Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu lakṣmi pravakṣyāmi naranārāyaṇīkathām |
puruṣottamabodhāḍhyāṃ mamā'pārokṣyabodhinīm || 1 ||
[Analyze grammar]

ekadā tu viśālāyāṃ darśanārthaṃ maharṣayaḥ |
yayurmama svarūpasya naranārāyaṇasya te || 2 ||
[Analyze grammar]

tatra śrīśaṃkaraścāpi samāyātaḥ satīyutaḥ |
sanatkumāraḥ sanakaḥ sanandanaḥ samāyayau || 3 ||
[Analyze grammar]

aṃgirādyā maharṣisattamāḥ svataḥprakāśakāḥ |
patnīvrato dvijaścānye lomaśādyāḥ purātanāḥ || 4 ||
[Analyze grammar]

tapaḥsatraṃ cikīrṣanto'paśyan dharmasutaṃ śucim |
nārāyaṇaṃ naraṃ cāpi mattanuṃ tāpasīṃ śubhām || 5 ||
[Analyze grammar]

prapūjya vidhivat sarve stotraiḥ saṃstūya vaidikaiḥ |
praṇemurdaṇḍavat bhaktisaṃyutā yogavittamāḥ || 6 ||
[Analyze grammar]

jagaduste hṛṣṭahṛdo nārāyaṇaṃ paraṃ gurum |
bhavantamekaṃ śaraṇaṃ prapannāḥ puruṣottamam || 7 ||
[Analyze grammar]

nārāyaṇaṃ svayaṃ sākṣāt purāṇaṃ parameśvaram |
śreṣṭhaṃ tapo bhavadyogo bhavajjñānaṃ tapaḥ param || 8 ||
[Analyze grammar]

muktidaṃ tat tapaḥ śreṣṭhaṃ yatra cā''rādhyate bhavān |
tanno brūhi hare kasmādidaṃ pravartate jagat || 9 ||
[Analyze grammar]

ka ātmā kā ca muktirvai saṃsāraḥ ko'sti vai kṛtaḥ |
kiṃ tatparataraṃ brahma sarvaṃ no vaktumarhasi || 10 ||
[Analyze grammar]

iti pṛcchanto munayaḥ prāpaśyan taṃ narāyaṇam |
vihāya tāpasaṃ veṣaṃ parabrahma sanātanam || 11 ||
[Analyze grammar]

bhrājamānaṃ ca tejobhirmuktamaṇḍalasevitam |
akṣarabrahmadhāmasthaṃ saśrīvatsaṃ śriyā vṛtam || 12 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ māṃ puruṣottamam |
tvayā sākaṃ hasantaṃ svasarvāyudhasamanvitam || 13 ||
[Analyze grammar]

dṛṣṭvā śaṃbhvādayaḥ sarve lakṣmi kṣaṇaṃ pramugdhatām |
atyānandena magnāste prāpuḥ śrīparameśvare || 14 ||
[Analyze grammar]

atha kṛtvā tirobhāvaṃ divyabhāvasya me tadā |
nārāyaṇastāpaso'bhūd yathā badrītale'bhavat || 15 ||
[Analyze grammar]

tataḥ svasthān munīn sarvānāha tatra narāyaṇaḥ |
adṛśyaṃ mama rūpaṃ tat parameśvarasaṃjñakam || 16 ||
[Analyze grammar]

yasmānmayi rājate'tra prakāśito narāyaṇaḥ |
yaṃ na devā vijānanti yatanto'pi vinā kṛpām || 17 ||
[Analyze grammar]

kṛpayā darśanaṃ prāpya brāhmībhūtā mahattamāḥ |
na saṃsāraṃ prapadyante brahmagā brahmavādinaḥ || 18 ||
[Analyze grammar]

vakṣye bhaktimatāmadya tajjñānaṃ brahmavādinām |
ātmā'yaṃ dehināṃ svacchaḥ śuddhaḥ sūkṣmaḥ sanātanaḥ || 19 ||
[Analyze grammar]

tatra sarvāntaraḥ śrīmadbrahmanārāyaṇaḥ prabhuḥ |
vartate sa prāṇarūpaḥ so'ntaryāmī pumuttamaḥ || 20 ||
[Analyze grammar]

asmādakṣaravāsādvai viśvāni ca bhavanti hi |
sa māyayā naijatanūḥ karoti vividhāḥ sṛjau || 21 ||
[Analyze grammar]

karmabaddhā hi jīvādyāḥ saṃsaranti punaḥ punaḥ |
akarmabaddhamuktāśca prayānti tatparaṃ padam || 22 ||
[Analyze grammar]

yathā prakāśatamasoḥ sambandho nopapadyate |
tathā saṃsāraharyośca sambandho nopapadyate || 23 ||
[Analyze grammar]

chāyātapau yathā bhinnau tathā saṃsāraśārṅgiṇau |
evamātmā dehināṃ ca bhinnaḥ saṃsārarūpataḥ || 24 ||
[Analyze grammar]

ahaṃ kartā sukhī duḥkhī kṛśaḥ sthūlastu yā matiḥ |
sā cā'haṃkārakartṛtvādātmanyāropitā janaiḥ || 25 ||
[Analyze grammar]

tasmādajñānamūlo hi saṃsāraḥ karmabandhanaḥ |
ahaṃkārā'vivekena karmabandhaṃ karotyayam || 26 ||
[Analyze grammar]

paśyanti ṛṣayo bhaktāḥ paramopāsakā janāḥ |
śuddhātmani nije devaṃ śrīpatiṃ parameśvaram || 27 ||
[Analyze grammar]

prakṛtiṃ puruṣaṃ kālaṃ buddhvā''tmānaṃ nijaṃ tathā |
hariṇā saṃgato yaśca śāśvatānandabhāg hi saḥ || 28 ||
[Analyze grammar]

svātmānamakṣaraṃ brahma nā'vabuddhyati ced yadi |
anātmanyātmavijñānaṃ duḥkhasaṃsāradāyakam || 29 ||
[Analyze grammar]

rāgadveṣādayo doṣāḥ sarve tvajñānamāśritāḥ |
kārayanti hi karmāṇi puṇyā'puṇyāni dehinām || 30 ||
[Analyze grammar]

tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ |
tasmād bhāvyaṃ brahmaṇā vai svenā''tmanā tu sādhubhiḥ || 31 ||
[Analyze grammar]

pareśena samaṃ naijaṃ tvaikyaṃ vyāpyaṃ subuddhibhiḥ |
yathā tu bhūmasamparkānnākāśo malino bhavet || 32 ||
[Analyze grammar]

tathā tvantaḥkaraṇotthairbhāvairātmā na lipyate |
yathā svaprabhayā sūryaḥ prakāśate samantataḥ || 33 ||
[Analyze grammar]

tathā jñānamayaścātmā tadyuktaḥ samprakāśate |
jñānarūpastataścā'yaṃ cidrūpo bhavavarjitaḥ || 34 ||
[Analyze grammar]

yathā rañjanasānnidhye sphaṭiko rañjano janaiḥ |
lakṣyate ca tathā cāyaṃ bhāvasannidhisadguṇaḥ || 35 ||
[Analyze grammar]

so'hamātmā'kṣaraḥ śuddho nityo bhakto mayā'niśam |
upāsitavyo mantavyaḥ śrotavyaḥ parameśvaraḥ || 36 ||
[Analyze grammar]

evaṃ jñāne tu sarvatra yadā bhātyasya mādhavaḥ |
bhaktasya śraddadhānasya hariḥ sampadyate tadā || 37 ||
[Analyze grammar]

svasmin sarvātmakaṃ brahmaparaṃ bhātyasya vai yadā |
tadā pratyakṣarūpaṃ taṃ svātmanyevā'bhipaśyati || 38 ||
[Analyze grammar]

yadā sarveṣu bhūteṣu pareśaṃ taṃ prapaśyati |
tadā sarvatra bhaktasya parabrahma vikāsate || 39 ||
[Analyze grammar]

yadā''tmastho netaradvai svayaṃ kimapi paśyati |
tadā pareṇa sambaddhaḥ parameśaṃ prapaśyati || 40 ||
[Analyze grammar]

yadā hṛdayakāmā vai vilīyante na santi tu |
tadā'sāvamṛtībhūtaḥ parameśaṃ prapaśyati || 41 ||
[Analyze grammar]

yadā sarvasthitaṃ kṛṣṇanārāyaṇaṃ prapaśyati |
tadā tadyogamāpannastatsvarūpāya kalpate || 42 ||
[Analyze grammar]

yadā paśyati deveśaṃ paramaṃ puruṣaṃ prabhum |
māyāmātraṃ gataṃ tasya nā'sya brahmātirekitā || 43 ||
[Analyze grammar]

yadā janmajarāduḥkhavyādhīnāmekabheṣajam |
svajñānaṃ brahmavijñānaṃ vartate'sau tadā śivaḥ || 44 ||
[Analyze grammar]

yathā nadīnadāḥ sarve samudre yānti vistṛte |
tathā bhaktā akṣare brahmaṇi yānti hyupāstibhiḥ || 45 ||
[Analyze grammar]

ajñānamugdhā vijñānaṃ nārjayanti tu yāvatā |
ajñānatimirākṛṣṭā na yānti paramaṃ padam || 46 ||
[Analyze grammar]

ātmajñānaṃ vidhātavyaṃ yogo nārāyaṇasya ca |
ubhābhyāṃ śrīhariścā'sya paramātmā prakāśate || 47 ||
[Analyze grammar]

hareryogātsamagrāṇyaiśvaryāṇyasya bhavanti ca |
dehe'traivā'thavā dehānte'pi hareḥ svanugrahāt || 48 ||
[Analyze grammar]

yattat sarvamataṃ divyamaiśvaryaṃ tadavāpnuyāt |
tadaiśvaryapradātā saḥ sarveṣāṃ parameśvaraḥ || 49 ||
[Analyze grammar]

sarvabhūteṣu sarvātmā sarvasthaḥ sarvatomukhaḥ |
sarvarūpaḥ sarvarasaḥ sarvagandho'jaro'maraḥ || 50 ||
[Analyze grammar]

sarvataḥ pāṇipādaḥ so'ntaryāmī śrīsanātanaḥ |
apāṇipādo javano grahītā hṛdi saṃsthitaḥ || 51 ||
[Analyze grammar]

acakṣurapi draṣṭā saḥ cā'karṇaśca śṛṇotyapi |
vettyayaṃ sarvamevedaṃ na taṃ jānāti kaścana || 52 ||
[Analyze grammar]

parameśaṃ mahānāthaṃ vadanti vimalāśayāḥ |
paśyanti ṛṣayo hetuṃ yadaiśvaryamanuttamam || 53 ||
[Analyze grammar]

viditvā tasya sāyujyaṃ labhante tatra veśitāḥ |
ye tanmāyāmatikrāntā yā cāste bandharūpiṇī || 54 ||
[Analyze grammar]

te labhante paraṃdhāma nirvāṇaṃ hariṇā saha |
prasādāttasya te yānti punarāvṛttimeva na || 55 ||
[Analyze grammar]

etajjñānaṃ putraśiṣyayogibhyo deyameva ha |
mokṣadaṃ paramaṃ śāntipradaṃ vai brahmavittamāḥ || 56 ||
[Analyze grammar]

anyaccāpi praśṛṇuta parameśāttato'bhavat |
kālākhyaḥ puruṣaścāpi pauruṣī prakṛtistathā || 57 ||
[Analyze grammar]

tābhyāṃ pradhānā puruṣastābhyāṃ hiraṇmayo'pyajā |
hiraṇmayī ca tābhyāṃ tu virāḍ vairājiketi ca || 58 ||
[Analyze grammar]

tābhyāṃ tridevatāścāto naranārīmayaṃ jagat |
evaṃ hareḥ sarvamidaṃ tasmād brahmamayaṃ jagat || 59 ||
[Analyze grammar]

haristvātmā'sti bhūtānāṃ jñātā''tmā parameśvaraḥ |
dvijāḥ śṛṇuta cāthāpi harericchā hyabhūtpurā || 60 ||
[Analyze grammar]

māyā sā divyarūpā'pi jīvakarmānvitā satī |
sattvakarmātmikā sattvā rajaḥkarmā tu rājasī || 61 ||
[Analyze grammar]

tamaḥkarmayutā sā ca tāmasī karmarūpiṇī |
jīvānāṃ karmaṇāṃ yādṛg rūpaṃ sā tādṛśī janaiḥ || 62 ||
[Analyze grammar]

gīyate raktakācāḍhya tejo raktaṃ yathetivat |
vastutaḥ śuddharūpā sā kintu jīvānuveśitā || 63 ||
[Analyze grammar]

karmānusāraphaladā sā māyā triprakāriṇī |
mūlā śuddhā'tha viṣamā karmānusārayāyinī || 64 ||
[Analyze grammar]

mahattattvaṃ ca buddhyākhyaṃ prakāśayati vai tataḥ |
mahattattvādahaṃ buddhiścābhimānātmikā tataḥ || 65 ||
[Analyze grammar]

tataḥ ṣoḍaśako gaṇastanmātrendriyamānasaḥ |
tanmātrebhyaśca bhūtāni sthūlāni guṇavanti ca || 66 ||
[Analyze grammar]

sthūlebhyastu jāyante tajjagat khalu |
jaḍātmakaṃ hyapi vyāptaṃ cetanaiḥ kurute kriyāḥ || 67 ||
[Analyze grammar]

karmānuguṇaṃ saraṇaṃ saṃsāro vāsanāmayaḥ |
sā'pi kālasya vaśagā hyavivekasamudbhavā || 68 ||
[Analyze grammar]

manaḥsāhāyyamāsādya pravartayati dehinaḥ |
tasmānmano niyamyaiva vāsanāṃ kṣapayed budhaḥ || 69 ||
[Analyze grammar]

kālamāyā'tītarūpo bhūtvā bhajeta mādhavam |
nāsti tasmātparaṃ kiṃcit taṃ bhajitvā vimucyate || 70 ||
[Analyze grammar]

nā'yaṃ tapobhirvividhairna dānena na cejyayā |
śakyo hi mānavairjñātumṛte bhaktimanuttamām || 71 ||
[Analyze grammar]

sa vai samagrabhūtānāmantastiṣṭhati sarvataḥ |
taṃ sarvasākṣiṇaṃ jñātvā mucyate sarvabandhanāt || 72 ||
[Analyze grammar]

tasyā'ntare sarvamidaṃ sa tu sarvāntakaḥ paraḥ |
tameva gṛṇanti śāstrāṇi satyekaṃ parameśvaram || 73 ||
[Analyze grammar]

yajanti vividhairyajñairbrāhmaṇāḥ satrakoṭibhiḥ |
dhyāyanti taṃ yogijanā bhajante sādhavo'malāḥ || 74 ||
[Analyze grammar]

sarvadevatanuḥ so'yaṃ dhārmikāstamupāsate |
tebhyo dadāti tatsthānamānandaṃ paramaṃ padam || 75 ||
[Analyze grammar]

narā nāryo'pi karmasthā bhaktimanto hyakalmaṣāḥ |
pūjayanti ca taṃ bhaktyā te prayānti parāṃ gatim || 76 ||
[Analyze grammar]

ityevamṛṣayo buddhvā taṃ pareśaṃ prabhuṃ harim |
sarvāntaryāmiṇaṃ dhyātvā prayāntu paramaṃ padam || 77 ||
[Analyze grammar]

ityuktvā badarīnāthaḥ śivarāji ṛṣīśvarān |
punaśca darśayāmāsa tāpase varṣmaṇi prabhum || 78 ||
[Analyze grammar]

koṭikandarpaśobhāḍhyaṃ śrīsametaṃ parātparam |
anekaiśvaryasañjuṣṭaṃ rājādhirājaśobhinam || 79 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇātmakaṃ susundaram |
sarvakāntaṃ sarvadivyalāvaṇyamadhutānvitam || 80 ||
[Analyze grammar]

anantamuktamuktānīsevitaṃ pārameśvaram |
avatārādibhiścāpi vyūhairnutaṃ stutaṃ tathā || 81 ||
[Analyze grammar]

parabrahmātmakaṃ divyaṃ sarveśvarādisevitam |
sarvaśrīsaṃbhṛtaṃ dhāmeśvaraṃ śrīpuruṣottamam || 82 ||
[Analyze grammar]

ṛṣayaste hareḥ rūpaṃ dṛṣṭvā tṛptāḥ sukhānvitāḥ |
yāvattapaḥphalaṃ prāptā muditāstuṣṭuvuḥ punaḥ || 83 ||
[Analyze grammar]

tvaṃ prabhustvaṃ parabrahma tvaṃ kṛṣṇastvaṃ narāyaṇaḥ |
nārāyaṇaḥ parajyotirbhavānakṣaradhāmavān || 84 ||
[Analyze grammar]

tvaṃ hiraṇmayarūpaśca viṣṇustvaṃ vyāpako bhavān |
sarvadevamayastvaṃ ca tāpasastvaṃ pareśvara || 85 ||
[Analyze grammar]

tvā dṛṣṭvā kṛtakṛtyāḥ smastvāṃ prāpya puruṣottamam |
māyāpāraṃ gatāḥ smo'dya kṛpā te'sīmamuktidā || 86 ||
[Analyze grammar]

yadicchayā samāyātāścātra pūrṇo manorathaḥ |
netaracchiṣyate kāryaṃ kartavyaṃ darśanātparam || 87 ||
[Analyze grammar]

alaukikaṃ paraṃ rūpaṃ sadaivaṃ bhātu naḥ prati |
ityevameva vāñcchāmo varaṃ dehi varaṃ hi naḥ || 88 ||
[Analyze grammar]

ityevaṃ śivarājñīśri stutvā maunaṃ ca tasthire |
tato divyaṃ parabrahmarūpaṃ tatra tiro'bhavat || 89 ||
[Analyze grammar]

ahaṃ vai tāpaso jātaḥ sadyo nārāyaṇātmakaḥ |
badaryadhaḥsthitaste ca pupūjurmāṃ tathāvidham || 90 ||
[Analyze grammar]

ājñāmādāya ca yayurbhajanto māṃ nijālayān |
tvaṃ vijānāhi tadrūpaṃ mama nārāyaṇātmakam || 91 ||
[Analyze grammar]

tāpasaṃ lokarakṣārthaṃ dharmarakṣākaraṃ sadā |
naranārāyaṇātmānaṃ cāntaryāmiṇameva mām || 92 ||
[Analyze grammar]

puruṣottamasaṃjñaṃ ca vijānāhi patiṃ tava |
etajjñānaṃ samagṛhya śaṃkarādyāstato bhuvi || 93 ||
[Analyze grammar]

upādidiśuḥ ṛṣayo muktiṃ daduśca sarvataḥ |
dehibhyo brahmadhānyeva mamopāsanakāriṇaḥ || 94 ||
[Analyze grammar]

paṭhanācchravaṇāccaitatsmaraṇādapi muktidam |
sarvānandapradaṃ lakṣmi jñātavyaṃ na yataḥ param || 95 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne badaryāṃ tapo'rthaṃ prāptānāṃ maharṣīṇāṃ naranārāyaṇe parabrahmarūpadarśanāt tṛptānāṃ mānavebhyaścopadeśanamityāिnirūpaṇanāmā navatriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 39

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: