Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu lakṣmi tato'jasya gāyatrīvatsare punaḥ |
ādye vārāhakalpe ca manau ca prathame mama || 1 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya paramātmanaḥ |
idānīṃ vartamānasya śivarājñīśriyā tvayā || 2 ||
[Analyze grammar]

saha me'trā'sti vai prākaṭyaṃ kṣetre'kṣarasaṃjñake |
aśvapaṭṭasarastīre kuṃkumavāpikāntike || 3 ||
[Analyze grammar]

mahālakṣmīkambharāśrīgṛhe sarvārthapūrite |
śrīmadgopālakṛṣṇākhyajanakād vai surāṣṭrake || 4 ||
[Analyze grammar]

koṭyarbudā'bjakanyānāṃ manaḥpūraṇahetave |
dharmasaṃrakṣaṇārthāya kṛpayā tvāgatasya me || 5 ||
[Analyze grammar]

pitrostapobhirugraiścā''kṛṣṭasyā'kṣaravāsinaḥ |
prākaṭyaṃ me'tra saṃjātaṃ tvaṃ mayā'tra nijīkṛtā || 6 ||
[Analyze grammar]

koṭyarbudā'bjakanyābhiḥ sākaṃ nārāyaṇi priye |
athāpi saṃbhaviṣyāmi kalpe kalpe punaḥ punaḥ || 7 ||
[Analyze grammar]

tvayaiva sākaṃ kamale kṣetre lomaśavāsite |
mamā'vatārā bahavo matsyavārāhakacchapāḥ || 8 ||
[Analyze grammar]

kapilasiṃhaturagā haṃsavāmananāradāḥ |
vāsudevaharidattātreyaparśudhararṣabhāḥ || 9 ||
[Analyze grammar]

pṛthuyajñakumārādyā vyāsarāmādhirājakāḥ |
dhanvantaribuddhakṛṣṇakalkimohanikāstathā || 10 ||
[Analyze grammar]

harikṛṣṇanaranārāyaṇakṛṣṇanarāyaṇāḥ |
sahasraśo bhaviṣyanti kāryavaśāt kṣitau divi || 11 ||
[Analyze grammar]

yuge yuge'vatārā me vyāsāścāpi yuge yuge |
bhaviṣyanti yathādharmasthāpakā dharmabodhakāḥ || 12 ||
[Analyze grammar]

bhaviṣyati śikhāyuktaḥ śvetakṛṣṇāyano muniḥ |
śvetavyāsaḥ kathāvaktā saṃhitāyā bhaviṣyati || 13 ||
[Analyze grammar]

avatāro'dya me sādhyo viṣṇurnārāyaṇaḥ prabhuḥ |
brahmalokanamaskāryo dharmavaktā bhaviṣyati || 14 ||
[Analyze grammar]

evamanye'pi vai vyāsā mamāṃ'śā dharmabodhakāḥ |
satyabhārgavasavitṛvasiṣṭhā'ruṇisṛṃjayāḥ || 15 ||
[Analyze grammar]

ṛtaṃjayabharadvājatṛṇabindudvipāyanāḥ |
prabhurvallabhasaureyadevānīkaṛtaṃbharāḥ || 16 ||
[Analyze grammar]

vāreyakamahāvidyavibhāvasusamāśravāḥ |
dhārīṇakasukaukṣeyavārṣadhāravanavratāḥ || 17 ||
[Analyze grammar]

bhaviṣyanti mamāṃśāste vidyāprākaṭyakāriṇaḥ |
kāladairghyeṇa saṃkhyātuṃ cānyena naiva śakyate || 18 ||
[Analyze grammar]

koṭiḥ koṭisahasrāṇāmatītā vai svaṃbhuvām |
koṭyaḥ koṭisahasrāṇāṃ bhaviṣyanti punaḥ punaḥ || 19 ||
[Analyze grammar]

arthādasaṃkhyāste sarve sṛṣṭipāḥ kālabhakṣaṇāḥ |
akālabhakṣaṇā nārāyaṇāḥ śriyo madātmakāḥ || 20 ||
[Analyze grammar]

nityamuktāstathā yāśca mucyante muktakoṭayaḥ |
akālabhakṣāḥ sarve te dhāmadhāmanivāsinaḥ || 21 ||
[Analyze grammar]

ityetat kathitaṃ lakṣmi sarvaṃ pṛṣṭaṃ yathāyatham |
avatārī svayaṃ prakāśito'haṃ kathito mayā || 22 ||
[Analyze grammar]

sukhaṃ labha nijaṃ lakṣmi mamā'vatāriṇaḥ sadā |
athā'nyaccāpīṣṭatamaṃ paripṛccha narāyaṇi || 23 ||
[Analyze grammar]

śrīśivarājñīśrīruvāca |
tṛptā'haṃ pūrvarūpāṇi jñātvā kāntamukhānmama |
prāṇeśāya namaste'stu pururūpāya śārṅgiṇe || 24 ||
[Analyze grammar]

raudrīramaṇīnāthaśrīdyunārāyaṇa te namaḥ |
mairavīdhṛtiyuṅamerunārāyaṇāya te namaḥ || 25 ||
[Analyze grammar]

saurīśātanīyaviṣṇunārāyaṇāya te namaḥ |
cāndrīkaumudīśadevanārāyaṇāya te namaḥ || 26 ||
[Analyze grammar]

bhūyasīdakṣiṇāśrīśayañtrayaṇa te namaḥ |
vaiṣṇavīśrīśa te brahmanārāyaṇa namo'stu ca || 27 ||
[Analyze grammar]

devavīthīśrīśa ādityanarāyaṇa te namaḥ |
ānantīśrīśa te garutmannārāyaṇa te namaḥ || 28 ||
[Analyze grammar]

ārṣīpadmeśa te ārṣanārāyaṇāya te namaḥ |
jyotsnāśrīśvara te prājñanārāyaṇa namo'stu te || 29 ||
[Analyze grammar]

śārdūlikāśrīśa vīranārāyaṇāya te namaḥ |
sarobhadrāśrīśa bhadranārāyaṇāya te namaḥ || 30 ||
[Analyze grammar]

sarbhadrāśrīśa harinārāyaṇa namo'stu te |
svatantrāśrīpate bījanārāyaṇa namo'stu te || 31 ||
[Analyze grammar]

jayālakṣmīpate varanārāyaṇa namo'stu te |
sudarśanīśrīśa strīpuṃnārāyaṇa namo'stu te || 32 ||
[Analyze grammar]

jalanārāyaṇīśrīśa jalanrayaṇa te namaḥ |
svadhājaśrīśa te śīlanārāyaṇa namo namaḥ || 33 ||
[Analyze grammar]

puṇḍarīkaśrīśa vārdhinārāyaṇa namo'stu te |
mākṣikīśrīśa te caturmukhanārāyaṇa namaḥ || 34 ||
[Analyze grammar]

kṛpāvatīśrīśa kṛpanārāyaṇa namo'stu te |
ratnanārāyaṇīśrīśa tīrthanrayaṇa te namaḥ || 35 ||
[Analyze grammar]

bhaktiśrīkānta te jīvanārāyaṇa namo namaḥ |
ardhaśrīśvara te'rdhaśrīpatinārāyaṇa namaḥ || 36 ||
[Analyze grammar]

ardhordhvaśrīśvara te'rdhapitṛnārāyaṇa namaḥ |
pippalaśrīpate plakṣanārāyaṇa ca te namaḥ || 37 ||
[Analyze grammar]

pīṭhikāśrīśa te śālapuṃstvanārāyaṇa namaḥ |
vaṭaśrīkānta te śyāmanārāyaṇa namo namaḥ || 38 ||
[Analyze grammar]

rājarājñīśrīśa rājanārāyaṇa ca te namaḥ |
naiṣṭhikīśrīśa te brahmacārinrayaṇa te namaḥ || 39 ||
[Analyze grammar]

śivanārāyaṇīśrīśa śivanrayaṇa te namaḥ |
stanakīśrīpate svarṇanārāyaṇa ca te namaḥ || 40 ||
[Analyze grammar]

svāminīśrīpate svāminārāyaṇa ca te namaḥ |
nirvāṇīśrīśa sāvananārāyaṇa ca te namaḥ || 41 ||
[Analyze grammar]

sādhvīnārāyaṇīśa te sādhunārāyaṇa namaḥ |
kuṃbhikāśrīśa te bhaktanārāyaṇa namo namaḥ || 42 ||
[Analyze grammar]

medhāvatīśrīśa te ca medhanārāyaṇa namaḥ |
pārthivīśrīśa te vahninārāyaṇa namo namaḥ || 43 ||
[Analyze grammar]

rasanārāyaṇīśrīśa rasanrayaṇa te namaḥ |
sudhākṣiṇīśrīśa cakranārāyaṇa namo'stu te || 44 ||
[Analyze grammar]

vijayāśrīpate satyanārāyaṇa ca te namaḥ |
hiraṇyāśrīpate hiraṇyanārāyaṇa te namaḥ || 45 ||
[Analyze grammar]

naiṣkiñcanīśrīśa nairaṃjaninrayaṇa te namaḥ |
kalyāṇīśrīpate puṇyanārāyaṇa ca te namaḥ || 46 ||
[Analyze grammar]

rūkmavatīśrīśa bṛhadbrahmanārāyaṇa namaḥ |
suvidyāśrīpate gurunārāyaṇa ca te namaḥ || 47 ||
[Analyze grammar]

ācāryāṇīśrīśa ācāryanārāyaṇa te namaḥ |
vaidyutīśrīśa te vidyunnārāyaṇa namo namaḥ || 48 ||
[Analyze grammar]

mādhavīśrīpate madhunārāyaṇa ca te namaḥ |
dhenumatīśrīśa nāthanārāyaṇa namo'stu te || 49 ||
[Analyze grammar]

viśvīśrīśa vibhunārāyaṇa te ca namo namaḥ |
muktiśrīśa te mokṣanārāyaṇa namo namaḥ || 50 ||
[Analyze grammar]

śivarājñīśrīśa kṛṣṇanārāyaṇāya te namaḥ |
lakṣmīnāthaśrīpate te kamalākānta te namaḥ || 51 ||
[Analyze grammar]

padmāpate ramākānta nārāyaṇīśa te namaḥ |
indirākānta ca hiraṇmayīprāṇapate nama || 52 ||
[Analyze grammar]

mahālakṣmīpate kṛṣṇāpate īśvarīśa namaḥ |
hariṇīkānta parameśvarīpate ca te namaḥ || 53 ||
[Analyze grammar]

dravyāpate ca puruṣottamīpate ca te namaḥ |
vaiṣṇavīśa ca sampadrūpādhīśa ca te namaḥ || 54 ||
[Analyze grammar]

bhagavatīśa ca haridāsīśvara ca te namaḥ |
haripriyeśa vaikuṇṭhikeśa brāhmīśa te namaḥ || 55 ||
[Analyze grammar]

samṛddhīśvara śālagrāmīkānta ca te namaḥ |
dhanatrayodaśīkānta cakriṇīnātha te namaḥ || 56 ||
[Analyze grammar]

padminīsvāmine bindvīpataye te namo namaḥ |
abdhijeśāya ca svarṇarūpiṇīkānta te namaḥ || 57 ||
[Analyze grammar]

gośakṛdvāsinīsvāmin brahmahṛtstheśa te namaḥ |
dhaneśvarīśvara ṛtaṃbharāya te namo namaḥ || 58 ||
[Analyze grammar]

plakṣavāseśvarīśāya māyeśāya ca te namaḥ |
mātṛkeśvara cā'māyeśvara satīśa te namaḥ || 59 ||
[Analyze grammar]

svāminīnātha te brahmaśaktikānta ca te namaḥ |
ātmātmikeśā'ntarātmikeśa rameśa te namaḥ || 60 ||
[Analyze grammar]

sattvaprakarṣiṇīkānta pañcaleśa ca te namaḥ |
cañcadrūpeśvaraśrīvatseśa aindrīśa te namaḥ || 61 ||
[Analyze grammar]

jayantīśa ca te maṇḍalātmikeśvara te namaḥ |
sarvatobhadrikāsvāmin padmaśileśa te namaḥ || 62 ||
[Analyze grammar]

ākṣarīśa ca prajñeśa śrāṃgārikeśa te namaḥ |
bhāgyarūpeśa siddhīśā'vatāriṇīpate namaḥ || 63 ||
[Analyze grammar]

śāntānātha pareśāṃ'śeśvara kaleśa te namaḥ |
vibhavīśvara bhūmnīśa dhāminīkānta te namaḥ || 64 ||
[Analyze grammar]

arcāsvāmin jananīśa kāriṇīvara te namaḥ |
devīśvarīśvarīśvara muktānikāpate namaḥ || 65 ||
[Analyze grammar]

prapoṣikeśa ca parabrahmapatnīpate namaḥ |
anādinīpate mama pate vṛndāpate namaḥ || 66 ||
[Analyze grammar]

tulasīkānta te cāpi bhārgavīpataye namaḥ |
anādiśrīkṛṣṇanārāyaṇapatnīśa te namaḥ || 67 ||
[Analyze grammar]

annādinīpate vaibhaveśvarīśāya te namaḥ |
sampattīśa ca vāsudevīśvara ca te namaḥ || 68 ||
[Analyze grammar]

kārṣṇīsvāmin haṃsikeśa māṇikīkānta te namaḥ |
padmāvatīpate rādhāpate gopīpate namaḥ || 69 ||
[Analyze grammar]

pārṣadānīpate padmālayāpate ca te namaḥ |
ājānubāhavīśāya yāntrikīśāya te namaḥ || 70 ||
[Analyze grammar]

saurāṣṭrīśāya te cājanābhīśvarāya te namaḥ |
devikāpataye ṣaṣṭhīmanasāpataye namaḥ || 71 ||
[Analyze grammar]

dīpāvalīsvāmine te talājāpataye namaḥ |
kāmadhenavīkāntāya ārjantīsvāmine namaḥ || 72 ||
[Analyze grammar]

krodhanāsvāmine te ca gahvarāsvāmine namaḥ |
sūcīkāntāya ca vanadevīśvarāya te namaḥ || 73 ||
[Analyze grammar]

dāmanīsvāmine kaṃkātālīnāthāya te namaḥ |
pitṛkanyāsvāmine te dāsīśvarāya te namaḥ || 74 ||
[Analyze grammar]

rāsātalīsvāmine te vāsantīpataye namaḥ |
sālamālīśvara mātṛkeśvarāya ca te namaḥ || 75 ||
[Analyze grammar]

svāstikīnātha nāgeśīśvarāya te namo namaḥ |
śāvadīnīsvāmine te aindrajālīśa te namaḥ || 76 ||
[Analyze grammar]

sarasvatīsvāmine te vidyākāntāya te namaḥ |
lakṣmaṇīpataye bhūgarbhīyānāthāya te namaḥ || 77 ||
[Analyze grammar]

nāḍikāpataye vaiśvāvāsavīpataye namaḥ |
jummāsemlīsvāmine se sāntapanīśa te namaḥ || 78 ||
[Analyze grammar]

sauratīsvāmine mahābāleśvarīśa te namaḥ |
ailavīlādhīśa dākṣajavaṃgarīśa te namaḥ || 79 ||
[Analyze grammar]

auṣṇālayīnātha prājākīyeśvara namo'stu te |
paitrīnāthāya te sevikeśvarāya ca te namaḥ || 80 ||
[Analyze grammar]

prācīnīpataye nṛpīpataye te namo namaḥ |
paiśaṃgīpataye sāntāraṇīnāthāya te namaḥ || 81 ||
[Analyze grammar]

śaibīśvarāya te thārkūṭasthīśvarāya te namaḥ |
vairajārīsvāmine te śāktyakṣiṇīśa te namaḥ || 82 ||
[Analyze grammar]

piśācinīśvara kālimāśīnāthāya te namaḥ |
auralaketavīsvāmin krāthakīśa ca te namaḥ || 83 ||
[Analyze grammar]

pārthavīrājikeśāya cauṣṭrālīśāya te namaḥ |
haṃkārīpataye jayakāṣṭhalīpataye namaḥ || 84 ||
[Analyze grammar]

tīrāṇīpataye cālvīnārīśāya ca te namaḥ |
vārdhikāpataye'nāthānāthāya te namo namaḥ || 85 ||
[Analyze grammar]

rājaputrīśvara prakīrṇikākānteśa te namaḥ |
ālpaketavīkāntāya jayakārṣṇīśvarāya ca || 86 ||
[Analyze grammar]

pārīśānīsvāmine te caindurāyīśa te namaḥ |
maudrāṇḍīpataye gaṇḍātmajānāthāya te namaḥ || 87 ||
[Analyze grammar]

lainorṇīsvāmine bārhaccharīśvarāya te namaḥ |
bālalīnīsvāmine te vārasaiṃhīśa te namaḥ || 88 ||
[Analyze grammar]

rāyagāmalikākānta stokahomīśa te namaḥ |
phainatāntavīnāthāya kāṣṭhayānīśa te namaḥ || 89 ||
[Analyze grammar]

kolakīśāya ca dainamānīśāya ca te namaḥ |
rāyakinnaṭikāsvāmin rāyakoṭīśvarīśa te || 90 ||
[Analyze grammar]

rāṇajitīsvāmine te vākakṣikeśa te namaḥ |
mārīśīpataye bāleśvarīśvarāya te namaḥ || 91 ||
[Analyze grammar]

lāmbarīsvāmine rāyanavārkīpataye namaḥ |
huṇḍiśāsvāmine kūpeśikādhipataye namaḥ || 92 ||
[Analyze grammar]

kālīmāṇḍīsvāmine te jeleśīpataye namaḥ |
pārāvārīsvāmine te koṭiśvarīśa te namaḥ || 93 ||
[Analyze grammar]

sātīśikāsvāmine te kārkaśinīśa te namaḥ |
āṇḍajārīśa te bālyarājasīpataye namaḥ || 94 ||
[Analyze grammar]

saumanikāpataye te gāvākṣīpataye namaḥ |
pārāṅvṛttīśa sumaṇīśvarīnātha ca te namaḥ || 95 ||
[Analyze grammar]

aiśānapānīpataye rāyapānībhṛte namaḥ |
maṃgalāpataye'mṛtāpataye te namo namaḥ || 96 ||
[Analyze grammar]

premādipataye rājñīpataye te namaḥ |
kauberīpataye cāpi māhendrīpataye namo namaḥ || 97 ||
[Analyze grammar]

yamīśvarāya ca namo vāyavīśāya te namaḥ |
vaiśvakarmīsvāmine te vārkṣīnāthāya te namaḥ || 98 ||
[Analyze grammar]

raudrīśāya ca te vahniputrīśvarāya te namaḥ |
śrāvaṇīsvāmine te khānijīnāthāya vai namaḥ || 99 ||
[Analyze grammar]

sāṃvatsarīsvāmine te gopikeśāya te namaḥ |
prācīnīpataye te ca piśaṃgīpataye namaḥ || 100 ||
[Analyze grammar]

rāśiyānīsvāmine te romāyanīśa te namaḥ |
pāraśīpataye te ca dhaivarīpataye namaḥ || 101 ||
[Analyze grammar]

kinnarīsvāmine'marīkāntāya te namo namaḥ |
gaurīśāya parīśāyā''briktīśāya ca te namaḥ || 102 ||
[Analyze grammar]

hāritīśāya pātālīśvarāya te namo namaḥ |
svārgiṇīśāyā'psaraḥkāntāya te ca namo namaḥ || 103 ||
[Analyze grammar]

brahmasaraḥpataye te gāyikāpataye namaḥ |
vidyunmaṇisvāmine te kuśaleśāya te namaḥ || 104 ||
[Analyze grammar]

bhaumīśvarāya ca tubhyaṃ dānavīśāya te namaḥ |
śaktināthāya ca kaśīrājñīśāya namo namaḥ || 105 ||
[Analyze grammar]

dhenupālīsvāmine te sakhīśvarāya te namaḥ |
rājarājeśvarīśāya līleśvarāya te namaḥ || 106 ||
[Analyze grammar]

vibhūtīśāya ca divyasiddhīśvarāya te namaḥ |
aśanāpataye viśvāpataye te namo namaḥ || 107 ||
[Analyze grammar]

śrīdharāya bhagavatīsvāmine te namo namaḥ |
mahāmāyādhipataye prakṛtīśāya te namaḥ || 108 ||
[Analyze grammar]

nyāsinīpataye sādhvīpataye te namo namaḥ |
pativratāsvāmine te dīkṣādhipataye namaḥ || 109 ||
[Analyze grammar]

prapattipataye rādheśāya priyābhṛte namaḥ |
vairājīśāya ca bhūtīśvarāya te namo namaḥ || 110 ||
[Analyze grammar]

sṛṣṭīśāya vinaṣṭīśāya puṣṭīśāya te namaḥ |
gīteśvarāya upaniṣadīśvarāya te namaḥ || 111 ||
[Analyze grammar]

śrutīśvarāya ca parāvidyeśvarāya te namaḥ |
gāyatrīśāya namaste śāradeśāya te namaḥ || 112 ||
[Analyze grammar]

śābdīśāya namastubhyamekādaśīśa te namaḥ |
dvādaśīśāya ca namo jayantīśāya te namaḥ || 113 ||
[Analyze grammar]

bhāvaneśāya ca muktīśāya tubhyaṃ namo namaḥ |
sevānāthāya te cārādhanākāntāya te namaḥ || 114 ||
[Analyze grammar]

gaṃgānāthāya ca mokṣapurīnāthāya te namaḥ |
sāṃkhyayoginīśvarāya naiṣṭhakīpataye namaḥ || 115 ||
[Analyze grammar]

tyāginīpataye cāryādhīśāya ca te namaḥ |
yoginīpataye vītarāṇīśāya te namaḥ || 116 ||
[Analyze grammar]

nāgavallīsvāmine te pūgīśvarāya te namaḥ |
ratināthāya surabhisvāmine te namo namaḥ || 117 ||
[Analyze grammar]

nirvṛttīśāya sandhyā'dhipataye te namo namaḥ |
mohinīśāya ca vidyādhrīśāya te namo namaḥ || 118 ||
[Analyze grammar]

kiṃpuruṣīsvāmine te kṛṣīśvarāya te namaḥ |
ābīśvarāya ca mṛdīśvarāya te namo namaḥ || 119 ||
[Analyze grammar]

bhūpataye lalitāsvāmine te ca namo namaḥ |
kuṃkumavāpīśa saṃhitānāthāya namo namaḥ || 120 ||
[Analyze grammar]

gurvīśvarāya ca mudrikeśvarāya ca te namaḥ |
araṇīśāya ca kāśīśvarāya te namo namaḥ || 121 ||
[Analyze grammar]

tapasvinīsvāmine te sairandhrīśāya te namaḥ |
dhātrīśāya ca namo nāgarīśāya te namaḥ || 122 ||
[Analyze grammar]

parivrājikākāntāyā''ryasūriṇīśvarāya ca |
rameśāya tathā rāmeśāya te ca namo namaḥ || 123 ||
[Analyze grammar]

stutīśāyā''rārtikeśāya pūjeśāya te namaḥ |
ambikeśāya ca nabhovāṇīśvarāya te namaḥ || 124 ||
[Analyze grammar]

buddhīśvarāya ca stanaśrīśvarāya ca te namaḥ |
pratimāśrīpataye'vyakteśāya ca te namaḥ || 125 ||
[Analyze grammar]

rasādhipataye sudhāpataye te namo namaḥ |
puṇyādhipataye miṣṭāpataye te namo namaḥ || 126 ||
[Analyze grammar]

pākinīśāya dhānyādhipataye te namo namaḥ |
ājñānāthāya ca mumukṣāpataye ca te namaḥ || 127 ||
[Analyze grammar]

virajeśāya ca candrakāleśāya ca te namaḥ |
suśīlāpataye kadambamāleśāya te namaḥ || 128 ||
[Analyze grammar]

pārijātā'dhipataye kālikāpataye namaḥ |
durgānāthāya cādhipataye te namo namaḥ || 1209 ||
[Analyze grammar]

nandinīśāya ca paṭṭāṃganeśāya ca te namaḥ |
sarayūsvāmine sāttvatīśāya te namo namaḥ || 130 ||
[Analyze grammar]

sāketāpataye sudakṣiṇādhipataye namaḥ |
karīṣiṇīsvāmine te hariṇīpataye namaḥ || 131 ||
[Analyze grammar]

dharaṇīsvāmine līlāsvāmine te namo namaḥ |
satyānāthāya pāñcālīpataye te namo namaḥ || 132 ||
[Analyze grammar]

pradīpāpataye bhāgirathīkāntāya te namaḥ |
kanakāsvāmine cairāvatīnāthāya te namaḥ || 133 ||
[Analyze grammar]

sarojinīsvāmine te kāntākāntāya te namaḥ |
gomatīpataye revāsvāmine te namo namaḥ || 134 ||
[Analyze grammar]

viśālākṣisvāmine te svarṇarekheśa te namaḥ |
revatīsvāmine ṛksvāmine te ca namo namaḥ || 135 ||
[Analyze grammar]

vaikuṇṭhāpataye brahmasatīkāntāya te namaḥ |
īśāvāsyāsvāmine te smṛtikāntāya te namaḥ || 136 ||
[Analyze grammar]

kanyākāntāya ca bhadrākāntāya te namo namaḥ |
ojasvatīsvāmine te sattākāntāya te namaḥ || 137 ||
[Analyze grammar]

viṣṇugarbhādhipataye vairājñīpataye namaḥ |
devīśvarāya ca pradhānāsvāmine namo namaḥ || 138 ||
[Analyze grammar]

varaṇīpataye golokīśvarāya te namaḥ |
badarīśāya ca śvetānāthāya te namo namaḥ || 139 ||
[Analyze grammar]

pāvanīpataye cā'vyākṛtikāntāya te namaḥ |
dhātrīśāya ca jyotsnāsvāmine te namo namaḥ || 140 ||
[Analyze grammar]

vīryākāntāya mahatīnāthāya te namo namaḥ |
oṣadhipataye'jāpataye te ca namo namaḥ || 141 ||
[Analyze grammar]

viśvaṃbharāsvāmine te cānnapūrṇābhṛte namaḥ |
vibhāvarīsvāmine te dakṣiṇāpataye namaḥ || 142 ||
[Analyze grammar]

āhutīśāya ca sanātanīśvarāya te namaḥ |
añjanīśāya ca gaṇḍakīśvarāya ca te namaḥ || 143 ||
[Analyze grammar]

te sīteśāya śabarīpataye piṃgalābhṛte |
preyasīpataye cāpi śreyasīpataye namaḥ || 144 ||
[Analyze grammar]

mālāvatīsvāmine te dvārikeśāya te namaḥ |
siṃhavatīsvāmine te trispṛśāsvāmine namaḥ || 145 ||
[Analyze grammar]

pakṣavardhinīnāthāyonmilanīsvāmine namaḥ |
utpattisvāmine mokṣadākāntāya ca te namaḥ || 146 ||
[Analyze grammar]

saphalāsvāmine putrapradānāthāya te namaḥ |
ṣaṭtilāsvāmine jayāsvāmine te namo namaḥ || 147 ||
[Analyze grammar]

vijayāsvāmine cāmalakīnāthāya te namaḥ |
pāpamocanīnāthāya kāmadeśāya te namaḥ || 148 ||
[Analyze grammar]

varūthinīsvāmine te mohinīsvāmine namaḥ |
aparāsvāmine te ca nirjalāsvāmine namaḥ || 149 ||
[Analyze grammar]

yoginīsvāmine tve ca śayanīsvāmine namaḥ |
kāmikāsvāmine te ca putradāsvāmine namaḥ || 150 ||
[Analyze grammar]

ajānāthāya padmānāthāyendirābhṛte namaḥ |
pāśāṃkuśādhināthāya ramānāthāya te namaḥ || 151 ||
[Analyze grammar]

prabodhinīśvarāyā'pi kamaleśāya te namaḥ |
dhāmadeśāya ca kapileśāya te namo namaḥ || 152 ||
[Analyze grammar]

śalabheśāya ca candrabhāgeśāya ca te namaḥ |
kumudvatīsvāmine te nityānāthāya te namaḥ || 153 ||
[Analyze grammar]

candrakāntāya padmākṣīsvāmine te namo namaḥ |
kāntimatīsvāmine te hṛṣīkeśāya te namaḥ || 154 ||
[Analyze grammar]

aparājitānāthāya padmavatīśa te namaḥ |
sunandāsvāmine dhīpataye te ca namo namaḥ || 155 ||
[Analyze grammar]

nandānāthāya ca trayīsvāmine te namo namaḥ |
kṣemaṃkarīsvāmine te sundarīpataye namaḥ || 156 ||
[Analyze grammar]

subhagāsvāmine sulakṣaṇānāthāya te namaḥ |
kūrmīnāthāya ca matsyīnāthāya te namo namaḥ || 157 ||
[Analyze grammar]

aśvinīsvāmine haṃsīsvāmine te namo namaḥ |
saubhāgyasundarīśāya kalkinīsvāmine namaḥ || 158 ||
[Analyze grammar]

duḥkhahāśrīsvāmine te vañjulīsvāmine namaḥ |
rātrīśvarāya namo'dhaveśvarāya namo namaḥ || 159 ||
[Analyze grammar]

kṣīrodatanayeśāya ghaṇṭikāpataye namaḥ |
nīrājanādhināthāya ghaṭikāsvāmine namaḥ || 160 ||
[Analyze grammar]

vasumatyadhināthāya ṛtaṃbharābhṛte namaḥ |
rādhyāsāpataye divyāruṇānāthāya te namaḥ || 161 ||
[Analyze grammar]

vamrīnāthāya ca jyoṣṭrīnāthāya te namo namaḥ |
sudughāsvāmine kaidārikānāthāya te namaḥ || 162 ||
[Analyze grammar]

jālandharīsvāmine te śaṃkhacūḍībhṛte namaḥ |
mālatīsvāmine barbarikānāthāya te namaḥ || 163 ||
[Analyze grammar]

vedavatīsvāmine te padminīsvāmine namaḥ |
vṛndāvanīsvāmine te kaṃvatīsvāmine namaḥ |
pīvarīsvāmine marupatnīnāthāya te namaḥ || 164 ||
[Analyze grammar]

tīrthavallīsvāmine te tīrthaśrīsvāmine namaḥ |
tilottamāsvāmine te rūpavatībhṛte namaḥ || 165 ||
[Analyze grammar]

vedamātṛvarāyā'pi gāyatrīpataye namaḥ |
sarameśāya ca paippalādīśvarāya te namaḥ || 166 ||
[Analyze grammar]

upaleśāya dharaṇijeśāya te namo namaḥ |
dhareśāya namastubhyaṃ māṭulīśāya te namaḥ || 167 ||
[Analyze grammar]

piṅgalīśāya ca mṛgīśāya te ca namo namaḥ |
gaurasvarūpiṇīśāya nītīśvarāya te namaḥ || 168 ||
[Analyze grammar]

buddhīśvarāya ca namaḥ sakriyeśāya te namaḥ |
tuṣṭīśāya namastubhyaṃ kāmaneśāya te namaḥ || 169 ||
[Analyze grammar]

vedikeśāya ca namaścājyāhutibhṛte namaḥ |
patnīśālādhipataye citināthāya te namaḥ || 170 ||
[Analyze grammar]

idhmānāthāya ca nama udgītipataye namaḥ |
dhṛtīśāya namo velāsvāmine ca namo namaḥ || 171 ||
[Analyze grammar]

dhūmorṇāpataye te ca kāṣṭhādhīśāya te namaḥ |
vadhūnāthāya ca latānāthāya te namo namaḥ || 172 ||
[Analyze grammar]

nadīnāthāya ca namaḥ patākāpataye namaḥ |
bhoginīpataye namo rasikāpataye namaḥ || 173 ||
[Analyze grammar]

cidānandīsvāmine te mṛtyulakṣmībhṛte namaḥ |
suśrutipataye vijayantīśvarāya te namaḥ || 174 ||
[Analyze grammar]

sukanyāpataye namaścā'lasāpataye namaḥ |
śrīchāyāsvāmine citralekhānāthāya te namaḥ || 175 ||
[Analyze grammar]

navaraṃgādhipataye kiṃśukīsvāmine namaḥ |
kalpalatādhināthāya bakulāpataye namaḥ || 176 ||
[Analyze grammar]

citravatīsvāmine te cārupadmābhṛte namaḥ |
suvarṇamukharīśāya mālāvatībhṛte namaḥ || 177 ||
[Analyze grammar]

vīrādhipataye prabhāvatīnāthāya te namaḥ |
śrīmatīsvāmine paṇyāsvāmine te namo namaḥ || 178 ||
[Analyze grammar]

nāgalakṣmīsvāmine te jyotiṣmatībhṛte namaḥ |
udyoginīsvāmine te pūrṇānāthāya te namaḥ || 179 ||
[Analyze grammar]

siddheśvarīsvāmine te kṛtikāntāya te namaḥ |
kavitāsvāmine granthivarātmane namo namaḥ || 180 ||
[Analyze grammar]

tālikāsvāmine cāpi saṃgītisvāmine namaḥ |
prahāriṇīpataye te māninīsvāmine namaḥ || 181 ||
[Analyze grammar]

jaratkārvīsvāmine te svastināthāya te namaḥ |
kṣamānāthāya ca namaḥ pratiṣṭhāpataye namaḥ || 182 ||
[Analyze grammar]

lajjānāthāya ca namaḥ pipāsāpataye namaḥ |
dāhikāsvāmine śraddhāsvāmine te namo namaḥ || 183 ||
[Analyze grammar]

maithilīyūthanāthāya kauśalāsvāmine namaḥ |
nikuṃjakāntānāthāya śayyākāntāya te namaḥ || 184 ||
[Analyze grammar]

purandhrīkulakāntāya kirātīsvāmine namaḥ |
pulindīsvāmine siṃhaladvīpastrībhṛte namaḥ || 185 ||
[Analyze grammar]

daiśikīsvāmine namo vidaiśikībhṛte namaḥ |
kratukānakīnāthāyā'jitapatstrībhṛte namaḥ || 186 ||
[Analyze grammar]

śrīlokādripriyeśāya devateśāya te namaḥ |
sāmudrikāsvāmine te pārthivīsvāmine namaḥ || 187 ||
[Analyze grammar]

urvaśīvrātanāthāya sutalīsvāmine namaḥ |
triveṇīprāṇanāthāya śabarīśāya te namaḥ || 188 ||
[Analyze grammar]

pampāvarāya ca rājeśvarīśāya ca te namaḥ |
lambānanādhināthāya cājāmukhīśvarāya ca || 189 ||
[Analyze grammar]

kanyākumārikeśāya gopakanyābhṛte namaḥ |
raivatīsvāmine namo gau līsvāmine namaḥ || 190 ||
[Analyze grammar]

jīvantīpataye lāvaṇyavatīpataye namaḥ |
mālinīprāṇanāthāya kubjikāsvāmine namaḥ || 191 ||
[Analyze grammar]

yavanīsvāmine mṛgāvatīnāthāya te namaḥ |
kāntimatīsvāmine te jaradgaurīśvarāya ca || 192 ||
[Analyze grammar]

sumitrāsvāmine sutānāthāya te namo namaḥ |
vindhyāvalīsvāmine te pauṇyanaidheyikābhṛte || 193 ||
[Analyze grammar]

vardhinīsvāmine vaiśvāvasavīśāya te namaḥ |
kulādevīsvāmine te rāseśvarībhṛte namaḥ || 194 ||
[Analyze grammar]

rājavatīsvāmine sīmantinīśāya te namaḥ |
sāmavatīsvāmine te cā''nartīśāradābhṛte || 195 ||
[Analyze grammar]

mahānandāsvāmine bandulānāthāya te namaḥ |
manoramādhināthāya śuciṣmatībhṛte namaḥ || 196 ||
[Analyze grammar]

arciṣmatīsvāmine suśīlāviprābhṛte namaḥ |
kalāvatīsvāmine te līlāvatībhṛte namaḥ || 197 ||
[Analyze grammar]

ratnāvalīsvāmine te śaśilekhābhṛte namaḥ |
anaṅgalekhāpataye citralekhābhṛte namaḥ || 198 ||
[Analyze grammar]

divyārṣīsvāmine cāpi surasāsvāmine namaḥ |
varṣābhvīsvāmine pārāvatīnāthāya te namaḥ || 199 ||
[Analyze grammar]

prabhāvatīsvāmine te narmadāsvāmine namaḥ |
rohiṇīśāya kumudākāntāya te namo namaḥ || 200 ||
[Analyze grammar]

puruhūtāpataye ca śarmavatībhṛte namaḥ |
sudhāmnīsvāmine te ca mādhavī svāmine namaḥ || 201 ||
[Analyze grammar]

kundadantīsvāmine te kadambamālikābhṛte |
śāṇḍilīsvāmine madhuvidyābhṛte ca te namaḥ || 202 ||
[Analyze grammar]

aśvamukhīsvāmine te gajamukhīśvarāya ca |
ambeśvarāya ca vṛddheśvarāya te namo namaḥ || 203 ||
[Analyze grammar]

kuṃkumavāpīnāthāya hiṃgalājīśvarāya ca |
kāmākṣīsvāmine te ca mīnākṣīśāya te namaḥ || 204 ||
[Analyze grammar]

damayantīsvāmine te bhadrikāsvāmine namaḥ |
prītikarṇotpaleśāya dīrdhikeśāya te namaḥ || 205 ||
[Analyze grammar]

phalavatīsvāmine te hyamānāthāya te namaḥ |
gobhilāsvāmine gopasutānāthāya te namaḥ || 206 ||
[Analyze grammar]

udumburīsvāmine te'ṣṭaṣaṣṭisvāmine namaḥ |
ratnavatīsvāmine te śubhākṣīsvāmine namaḥ || 207 ||
[Analyze grammar]

devalīlāsvāmine te devanadīśvarāya ca |
bahucarādhināthāya hiṃgulājābhṛte namaḥ || 208 ||
[Analyze grammar]

brahmamohinīnāthāyā'nuvṛttisvāmine namaḥ |
viśālāpataye parāvidyādhipataye namaḥ || 209 ||
[Analyze grammar]

devatāpataye cityākutisvāminnamo'stu te |
purīnāthāya kamaleśvarīśāya namo namaḥ || 210 ||
[Analyze grammar]

prācīnāthāya ca ṛṣitoyānāthāya te namaḥ |
gautamīśāya ca vapuṣmatīśāya ca te namaḥ || 211 ||
[Analyze grammar]

maṇikarṇādhināthāya śrīmātṛsvāmine namaḥ |
namaḥ pārthādhipataye māhiṣmatībhṛte namaḥ || 212 ||
[Analyze grammar]

bhillikāsvāmine tubhyaṃ saurāṣṭrīśībhṛte namaḥ |
vyāghrīśāya namastubhyaṃ cillīnāthāya te namaḥ || 213 ||
[Analyze grammar]

tithināthāyā''bhicāriṇīśvarāya ca te namaḥ |
niṣādīsvāmine vyālīsvāmine te namo namaḥ || 214 ||
[Analyze grammar]

caturbhujādhināthāya harṣasiddhibhṛte namaḥ |
sārikāpataye viśvarūpānāthāya te namaḥ || 215 ||
[Analyze grammar]

śṛgālīpataye te ca mayūrīśāya te namaḥ |
maṃgalāsvāmine śailīkanyakāsvāmine namaḥ || 216 ||
[Analyze grammar]

nālamedhīsvāmine te bhaktānāthāya te namaḥ |
vimalāsvāmine cāpi lambikāsvāmine namaḥ || 217 ||
[Analyze grammar]

marīcikādhināthāya vedīnāthāya te namaḥ |
guṇḍicādhipraṇāthāya bhaktīśvarāya te namaḥ || 218 ||
[Analyze grammar]

rohiṇīśāya ca kāmadugheśāya ca te namaḥ |
ratīśvarāya ca pṛthvīśvarāya te namo namaḥ || 219 ||
[Analyze grammar]

saṃjñeśvarāya ca devikeśvarāya ca te namaḥ |
vibhāvaryadhināthāya mūrtikāntāya te namaḥ || 220 ||
[Analyze grammar]

rukmiṇīsvāmine premasakhīkāntāya te namaḥ |
godāvarīsvāmine te kapilāsvāmine namaḥ || 221 ||
[Analyze grammar]

svarṇagaurīsvāmine te raṃbhānāthāya te namaḥ |
śītalāsvāmine campāsvāmine te namo namaḥ || 222 ||
[Analyze grammar]

sādhyānāthāya dhanyādhisvāmine te namo namaḥ |
puṣpākāntāya ca kokilākāntāya namo namaḥ || 223 ||
[Analyze grammar]

pūrṇimādhipataye te mañjarīśāya te namaḥ |
gālavīśāya ca yājñasenīśāya ca te namaḥ || 224 ||
[Analyze grammar]

śrīmatīsvāmine līlāvatīnāthāya te namaḥ |
kadalīsvāmine kālindīśvarāya ca te namaḥ || 225 ||
[Analyze grammar]

haimīśvarāya ca mahāvedīśvarāya te namaḥ |
khanīśvarāya ca sanātanīśvarāya te namaḥ || 226 ||
[Analyze grammar]

śyāmānāthāya ca sarveśanīśāya ca te namaḥ |
tapasvinīsvāmine te gāyikāsvāmine namaḥ || 227 ||
[Analyze grammar]

kalpaputtalikeśāya īśikāsvāmine namaḥ |
lājādhipataye preṃkhānāthāya te namo namaḥ || 228 ||
[Analyze grammar]

namaḥ śrīmaṃgalāgaurīsvāmine te namo namaḥ |
krodhanāpataye te ca śrīvallīsvāmine namaḥ || 229 ||
[Analyze grammar]

vīrakanyādhipataye raṇacaṇḍīśvarāya ca |
garutmatīsvāmine te bhīrulakṣmīśa te namaḥ || 230 ||
[Analyze grammar]

bālāhakīsvāmine te susahāsvāmine namaḥ |
kiraṇāsvāmine dyutisvāmine te namo namaḥ || 231 ||
[Analyze grammar]

nūtnakumārikāsvāmināthāya te namo namaḥ |
śatruñjayīsvāmine te kālalakṣmīśvarāya ca || 232 ||
[Analyze grammar]

śrāvaṇīpataye sāṃvatsarīkāntāya te namaḥ |
kālakanyādhipataye vahnijāsvāmine namaḥ || 233 ||
[Analyze grammar]

praitīnāthāya pitrīsvāmine te ca namo namaḥ |
darvyādisvāmine rāśikanyākāntāya te namaḥ || 234 ||
[Analyze grammar]

ānandinīsvāmine te mahābrāhmīśa te namaḥ |
śāntināthāya ca paradhāmnīśāya ca te namaḥ || 235 ||
[Analyze grammar]

pradhānāpataye cāpi prāhlādīpataye namaḥ |
vibhūṣāpataye kalikādyādhipataye namaḥ || 236 ||
[Analyze grammar]

daityānikādhināthāya sunandinībhṛte namaḥ |
bhoginīsvāmine mahākālīnāthāya te namaḥ || 237 ||
[Analyze grammar]

kesaripṛṣṭhagābhṛte tapatīsvāmine namaḥ |
saudāmnīpataye harijihvādhipataye namaḥ || 238 ||
[Analyze grammar]

dṛṣadvatīprakāntāya kṛttikāsvāmine namaḥ |
karañjanilayānāthātmane te ca namo namaḥ || 239 ||
[Analyze grammar]

lohitāyanikānāthātmane te ca namo namaḥ |
nāṭyanaṭīsvāmine te nārīśvarāya te namaḥ || 240 ||
[Analyze grammar]

kathānāthāya ca sañjīvanīnāthāya te namaḥ |
rāṇikāpataye'maraputrikāpataye namaḥ || 241 ||
[Analyze grammar]

dhanyeśvarīsvāmine te satīśāsvāmine namaḥ |
devānikīsvāmine te kṛṣṇikāsvāmine namaḥ || 242 ||
[Analyze grammar]

kuśānāthāya te'naraṇyasuteśāya te namaḥ |
parānāthāya ca hṛcchāyinīnāthāya te namaḥ || 243 ||
[Analyze grammar]

paṭṭakanyāsvāmine te kṛtamālābhṛte namaḥ |
mā'jāmbikādhināthāya jalanārībhṛte namaḥ || 244 ||
[Analyze grammar]

vidyāsnātāsvāmine te suṣumṇāsvāmine namaḥ |
iḍānāthāya ca namaḥ piṃgalāpataye namaḥ || 245 ||
[Analyze grammar]

yaśasvinīsvāmine te viśvodarābhṛte namaḥ |
payasvinīsvāmine te tejasvinībhṛte namaḥ || 246 ||
[Analyze grammar]

namaḥ purītatpataye gāndhārīpataye namaḥ |
arajāsvāmine citrāṃgadānāthāya te namaḥ || 247 ||
[Analyze grammar]

daityanārīpraṇāthāya śvetānāthāya te namaḥ |
raktānāthāya ca pītānāthāya te namo namaḥ || 248 ||
[Analyze grammar]

nīlānāthāya ca namo jayaśrīpataye namaḥ |
sevādevīśvarāyordhvaretasīpataye namaḥ || 249 ||
[Analyze grammar]

āravīsvāmine'nāthāsvāmine te namo namaḥ |
gopadevīsvāmine te merukoṭīśvarāya ca || 250 ||
[Analyze grammar]

kalpapāvaṭikeśāya kulapūjyābhṛte namaḥ |
namaḥ kiśorīsvāmine sukṛtisvāmine namaḥ || 251 ||
[Analyze grammar]

rāthītarīsvāmine ca dhāmakanyābhṛte namaḥ |
ṛṣipatnīsvāmine te tyāginīsvāmine namaḥ || 252 ||
[Analyze grammar]

manukanyādhipataye bhaktakanyābhṛte namaḥ |
surāṇīpataye te cā'surāṇīpataye namaḥ || 253 ||
[Analyze grammar]

dhanālasādhipataye tryaṣṭakārvībhṛte namaḥ |
dyumatīpataye te ca sāṃkhyasatīśa te namaḥ || 254 ||
[Analyze grammar]

śīlavatīsvāmine te bhīmāśrīpataye namaḥ |
kṛṣṇānāthāya ca tuṃgabhadrānāthāya te namaḥ || 255 ||
[Analyze grammar]

ailavilādhināthāya sahyadvijībhṛte namaḥ |
dugdhānāthāya jīvantīsvāmine te namo namaḥ || 256 ||
[Analyze grammar]

mahāmārīsvāmine hrasvabadrīśa te namaḥ |
brahmayoṣitpataye te dhīnāthāya te namaḥ || 257 ||
[Analyze grammar]

sunandāpataye namo laviṃgāsvāmine namaḥ |
cakravākīsvāmine te mārjārīśāya te namaḥ || 258 ||
[Analyze grammar]

jānakīpataye kāñcanīgaṃgāpataye namaḥ |
candrāvatīsvāmine cerāvatīsvāmine namaḥ || 259 ||
[Analyze grammar]

śālāvatīsvāmine te harāṃgikābhṛte namaḥ |
mīnakaṃgvadhināthāya brahmaputrībhṛte namaḥ || 260 ||
[Analyze grammar]

śikṣāṃgāpataye namo mauktikāpataye namaḥ |
pannāmīpataye maṇivarṇānāthāya te namaḥ || 261 ||
[Analyze grammar]

nārāyaṇīsvāmine te menakāṃgābhṛte namaḥ |
aṃgaśivāṃgikābhṛte lavahitābhṛte namaḥ || 262 ||
[Analyze grammar]

lāṭiśāpataye namaḥ kāniśāpataye namaḥ |
māpīṃgāpataye namaḥ sīkyāṃgāpataye namaḥ || 263 ||
[Analyze grammar]

aṃgasvāṃgādhināthāya tārimāpataye namaḥ |
aṃgahāsvāmine parṇavarṇānāthāya te namaḥ || 264 ||
[Analyze grammar]

mannāmnisvāmine devavarṇānāthāya te namaḥ |
raṃgavarṇāsvāmine te śarabhīpataye namaḥ || 2646 ||
[Analyze grammar]

taralikādhināthāya kumudāsvāmine namaḥ |
devavarūthinīśāya śūradevīśvarāya ca || 266 ||
[Analyze grammar]

piśācīśatanāthāya dīkṣitāsvāmine namaḥ |
trinetrikādhikāntāya corulāsvāmine namaḥ || 267 ||
[Analyze grammar]

jagatīsvāmine pāṭalikānāthāya te namaḥ |
dhvajānāthāya ca yonibhūte tubhyaṃ namo namaḥ || 268 ||
[Analyze grammar]

śilānāthāya ca yaśovatyādisvāmine namaḥ |
mekhalāsvāmine cādhidevatāsvāmine namaḥ || 269 ||
[Analyze grammar]

prokṣaṇīsvāmine turīdevīnāthāya te namaḥ |
bhuvaneśīsvāmine te gaṃgāputrīśa te namaḥ || 270 ||
[Analyze grammar]

valguprabhṛtināthāya cendirāsvāmine namaḥ |
āmrajānyādināthāya vāmadevīsutābhṛte || 271 ||
[Analyze grammar]

amarīsvāmine māsvāmine tubhyaṃ namo namaḥ |
nirguṇāpataye sarvāpataye te namo namaḥ || 272 ||
[Analyze grammar]

kāśyapīpataye kuṇḍalinīnāthāya te namaḥ |
āpastambādipataye nijākāntāya te namaḥ || 273 ||
[Analyze grammar]

matkuṃjeśāya ca āmajanāyāḥ pataye namaḥ |
akāntakāntākāntāya mama kāntāya te namaḥ || 274 ||
[Analyze grammar]

śrīraṃgāyā'śokasundarīśrīkāntāya te namaḥ |
dvādaśottarasāhasrayugalātmābhidhāya te || 275 ||
[Analyze grammar]

viśiṣṭasvāmine svīyāsvāmine te namo namaḥ |
śivarājñīlakṣmīśāya nārāyaṇīśāya namaḥ || 276 ||
[Analyze grammar]

dayājayāramāhaimīmanūrjālāḍakībhṛte |
mālatīsuguṇāhaṃsīkastūrīpataye namaḥ || 277 ||
[Analyze grammar]

muktābhuktādhināthāya raktāriktābhṛte namaḥ |
smṛtvā sarvāṇi rūpāṇi madyuktāni prabhostava |
bhavāmyatīva muditā yugalāni sukhāni ca || 278 ||
[Analyze grammar]

anyānyapi tvasaṃkhyāni smaryante kṛpayā tava |
anyānandaṃ samāptāsmi bhūyaḥ kāntāya te namaḥ || 279 ||
[Analyze grammar]

athā'nyāni caritrāṇi bhaktānāṃ tvadgatātmanām |
mokṣārthāni vṛṣārthāni śrotumicchāmi tadrasā || 280 ||
[Analyze grammar]

etad yugalaśrīkāntastotraṃ nāmasahasrakam |
dvādaśottaranāmāḍhyaṃ catuḥpumarthadaṃ param || 281 ||
[Analyze grammar]

saubhāgyadaṃ vaṃśadaṃ ca lakṣmīdaṃ sampadāṃ pradam |
rājyadaṃ svargadaṃ sarvabhogyadaṃ sveṣṭadaṃ param || 282 ||
[Analyze grammar]

siddhidaṃ puṇyadaṃ mūrtau samādhidaṃ ca pāvanam |
pāpahaṃ mṛtyuhaṃ vighnanāśakaṃ duḥkhanāśakam || 283 ||
[Analyze grammar]

divyabhāvapradaṃ parāmuktibhūprāpakaṃ śubham |
alabhyadaṃ tathā''rogyapradaṃ smṛddhipradaṃ sadā || 284 ||
[Analyze grammar]

paṭhatāṃ śṛṇvatāṃ sarvanāmārthasmaratāṃ tathā |
naranārīsamastānāṃ sarvavāñcchāprapūrakam || 285 ||
[Analyze grammar]

sākṣānmanmukhato jātaṃ lakṣmījaṃ śrīpradaṃ hare |
lakṣmīrahaṃ stavarūpā stavapātraṃ bhavān patiḥ || 286 ||
[Analyze grammar]

āvayoḥ stāvakānāṃ cāvayostulyatvamastviti |
anādiśrīkṛṣṇanārāyaṇa namo'ntarātmane || 287 ||
[Analyze grammar]

sarvābhyastava yoṣābhyo namo bhūyo namo namaḥ |
vada me'nyacaritrāṇi tvayi snehakarāṇi vai || 288 ||
[Analyze grammar]

puruṣottamabhāvasyodbhāvakāni śubhāni ca |
naranārāyaṇādyāste'vatārāḥ santi ye bhuvi || 289 ||
[Analyze grammar]

tava bodhaṃ prakurvanti kayā rītyā'vatāriṇaḥ |
vada me tat kṛpāsindho yadi lokopakārakam || 290 ||
[Analyze grammar]

vinā'vatārivijñānaṃ nopāsanottamā bhavet |
tasmāt kathaya me kānta kāntāyai kṛpayā prabho || 291 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaḥ tripañcāśattame vatsare'nādiśrīkṛṣṇanārāyaṇasya śrīśivarājñīśrīsahitasya prākaṭyaṃ yugalasya dvādaśottaraśatādhikasāhasranāmastotramityādinirūpaṇanāmāṣṭātriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 38

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: