammar]

mayi kṛṣṇe ratiṃ kuryād yā sā labhet paraṃ padam |
mayi dhyānaparā lakṣmi cāṇḍālyapi hi devatā || 2 ||
[Analyze grammar]

gaṇikā mama yogasthā nirguṇā divyavartanā |
adhyātmajñānasampannā haripūjāparāyaṇā || 3 ||
[Analyze grammar]

labhate cākṣaraṃ dhāma punarāvṛttivarjitam |
yato jātamidaṃ viśvaṃ yataścaitanyamaśnute || 4 ||
[Analyze grammar]

yasmiṃśca vilayaṃ yāti yenā''viṣṭaṃ ca jīvati |
nirguṇo'pi paro'nanto guṇavāniva bhāti yaḥ || 5 ||
[Analyze grammar]

sadā''ntarastho yo'haṃ saḥ saṃsārabhayanāśakaḥ |
taṃ māmabhyarcya kānteśaṃ saṃsārāt parimucyate || 6 ||
[Analyze grammar]

karmaṇā dehamāpnoti dehī kāmena badhyate |
sa kāmaṃ mayi saṃyujya prāpnuyānmatparaṃ padam || 7 ||
[Analyze grammar]

māṃ vinā kāmanāyuktā krodhena cābhibhūyate |
lobhastāṃ praviśatyeva dharmanāśaṃ karotyapi || 8 ||
[Analyze grammar]

matibhrāntiṃ janayati pāpaṃ nayati mānavam |
evaṃ pāpasya mūlaṃ syāccharīraṃ māṃ vinā priye || 9 ||
[Analyze grammar]

tasmānmadyogamāsādya doṣānnirguṇakān vrajet |
sarvāṃ dṛṣṭiṃ ca saṃgṛhya śete yo'kṣaradhāmani || 10 ||
[Analyze grammar]

taṃ mā vai mokṣadaṃ jñātvā seveta satyadharmiṇī |
vedārthavidbhiḥ karmajñairijyate vividhairmakhaiḥ || 11 ||
[Analyze grammar]

vratibhistāpasairyogasādhakairjñānayajñakaiḥ |
sa eva karmaphalado mokṣado'kāmakarmaṇām || 12 ||
[Analyze grammar]

havyakavyādidāneṣu devatāpitṛrūpadhṛk |
bhuṃkte yo bhagavān māṃ taṃ mokṣadam ṛṣayo viduḥ || 13 ||
[Analyze grammar]

dhyātaḥ praṇamito vāpi pūjito vāpi bhaktitaḥ |
dadāmi śāśvataṃ dhāma taṃ māṃ hariṃ samarcayet || 14 ||
[Analyze grammar]

ādhāraḥ sarvabhūtānāmeko'haṃ parameśvaraḥ |
jarāmṛtyuvinirmukto mokṣado'smyavyayo hariḥ || 15 ||
[Analyze grammar]

sampūjya mama pādābjaṃ dehino'pi narāyaṇi |
amṛtatvaṃ bhajantyāśu māṃ viddhi puruṣottamam || 16 ||
[Analyze grammar]

ānandamajaraṃ brahma paraṃ jyotiḥ sanātanam |
parātparataraṃ so'haṃ tadviṣṇoḥ paramaṃ padam || 17 ||
[Analyze grammar]

advayaṃ nirguṇaṃ nityamadvitīyamanaupamam |
paripūrṇatamaṃ jñānamayaṃ mokṣasya sādhanam || 18 ||
[Analyze grammar]

evaṃvidhaṃ tu māṃ lakṣmi sevayā sarvabhāvayā |
yā tūpāste yoginī sā yāti matparamaṃ padam || 19 ||
[Analyze grammar]

nirguṇā saṃgarahitā śamādiguṇaśobhanā |
vāsanāvarjitā brāhmī priyā yātyakṣaraṃ padam || 20 ||
[Analyze grammar]

mamā'vatārarūpāṇi bhavanti yugalāni vai |
samarthayanti māṃ sarve śāśvatasthānadaṃ harim || 21 ||
[Analyze grammar]

yasyā'bhinnamidaṃ sarvaṃ yacceṃgad yacca neṃgati |
tamūrdhvamajaraṃ dhyātvā saṃsārānmucyate satī || 22 ||
[Analyze grammar]

jitaprāṇā jitāhārā mama sevāparāyaṇā |
hṛdi paśyati māṃ kāntaṃ sarvānandasukhapradam || 23 ||
[Analyze grammar]

nirguṇo'pi guṇādhāro bhūtvā sevāṃ satīkṛtām |
aṅgīkaromi sarvasvāṃ lokānugraharūpadhṛk || 24 ||
[Analyze grammar]

adhyakṣaḥ sarvakāryāṇāṃ dehināṃ hṛdaye sthitaḥ |
anupamo'khilādhārastaṃ māṃ vai śaraṇaṃ vrajet || 25 ||
[Analyze grammar]

mahadādyā viśeṣāntā jātā yasyecchayā kṛteḥ |
taṃ vidyānmāṃ hariṃ kṛṣṇanārāyaṇamanāmayam || 26 ||
[Analyze grammar]

yasyā''jñayā jagaccāniruddhaḥ sṛjati rūpavat |
pradyumnaḥ pālakaścāste saṃkarṣaṇo vikarṣati || 27 ||
[Analyze grammar]

brahmaviṣṇumaheśāśca tadaṃśāstatkriyāparāḥ |
taṃ māṃ sarvāṃśadhartāraṃ vidyānmuktiṃ vrajet tataḥ || 28 ||
[Analyze grammar]

yajjñānaṃ bhaktimūlaṃ syānmokṣadaṃ jñānamityapi |
bhaktiḥ karmātmikā snehasevātmikā śubhottamā || 29 ||
[Analyze grammar]

dānāni yajñā vividhā vratatīrthārhaṇādikāḥ |
yayā pūrve kṛtāstasyā bhaktirbhaveddharau mayi || 30 ||
[Analyze grammar]

śāśvataḥ paramo dharmo bhaktileśena śobhate |
śraddhayā parayā yukto mayi bhāgavato bhavet || 31 ||
[Analyze grammar]

doṣāṇāṃ vilaye buddhiḥ prasannā jāyate sadā |
doṣā rāgādayaste ca mayi kṣiptā viśāradāḥ || 32 ||
[Analyze grammar]

guṇā eva prajāyante vivartante yato mayi |
tairyuktā ca matiḥ śreṣṭhā prasannā ca viśāradī || 33 ||
[Analyze grammar]

sā jñānātmakadhārā ca tadā prāpyo bhavāmyaham |
sā matirjñānarūpā vai mokṣadā mama dhāmadā || 34 ||
[Analyze grammar]

kriyāyogaṃ mayi kṛtvā matinairmalyamarjayet |
sevāyogena māṃ nityaṃ tato dāsī prasevayet || 35 ||
[Analyze grammar]

sādhubhūrvārvahnisūryaviprahṛccitradhātujāḥ |
sādhvīgoyogibuddhyādyāḥ pratimā mama mūrtayaḥ || 36 ||
[Analyze grammar]

devatācaityatīrthādyāḥ pratimāśca vibhūtayaḥ |
etāsu pūjya evā'haṃ patyāviva janārdanaḥ || 37 ||
[Analyze grammar]

karmaṇā manasā vācā bhaktyā sarvagataṃ ca mām |
pūjayed bhaktisaṃyuktā yā sā brāhmī bhaviṣyati || 38 ||
[Analyze grammar]

vadhvā patyau narabhāvo neśabhāvo bhavatyapi |
kāmakrodhādidoṣāṇāṃ darśanād divyatā na vai || 39 ||
[Analyze grammar]

kintu patyau kṛtā syācced divyatā manasā sadā |
vadhvā nārāyaṇadṛṣṭyā sevā sā muktidā bhavet || 40 ||
[Analyze grammar]

nāryā mūrtau pratimāyāṃ divyadṛṣṭiḥ kṛtā yadi |
sā syāttasyā mokṣadā vai śivaliṃge yathā matiḥ || 41 ||
[Analyze grammar]

sādhavaśca tathā sādhvyo mūrtayaḥ pratimā mama |
tāsu dṛṣṭiṃ śubhāṃ divyāṃ kṛtvā sevāṃ samācaret || 42 ||
[Analyze grammar]

pāñcabhautikapratimāścetanāstā mamaiva ha |
tāsāṃ saṃprīṇanāccā'haṃ prasannaḥ saṃbhavāmi hi || 43 ||
[Analyze grammar]

kriyārpaṇaṃ kṛtaṃ tatra gṛhṇāmi sevanātmakam |
dadāmi sevikāyai tu dhāmā'kṣaraṃ padaṃ param || 44 ||
[Analyze grammar]

ahiṃsāsatyamakrodho brahmacaryā'parigrahau |
anīrṣyā ca dayā śāntiḥ sevā ca sadguṇā ime || 45 ||
[Analyze grammar]

sarvān vinyasya ca mayi mama yogaṃ samācaret |
carācarātmako nāthaḥ śrīkṛṣṇapuruṣottamaḥ || 46 ||
[Analyze grammar]

matvaiva śrīhariṃ naijaṃ patiṃ kṛtvā bhajet priyā |
yogo'yaṃ sādhyarūpo vai śreṣṭhaḥ sākṣānmadātmakaḥ || 47 ||
[Analyze grammar]

mama prāptisvarūpaḥ sa jānantyenaṃ manīṣiṇaḥ |
doṣān vihāya kṛtvaiva guṇarūpān harau mayi || 48 ||
[Analyze grammar]

ānukūlyena sarveśaṃ kāntaṃ māṃ prabhajet satī |
muktyarthamarcayennityaṃ kriyāyogaparā priyā || 49 ||
[Analyze grammar]

ratā lokahite cāpi svahite ca ratā tathā |
samarcayati māṃ sādhvī divyakriyāvatī hi sā || 50 ||
[Analyze grammar]

nārāyaṇaṃ jagadyoniṃ sarvāntaryāmiṇaṃ harim |
stotrādyaiḥ stauti māṃ prātaḥ kīrtanairgāyati prabhum || 51 ||
[Analyze grammar]

upavāsādibhiścāpi kathāśravaṇacintanaiḥ |
puṣpādyaiścā'rcanaṃ cāpi kriyā divyā hi sā matā || 52 ||
[Analyze grammar]

bhaktikriyāvatāmevaṃ doṣā naśyanti mūlataḥ |
divyabhāvaṃ prayāntyeva kāmakrodhādayo'pi ca || 53 ||
[Analyze grammar]

matirdivyā bhaveccāpi mokṣadā jñānasaṃbhṛtā |
ekaṃ nārāyaṇaṃ māṃ ca ṛte sarvamanityakam || 54 ||
[Analyze grammar]

anityāstu padārthā vai nityastveko hariḥ prabhuḥ |
anityaiḥ sādhanairvai ca nityamekaṃ samāśrayet || 55 ||
[Analyze grammar]

ihā'mutra ca bhogeṣu viraktā tu sadā bhavet |
aviraktā hi saṃsārānnivartate na vai kvacit || 56 ||
[Analyze grammar]

śamādiguṇasampannā'bhyasyenmokṣavibodhanam |
haridhyānaparā syācca viśuddhamatikā bhavet || 57 ||
[Analyze grammar]

sarvatra bhāvayenmāṃ ca śrīpatiṃ puruṣottamam |
kṣarā'kṣarātmakaṃ viśvaṃ vyāpya kṛṣṇo'hamāsthitaḥ || 58 ||
[Analyze grammar]

iti jñātvā bhajenmāṃ ca sarvatra bhaktimāśritā |
ātmā dvedhā paraścāpyaparaśceti svabhāvataḥ || 59 ||
[Analyze grammar]

paramātmā paraścā'haṃ śrīkṛṣṇapuruṣottamaḥ |
mamā'vatārā bahavo rādhākṛṣṇādayo matāḥ || 60 ||
[Analyze grammar]

mama mūrteḥ śubhaṃ tejaścātmā'kṣaro nigadyate |
muktāśca bahavaḥ santi sarve'parā bhavanti te || 61 ||
[Analyze grammar]

īśvarāḥ śaktayo devā devyaśca mānavādayaḥ |
sarve cāparajīvāste bhavanti bhavadehinaḥ || 62 ||
[Analyze grammar]

evaṃ cetanavijñānaṃ jīvātmaparamātmanoḥ |
kṛtvā bhajetparaṃ kṛṣṇanārāyaṇaṃ sadā satī || 63 ||
[Analyze grammar]

ekaḥ śuddho'kṣaraparaḥ paramātmā''tmanāṃ patiḥ |
māyākālā'kṣarapatiścāvatārapatiḥ prabhuḥ || 64 ||
[Analyze grammar]

satāṃ patirmuktapatirbrahmapriyāpatirhariḥ |
satīpatirbhaktapatirbhaktāpatiḥ priyāpatiḥ || 65 ||
[Analyze grammar]

brāhmīpatiḥ sarvapatiḥ svapatiḥ parameśvaraḥ |
anādiśrīkṛṣṇanārāyaṇaśceti vibhāvayet || 66 ||
[Analyze grammar]

ekamevā'dvitīyaṃ yatparaṃ brahma sanātanam |
vedāntavedyaṃ tadvai māṃ viditvā'kṣaramāvrajet || 67 ||
[Analyze grammar]

eka eva parānando nirguṇaḥ parataḥ paraḥ |
divyaguṇairbhṛto nārāyaṇo'haṃ parameśvaraḥ || 68 ||
[Analyze grammar]

jñānināṃ paramātmā'haṃ hṛdi bhāmi nirantaram |
aṣṭasopānasaṃsiddhā yāti matparamaṃ padam || 69 ||
[Analyze grammar]

āhāraśuddhiḥ prathamā dehaśuddhirdvitīyakā |
tṛtīyendriyaśuddhiśca caturthyāntaraśuddhikā || 70 ||
[Analyze grammar]

pañcamī tvātmaśuddhirvai ṣaṣṭhī parātmadhāraṇā |
saptamī dhyānavṛttiścāṣṭamī tatraiva lagnatā || 71 ||
[Analyze grammar]

iti kṛtvā'ṣṭakaṃ sādhvī māṃ samāsena saṃśrayet |
matprasādāśanā syāddhi cāhāraśuddhireva sā || 72 ||
[Analyze grammar]

mama dīkṣāyutā syācca dehaśuddhirmatā hi sā |
indriyāṇi madarthaṃ vai tṛtīyā śuddhireva sā || 73 ||
[Analyze grammar]

karaṇāni madarthaṃ cāntarā śuddhirhi sā matā |
ātmā'rpaṇaṃ mayi kṛṣṇe divyasadguṇaśālitā || 74 ||
[Analyze grammar]

sattvaprakarṣa evā'tra tvātmaśuddhirmatā hi sā |
nijātmānaṃ brahmarūpaṃ vibhāvayet sadā satī || 75 ||
[Analyze grammar]

muktāṃ nityāṃ mahāmuktāṃ lakṣmīrūpāṃ sanātanīm |
ātmaśuddhirhi sā proktā māyāmāyikavarjitā || 76 ||
[Analyze grammar]

nijaṃ siṃhāsanaṃ kṛtvā pareśaṃ māṃ ca vāhayet |
dhārayet sthāpayeccāpi mama yogaṃ samācaret || 77 ||
[Analyze grammar]

mama dhāraṇayogyāyā rūpe vasāmi cetane |
mama vāsaḥ sa evā'syāḥ parātmadhāraṇā matā || 78 ||
[Analyze grammar]

mayi pratyayabhāvasya tvekatānatvameva yat |
sarvānandapravāhasya tvekatānatvameva yat || 79 ||
[Analyze grammar]

sarvaprakāśapūrasya caikatānatvameva yat |
sarvacaitanyapūrasya caikatānatvameva yat || 80 ||
[Analyze grammar]

yāvatprajñāpravāhasya caikatānatvameva yat |
avicchinnapravāhasya mayi lagnatvameva yat || 81 ||
[Analyze grammar]

saptamīdhyānavṛttiḥ sā proktā sopānikā varā |
vṛttīnāṃ śrīharau jāte valayātmalaye'dhike || 82 ||
[Analyze grammar]

ākṛṣṭasya cetanasyā'rpaṇaṃ cābhinnayogitā |
samādhiḥ paramaḥ so'tra śāśvatānandadohanaḥ || 83 ||
[Analyze grammar]

parameśasvarūpasya nirbhāso yatra vidyate |
svanirbhāso na vai cāste'ṣṭamī sā paramā sthitiḥ || 84 ||
[Analyze grammar]

brahmānandamayī mūrtirnijā pareśarūpiṇī |
yadā vibhāsate'śnute sarvān kāmān mayā saha || 85 ||
[Analyze grammar]

sukhaṃ tṛptiśca santoṣastuṣṭiścānanda utsavaḥ |
ratiḥ prasannatā modaḥ pramodo rañjanaṃ ca cit || 86 ||
[Analyze grammar]

laharī tānatā bhogaḥ sattvaṃ caiśvaryamuttamam |
praphullatā ca pulakaḥ snehaḥ prītirvirāmitā || 87 ||
[Analyze grammar]

ākarṣaṇaṃ ca viśrāntirmahāsuṣuptirityapi |
turyāvasthā nijānandaścetyevaṃ bahunāmabhiḥ || 88 ||
[Analyze grammar]

phalaṃ pravarṇyate tajjñaistadvattā cāṣṭamī sthitiḥ |
tāṃ prāpya punarāvṛttirvidyate naiva naiva na || 89 ||
[Analyze grammar]

evamaṣṭāṃgayogena mayoktena narāyaṇi |
anādiśrīkṛṣṇanārāyaṇaṃ māṃ vai vivāhayet || 90 ||
[Analyze grammar]

haribhaktirdṛḍhā yasyā haripūjā tathottamā |
tasyā viśuddhiyoginyā mokṣo hastagato'sti vai || 91 ||
[Analyze grammar]

harau mayi sthirā syācca samāsīta mayi prabhau |
śreṣṭhāsanaṃ hi tadbodhyaṃ prāṇaṃ māṃ ca samāśrayet || 92 ||
[Analyze grammar]

pratyāharaṇamevāpi mayyeva ca samācaret |
prayātā syātparabrahma punarāvṛttivarjitam || 93 ||
[Analyze grammar]

nijātmani praveśayet parameśaṃ śriyaḥpatim |
anādiśrīkṛṣṇanārāyaṇaṃ māṃ sthāpayet satī || 94 ||
[Analyze grammar]

sarvātmānaṃ nijātmānaṃ sarvalokaikakāraṇam |
surūpaṃ kāntikāntaṃ ca tejaḥparidhirājitam || 95 ||
[Analyze grammar]

manogamyaṃ yuvānaṃ ca sarvakāmaprapūrakam |
vikasatpadmapatrā'kṣaṃ cārukuṇḍalabhūṣitam || 96 ||
[Analyze grammar]

dīrghabāhumudārāṃgaṃ sarvālaṃkārabhūṣitam |
pītāmbaradharaṃ kāntaṃ patiṃ yogyaṃ susaṃginam || 97 ||
[Analyze grammar]

hemayajñopavītaṃ ca bibhratsattulasīsrajam |
śrīvatsavakṣasaṃ hāramaṇikaustubhaśobhitam || 98 ||
[Analyze grammar]

dhyāyenmāṃ paramātmānaṃ paraṃ mokṣaṃ labhettataḥ |
dhyānātpāpāni naśyanti dhyānānmokṣo bhavedapi || 99 ||
[Analyze grammar]

hariḥ prasīdati dhyānād dhyāne'haṃ samavasthitaḥ |
dhyānaṃ dhyeyaṃ dhyātṛbhāvaṃ trayamekībhaved yadā || 100 ||
[Analyze grammar]

tadā'mṛtatvaṃ bhavati jñānāmṛtaṃ niṣevate |
mahānandaṃ prabhuṃkte ca bhuṃkte brahmāmṛtaṃ sadā || 101 ||
[Analyze grammar]

śabdabrahmā'kṣarabrahmakaraṇabrahma cetyapi |
ātmabrahma parabrahma caikībhavanti tāni vai || 102 ||
[Analyze grammar]

mahānandasamudre vai muktiḥ samādhijā hi sā |
ānando vai parabrahma parabrahma hariḥ prabhuḥ || 103 ||
[Analyze grammar]

omityeva parabrahma saccidānanda eva saḥ |
etadabhyāsasaṃyuktā paraṃ mokṣaṃ vrajatyapi || 104 ||
[Analyze grammar]

yā tvetacchṛṇuyāccāpi paṭhedvāpi samāhitā |
sā madaikyaṃ samāpannā haripriyā bhaved dhruvam || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ sākṣātparabrahmayoganirūpaṇanāmā saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 47

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: