Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 36 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ prākaṭyaṃ me tataḥ param |
vedhaso'rcimārganāmni vatsare cātha kalpake || 1 ||
[Analyze grammar]

saptaṣaṣṭyadhike cāṣṭaśate'tha pañcame manau |
rudrakukṣeḥ samudbhūto vidyutsrāvo hi rākṣasaḥ || 2 ||
[Analyze grammar]

saḥ pracakre tapaścograṃ śaṃbhutoṣaṇahetave |
sūryacandrāgnitejobhyaścātitejo'bhilabdhaye || 3 ||
[Analyze grammar]

pañcaśateṣu varṣeṣu gateṣu śaṃkaraḥ svayam |
tutoṣa parayā prītyā varārthaṃ cānvarodhayat || 4 ||
[Analyze grammar]

so'pi vavre varaṃ sūryacandrāgnitejasāṃ param |
tejo me syād yatheṣṭaṃ vai devādyanāśyameva ca || 5 ||
[Analyze grammar]

tathā'stviti haraḥ prāha varaṃ labdhvā'timodavān |
tapastyaktvojjvalo bhūtvā svargaṃ cāyāti yāti ca || 6 ||
[Analyze grammar]

apsaraso mumuhuśca devyo'pi mohamāgatāḥ |
cañcalāstaṃ vīkṣya cānududruvurvāritāḥ suraiḥ || 7 ||
[Analyze grammar]

devānāṃ svargaloke vai kleśo'yaṃ nūtano'bhavat |
daityo'pi rākṣasarūpaṃ pragṛhya devatojjvalaḥ || 8 ||
[Analyze grammar]

devābharaṇabhūṣāḍhyaḥ svargāt svargaṃ prayāti ca |
mohayatyeva devīśca kalahaṃ janayatyapi || 9 ||
[Analyze grammar]

sūryādhikaḥ surūpaśca sutejāḥ suprabhādharaḥ |
bhūtvā sūryaṃ samabhyeti tiraskaroti bhāskaram || 10 ||
[Analyze grammar]

candraṃ vahniṃ samabhyeti tiraskaroti tejasā |
vaḍavāgniṃ samabhyeti grahānabhyeti vai tathā || 11 ||
[Analyze grammar]

pātālādau maṇidhrāṃścābhyeti tiraskaroti ca |
mahājale tale cāpi sāmudre maṇiyādasām || 12 ||
[Analyze grammar]

prakāśān vai tiraskṛtya garvaṃ svīyaṃ karoti saḥ |
sarvarūpadharo daityo jñātvā balaṃ nijaṃ mahat || 13 ||
[Analyze grammar]

iyeṣa rājā bhavituṃ yayau kuberapattanam |
yuyudhe'ti kubereṇa cātmasāt kṛtavān purīm || 14 ||
[Analyze grammar]

tato vahniṃ yayau yuddhe jigāya svavaśaṃ nyadhāt |
candraṃ jetuṃ yayau cāpi so'pi tadvaśago'bhavat || 15 ||
[Analyze grammar]

sūryaṃ jetumiyeṣāpi yuddhārthaṃ prayayau ravim |
yuyudhe caturo māsān vidyutsrāvo mahāsuraḥ || 16 ||
[Analyze grammar]

parājayaṃ na cāpnoti śramaṃ yāti na vai manāka |
vidyutaḥ prakaṭīkṛtya lokān dagdhān karoti ca || 17 ||
[Analyze grammar]

sūryādadhikatejobhirdahatyetajjagattrayam |
hāhākārastadā jātaḥ sūryaḥ khinnaḥ śuśoca ha || 18 ||
[Analyze grammar]

sasmāra paramaṃ brahma parameśaṃ sanātanam |
anādiśrīkṛṣṇanārāyaṇaṃ māṃ puruṣottamam || 19 ||
[Analyze grammar]

saśrīko'haṃ samāyātaḥ sūryarakṣākaraḥ prabhuḥ |
hiraṇmayaḥ pareśo vai sarvatejo'straśastravān || 20 ||
[Analyze grammar]

īśanīsaṃjñayā sarvaśaktimatyā tvayā saha |
lakṣmi sūryakṛtasvārhapūjā''gatādisatkriyaḥ || 21 ||
[Analyze grammar]

sudarśanena cakreṇā'śātayaṃ cāsuraṃ hi tam |
vidyutsrāvo vināśaṃ ca prāpaccābdhau papāta saḥ || 22 ||
[Analyze grammar]

jagatsu tasya visṛṣṭān vahnīnaśāmayaṃ tvaham |
tadā devarṣigandharvagrahamānavakoṭibhiḥ || 23 ||
[Analyze grammar]

saṃstuto'haṃ sarvabhūṣu paryaṭanaṃ cakāra vai |
sūrye hiraṇmayaścā'haṃ hiraṇyakeśavān hariḥ || 24 ||
[Analyze grammar]

candre rājatadeho'haṃ kūpyakeśaḥ svayaṃ hariḥ |
vahnau prabhojjvaladehaḥ prabhāśmaśrurbhavāmyaham || 25 ||
[Analyze grammar]

bhūtale tu tvayā sākaṃ mānavairabhiyācitaḥ |
anādiśrīmahāvidyunnārāyaṇo'bhavaṃ tadā || 26 ||
[Analyze grammar]

vaidyutīśrīyutaścāhaṃ loke'tra mānave'vasam |
manvantaraṃ tu kālaṃ vai mānavānāṃ hi muktaye || 27 ||
[Analyze grammar]

smara lakṣmi ca me te ca prākaṭyaṃ vai tathoditam |
anyāstathā'vatārā me jātā vai bahavo bhuvi || 28 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya duḥkhahānirbhavediha |
bhuktiścātra bhavettvante muktirme śāśvate pade || 29 ||
[Analyze grammar]

atha te'nyacca me vacmi prākaṭyaṃ śṛṇu sundari |
vedhaso'bdhimathanākhye vatsare ca navādhike || 30 ||
[Analyze grammar]

catvāriṃśe'tha dvipañcāśadūrdhve kalpake śate |
tṛtīye ca manau lakṣmi loke'bhavaṃ tvayā saha || 31 ||
[Analyze grammar]

rasātalasya daityasya rasabhakṣasya vai sutaḥ |
madhubhakṣo'bhavad daityo balavān tapasā purā || 32 ||
[Analyze grammar]

sa tu tepe tapastīvraṃ sundarākhye girau tadā |
śaṃkaraṃ tapasā''rādhya varaṃ vavre hi śaṃkarāt || 33 ||
[Analyze grammar]

rasān bhoktuṃ madhūn bhoktuṃ śaktirme vipulā bhavet |
yathā yathā bhakṣayāmi tathā tathā ca pācanam || 34 ||
[Analyze grammar]

bhavedeva na cā'jīrṇaṃ bhavenme vai kadācana |
aruciścāpi me na syātpuṣṭirbalaṃ mahad bhavet || 35 ||
[Analyze grammar]

śrutvaivaṃ śaṃkaraḥ prāha cā'hatvauṣadhipādapān |
rasān madhūn bhuṃkṣva kā cānyathā maraṇaṃ tava || 36 ||
[Analyze grammar]

ityevaṃ varadānaṃ vai datvā'dṛśyo haro'bhavat |
madhubhakṣo'suraścāpi sundarādrau drumādiṣu || 37 ||
[Analyze grammar]

praviśya māyayā sarvān madhūn cūṣati cāntarān |
patrapuṣpādikasthān sa madhūn cūṣati sarvaśaḥ || 38 ||
[Analyze grammar]

phalāni naiva jāyante śuṣyanti ca dalānyapi |
navāṃ'kurāṇi sarvāṇi nārohanti tataḥ param || 39 ||
[Analyze grammar]

mūlarasaṃ stambarasaṃ sthāṇurasaṃ tataḥ param |
skandharasaṃ ca śākhānāṃ rasān bhuṃkte samastakān || 40 ||
[Analyze grammar]

upaśākhārasāṃścāpi patrarasān sa cūṣati |
puṣparasān phalarasān cūṣatyeva samastakān || 41 ||
[Analyze grammar]

vṛkṣebhyaścāpi valībhyaḥ stambebhyastṛṇamūlataḥ |
kandebhyaśca śalākābhyo rasān bhuṃkte samastakān || 42 ||
[Analyze grammar]

māyayā śatarūpaśca sahasrāyutarūpavān |
koṭyarbudā'bjarūpaśca bhūtvā bhūtvā'tikhādati || 43 ||
[Analyze grammar]

yathā yathā rasān bhuṃkte pacanti sarvaśaśca te |
puṣṭo bhavati balavāṃśca samartho bhojane'dhikaḥ || 44 ||
[Analyze grammar]

māyayā cāyatavapuḥ parvateṣu vaneṣu ca |
araṇyeṣu mahodyāneṣvapi saudhadrumeṣu ca || 45 ||
[Analyze grammar]

vāṭikāsu kṛṣisasyeṣvapi sarveṣu śākhiṣu |
aṃkureṣu tathā''meṣu pakvā'pakveṣu sarvathā || 46 ||
[Analyze grammar]

madhūn rasān sadā bhuṃkte karoti śuṣkaśākhinaḥ |
śuṣkāyante hyaraṇyāni kṣetrāṇi ca vanāni ca || 47 ||
[Analyze grammar]

prajābhiśca paśubhiśca pakṣibhirjantubhistathā |
prāṇibhirnaiva cāpyante rasāśca madhavo'pi ca || 48 ||
[Analyze grammar]

kṣudhābhiḥ pīḍitā sarve mriyante'kālamṛtyavaḥ |
avagrāhaṃ vinā jātaṃ durbhikṣaṃ prāṇanāśakam || 49 ||
[Analyze grammar]

mānavānāṃ ca lokeṣu pātālebhyaḥ samāyayau |
mahāsuraḥ pṛthivīsthānacūṣad drulatātarūn || 50 ||
[Analyze grammar]

pārthivān sārvabhaumāṃśca vallītṛṇādipādapān |
cakre sarvāṃśca sahasā nīrasān śuṣkavigrahān || 51 ||
[Analyze grammar]

mānavānāṃ bhojanāni devānāṃ bhojanāni ca |
praṇaṣṭāni samastāni rasamūlāni sarvathā || 52 ||
[Analyze grammar]

madhūni sarvajātīni pītāni tena rakṣasā |
vardhitaḥ sa tu balavān vāyuvad vyāpako'bhavat || 53 ||
[Analyze grammar]

udbhijjeṣu mahāśaktyā vyāpakaḥ so'bhavad varāt |
māyayā cāpi daityaḥ saḥ sarvānnakhādako'bhavat || 54 ||
[Analyze grammar]

nirarthakā yato meghā kṛṣirnirarthikā tathā |
pṛthvyāḥ rasapradānatvaṃ nirarthakaṃ kṛtaṃ tadā || 55 ||
[Analyze grammar]

bījānāṃ rasaśaktiśca sarvā nirarthikā kṛtā |
prajārthaṃ cāsureṇaiva jagat kṣudhāprapīḍitam || 56 ||
[Analyze grammar]

kṛtaṃ tena tato lokāścārādhayan hariṃ ca mām |
anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 57 ||
[Analyze grammar]

śrutvā tu prārthanāṃ teṣāṃ jñātvā'suropapīḍanam |
virasatvaṃ cauṣadhīnāmājagāma bhuvaṃ prati || 58 ||
[Analyze grammar]

śaṃkhacakragadāpadmaśārṅgādihetimān svayam |
divyarūpo hariḥ so'haṃ yuyudhe tena vai tadā || 59 ||
[Analyze grammar]

sudarśanena cakreṇa madhubhakṣo hato mayā |
tvaṃ mayā mādhavī lakṣmīḥ kṛtvā drumeṣu veśitā || 60 ||
[Analyze grammar]

sarvapādapajātīnāṃ madhurūpā rasātmikā |
tvamabhavastadā lakṣmi mādhavīśrīḥ samūrjitā || 61 ||
[Analyze grammar]

anādiśrīmadhunārāyaṇaścā'haṃ prajāsvapi |
gocaro nyavasaṃ manvantarakālaṃ tvayā saha || 62 ||
[Analyze grammar]

praveśāttavavṛkṣāśca rasānvitāstadā'bhavan |
sarvalokeṣu sarvatra madhuvāhā hi pādapāḥ || 63 ||
[Analyze grammar]

abhavan sindhavaścāpi madhukṣarāśca dhenavaḥ |
oṣadhayo madhugarbhā mādhavīvāsitāstadā || 64 ||
[Analyze grammar]

babhūvuḥ pallavitāśca phalitāśca madhupradāḥ |
mādhavo'haṃ tadā lakṣmi rasātmakastvayā saha || 65 ||
[Analyze grammar]

avasaṃ cāpi vṛkṣādau mādhavyā parameśvaraḥ |
lokā apūjayaṃstatra mādhavīmādhavau ca nau || 66 ||
[Analyze grammar]

smara tvaṃ mādhavīrūpaṃ māṃ ca madhurasātmakam |
anye'pi ca tadā devā maharṣayaśca māṃ priye || 67 ||
[Analyze grammar]

pupūjuḥ parayā prītyā prāṇadaṃ parameśvaram |
etatte kathitaṃ nārāyaṇi prākaṭyameva me || 68 ||
[Analyze grammar]

te'pi rakṣākaraṃ lokaprajānāṃ sarvadehinām |
athā'pyanyat pravakṣyāmi prākaṭyaṃ te ca me'pi ca || 69 ||
[Analyze grammar]

vedhaso vatsare pañcāśattame nāradābhidhe |
aṣṭāśītyūrdhvake catuśśate kalpe'ṣṭame manau || 70 ||
[Analyze grammar]

tiṣye ca saptatau bhūmau daityāśca dānavāstathā |
asurā nāstikā dharmahaṇo'bhavan samastataḥ || 71 ||
[Analyze grammar]

dharmāśca mānavā naṣṭāḥ krauryaṃ pravartitaṃ bahu |
māṃsādāścābhavan sarve mlecchavarṇā narāḥ striyaḥ || 72 ||
[Analyze grammar]

pāpātmānaḥ pāpakarāḥ pāpamātraparāyaṇāḥ |
sarvādāḥ sarvabhakṣāśca sarvabhoktāra utpathāḥ || 73 ||
[Analyze grammar]

paśūn pakṣigaṇān jantūn bhakṣayanti hi mānavāḥ |
mānavān mānavāścāpi bhakṣayantīti kā kathā || 74 ||
[Analyze grammar]

anyeṣāṃ prāṇināṃ lakṣmi hāhākāro'bhavad bhuvi |
āraṇyakā hi paśavo bhakṣitā mānavaiḥ khalu || 75 ||
[Analyze grammar]

pakṣiṇo bhakṣitāścāpi milanti na yathā tathā |
vanāraṇyānyabhavaṃśca paśupakṣikṣayāṇi vai || 76 ||
[Analyze grammar]

paśupakṣivihīnāni tataste mānavāḥ khalu |
grāmyān paśūn pakṣiṇaśca bhakṣayituṃ samārabhan || 77 ||
[Analyze grammar]

mahiṣyaścāvikā ūraṇyaśca sarvāḥ prabhakṣitāḥ |
aśvā uṣṭrā gardabhāśca vṛṣabhāścāpi bhakṣitāḥ || 78 ||
[Analyze grammar]

hastinaścāpi gavayā hariṇā vānarā api |
ṛkṣāḥ siṃhāḥ śvāpadāśca śvānaśca śūkarādayaḥ || 79 ||
[Analyze grammar]

sarve'pi bhakṣitāḥ krūraiḥ rākṣasairdaityadānavaiḥ |
mānavaistādṛśaiḥ sarvairgāvo vatsāśca bhakṣitāḥ || 80 ||
[Analyze grammar]

dhenavaśca prabhakṣyante māṃsādaiśca yadā kṣitau |
tadā rakṣārthamevā'haṃ cāyāmyaprerito'pi san || 81 ||
[Analyze grammar]

devā goṣu sthitāḥ sarve tāsāmārādhanāvaśaḥ |
devānāṃ duḥkhahantā'haṃ gavāṃ rakṣākaraḥ prabhuḥ || 82 ||
[Analyze grammar]

dharmarakṣākaraścāpi pṛthvyāṃ sākaṃ tvayā priye |
tūrṇaṃ cāgatavān sākṣāt sarvaśastradharo hariḥ || 83 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
dhenurakṣānimittaṃ vai samālambya pareśvaraḥ || 84 ||
[Analyze grammar]

sarvarakṣākaro dharmarakṣakaḥ śrīpatiḥ prabhuḥ |
kalerdoṣavihantā'haṃ śīghraṃ vai gocaro'bhavam || 85 ||
[Analyze grammar]

ākṣarākhye rathe sthitvā hanyate yatra gauḥ kṣitau |
tatsthale vyomamārgeṇa tūrṇaṃ gatvā'hanaṃ hi tam || 86 ||
[Analyze grammar]

gohantāraṃ ghātakaṃ ca ghātakānaparānapi |
ahanaṃ tatra tatraiva tena ruṣṭāstadagragāḥ || 87 ||
[Analyze grammar]

saṃbhūya māṃ prahantuṃ te cāyayurvai sthale sthale |
mlecchaprāyā dānavāśca daityāścāsurakoṭayaḥ || 88 ||
[Analyze grammar]

ahanaṃ tān saṃgare'haṃ bhramitvā sakalāṃ kṣitim |
koṭyarbudā hatā hiṃsrāḥ sāttvikyo mocitāḥ prajāḥ || 89 ||
[Analyze grammar]

mama vāyuprasaṃgena śiṣṭāśca sattvino'bhavan |
gavāṃ rakṣā kṛtā viprarakṣā rakṣā satāṃ tathā || 90 ||
[Analyze grammar]

dharmarakṣā kṛtā cāpi devāḥ santoṣitā mayā |
satyadharmāḥ sthāpitāśca mlecchā nṛpā vihiṃsitāḥ || 91 ||
[Analyze grammar]

ahiṃsā sthāpitā cāpyupāsanā mama cāhitā |
devānāṃ pūjanārthaṃ ca sarvaṃ saṃsthāpitaṃ punaḥ || 92 ||
[Analyze grammar]

sevādharmo dayādharmaḥ sthāpitaśca mayā punaḥ |
anādiśrīnāthanārāyaṇaḥ pṛthvyāṃ sthiro'bhavam || 93 ||
[Analyze grammar]

anāthānāṃ tu dhenūnāṃ rakṣako nāthanāmadhṛk |
tvaṃ ca lakṣmi ghenumatīśrīrnāmnā cābhavastadā || 94 ||
[Analyze grammar]

yugārdhaṃ ca pṛthivyāṃ vai sthitvā'haṃ puruṣottamaḥ |
tvayā sākaṃ yayau dhāmā'kṣaraṃ smara tadā janum || 95 ||
[Analyze grammar]

mamaivaṃ tiṣyalokānāṃ śikṣārthaṃ vai punaḥ punaḥ |
aṃśā''veśakalābhūtyādyavatārā bhavantyapi || 96 ||
[Analyze grammar]

teṣāṃ vai gaṇanā nāsti kāryavaśād bhavanti yat |
kāryaṃ niṣpādya līyante mayyeva śivaśaṃbhuje || 97 ||
[Analyze grammar]

kalpe kalpe svayaṃ svecchāvaśo bhaktavaśo'thavā |
samāgacchāmi bhūmau vai kṛpayā hitakṛt prabhuḥ || 98 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'haṃ puruṣottamaḥ |
avatārī parabrahma svayaṃ śrīparameśvaraḥ || 99 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya bhuktirmuktirbhavedapi |
yatheṣṭaphalasatprāptirbhavedapīha sarvathā || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso'ṣṭacatvāriṃśe vatsare vidyutsrāvarākṣasasya sūryacandrādivijeturvināśārtham anādiśrīmahāvidyunnārāyaṇasya |
īśanīśrīsahitasya navacatvāriṃśe vatsare ca madhubhakṣādidaityanāśārtham anādiśrīmadhunārāyaṇasya mādhavīśrīsahitasya pañcāśattame vatsare ca gohantṝṇāṃ dharmahantṝṇāṃ tiṣye daityānāṃ nāśārtham anādiśrīnāthanārāyaṇasya dhenumatīśrīsahitasya ca prākaṭyamityādinirūpaṇanāmā ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 36

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: