Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ prākaṭyaṃ me'vatāriṇaḥ |
vedhaso vaiṣṇave caikapañcāśattamavatsare || 1 ||
[Analyze grammar]

ādye kalpe cādyamanau kṛte yuge hi vedhasaḥ |
āyuṣyārdhotsavaṃ svarṇotsavaṃ devādayo'rjayan || 2 ||
[Analyze grammar]

satyaloke'bhavattatra samājo dyunivāsinām |
talavāsāḥ svargavāsā janataponivāsinaḥ || 3 ||
[Analyze grammar]

meruvāsā mānasasthā lokālokanivāsinaḥ |
vairājavāsāścaivā'nye satyalokaṃ samāyayuḥ || 4 ||
[Analyze grammar]

siddhāḥ sādhyā brahmaśīlā brahmacāriṇa āyayuḥ |
maharṣayaśca ṛṣayaḥ pitaraśca samāyayuḥ || 5 ||
[Analyze grammar]

lokapālā devapālā lokeśvarāḥ samāyayuḥ |
ādityā vasavo rudrā manavo'śvinīputrakau || 6 ||
[Analyze grammar]

indrā grahāśca tārāśca nakṣatrāṇi samāyayuḥ |
yakṣāśca cāraṇā yāmyā gandharvāśca samāyayuḥ || 7 ||
[Analyze grammar]

kiṃpuṃsaḥ kinnarāḥ sarpā nāgā rakṣāṃsi cāyayuḥ |
kailāsasthāḥ kṣīravāridhisthāścāpi samāyayuḥ || 8 ||
[Analyze grammar]

mānavāśca nadā nadyo vṛkṣā vallyaḥ samāyayuḥ |
tīrthāni ṛtavaḥ kālāḥ pakṣādyāśca samāyayuḥ || 9 ||
[Analyze grammar]

yugāśca vatsarāścāpi bhūtatattvāni cāyayuḥ |
dharmavaṃśāḥ satīsādhvyo yoginyaśca tathā''yayuḥ || 10 ||
[Analyze grammar]

aṇḍajāḥ paśavaścāpi jātismarāḥ samāyayuḥ |
sutāśca māgadhāścāpi bandinaḥ paṇḍitā yayuḥ || 11 ||
[Analyze grammar]

vedā rudrāśca rājāno yādāṃsi ca samāyayuḥ |
khātā'khātasamudrāśca parvatādyāḥ samāyayuḥ || 12 ||
[Analyze grammar]

brahmasaraso'psaraso dāsā dāsyaḥ samāyayuḥ |
vāhanāni vicitrāṇi śastrā'strāṇi samāyayuḥ || 13 ||
[Analyze grammar]

svarāḥ śāstrāṇi vidyāśca vidyāputryaśca samāyayuḥ |
deśāḥ khaṇḍā mūrtimantaḥ svedajāścāpi cāyayuḥ || 14 ||
[Analyze grammar]

manojā dehajā sparśajanyāśca dṛṣṭijā yayuḥ |
jaḍāśca cetanāścāpi kāmarūpāḥ samāyayuḥ || 15 ||
[Analyze grammar]

kāmādyāśca vasantādyā gaṇāśca pārṣadā yayuḥ |
bhaktā muktā īśvarāśceśānyaścāpi samāyayuḥ || 16 ||
[Analyze grammar]

sarveṣāṃ vai samājo'bhūdasaṃkhyānandasaṃplutaḥ |
prātarvai brahmaṇastatrābhiṣekaṃ te pracakrire || 17 ||
[Analyze grammar]

tataḥ śṛṃgāritaṃ cā'jaṃ pupūjuste vidhānataḥ |
bhūdevāḥ svargadevāḥ satyadevā vanadevatāḥ || 18 ||
[Analyze grammar]

sarvajñātipradevāśca pupūjuḥ parameṣṭhinam |
āśīrvādān daduścāpi daduścāpyupadāḥ śubhāḥ || 19 ||
[Analyze grammar]

bṛhaspatyādidevānāṃ vācakānāṃ śubhānyapi |
brahmaśaṃsīnyabhavaṃśca vyākhyānāni sabhāsthale || 20 ||
[Analyze grammar]

nartanaṃ gāyanaṃ cāpi bahudhā ca tato'bhavat |
saṃgītāni vicitrāṇi bhojanāni tathā'bhavan || 21 ||
[Analyze grammar]

pāritoṣikadānāni śreṣṭhānyapi tadā'bhavan |
atha tatra sudhāpānaṃ cā'mṛtā'nnādibhojanam || 22 ||
[Analyze grammar]

kṛtvā sarve pracakruśca mama bhaktimahotsavam |
anādiśrīkṛṣṇanārāyaṇasya bhajanaṃ mama || 23 ||
[Analyze grammar]

parabrahmā'kṣarātīta pareśa puruṣottama |
jaya brahmeśa sarveśa śrīhare parameśvara || 24 ||
[Analyze grammar]

jayā'vatāradhartastvaṃ jaya vyūhavibhāvana |
jayeśvareśa deveśa jayā'ntaryāminīśvara || 25 ||
[Analyze grammar]

ityevaṃ bhajanaṃ cakruḥ savādyāḥ sarvadehinaḥ |
tato vai tuṣṭuvuḥ sarve brahmādyā māṃ samāhitāḥ || 26 ||
[Analyze grammar]

āgaccha bhagavan bhartaḥ sarvasṛṣṭivibhāvana |
parameśa kṛpāṃ kṛtvā no gṛhāṇyadya pāvaya || 27 ||
[Analyze grammar]

avatāreśa dhāmeśa mukteśa yāvadīśvara |
nirguṇeśa saguṇeśa no gṛhāṇyadya pāvaya || 28 ||
[Analyze grammar]

tvamāyustvaṃ parā sattā tvaṃ dhiṣṇyaṃ tvaṃ prarājatā |
tva prakāśaśca vijñānaṃ tvamicchā tvaṃ prayatnakaḥ || 29 ||
[Analyze grammar]

tvaṃ kriyā tvaṃ viniyogastvaṃ phalaṃ tvaṃ phalapradaḥ |
tvaṃ bhoktā tvaṃ bhogyavāsastvaṃ bhogādhisthadevatā || 30 ||
[Analyze grammar]

tvaṃ cātmā tvaṃ parātmā ca tvaṃ sarvaṃ tvayi sarvakam |
sarveṣu tvaṃ mahārāja no gṛhāṇyadya pāvaya || 31 ||
[Analyze grammar]

ityarthitastadā lakṣmi tvayā sākaṃ hariḥ svayam |
ahaṃ vicārya sahasā satyaloke samāgamam || 32 ||
[Analyze grammar]

gocaro vai sabhāmadhye bhaktānāṃ bhajanakṣaṇe |
sarvatejo'bhisampanno divyarūpo mahāprabhuḥ || 33 ||
[Analyze grammar]

vyarājaṃ sarvadevādyarpitasvarṇaśubhāsane |
brahmā nanāma ca viṣṇuḥ śaṃbhurnanāma māṃ tataḥ || 34 ||
[Analyze grammar]

surādyāśca samānarcurmāṃ pracakruśca daṇḍavat |
tvāṃ tathā mānayāmāsuḥ sāvitryādyāḥ satīstriyaḥ || 35 ||
[Analyze grammar]

āvābhyāṃ cāśiṣā brahmā vardhito'dbhiḥ praṣecitaḥ |
brahmādyāśca tato nau vai naivedyaṃ bhojanaṃ śubham || 36 ||
[Analyze grammar]

ārpayan tāmbūlakādi jalaṃ cāmṛtamityapi |
pādasaṃvāhanaṃ cakruḥ prārthayāmāsurutsukāḥ || 37 ||
[Analyze grammar]

kṛpayā pāvitāḥ kṛṣṇanārāyaṇa pareśvara |
diṣṭā te darśanaṃ labdhaṃ sarveśvarasya vai prabho || 38 ||
[Analyze grammar]

anugraheṇa te caitad brahmāṇḍaṃ puṇyatāṃ gatam |
pāvano'dya samājaśca divasaśca vayaṃ hyapi || 39 ||
[Analyze grammar]

yathā kṛtvā kṛpāṃ dattaṃ darśanaṃ satyalokake |
tathā kṛtvā kṛpāṃ dehi darśanaṃ sarvalokake || 40 ||
[Analyze grammar]

vasa satye tapasyapi jane mahari bhūtale |
atatvādau vasa śīśa parabrahma kṛpāṃ kuru || 41 ||
[Analyze grammar]

ityevamarthitaścā'haṃ tvayā sākaṃ hi padmaje |
sarvaistadā tathā'stvevaṃ mayā tatra pratiśrutam || 42 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'haṃ puruṣottamaḥ |
parabrahma svayaṃ satye jane tapasi bhūtale || 43 ||
[Analyze grammar]

maharloke tathā svarge gamanāya mano dadhe |
brahmaṇaścotsavānte vai vidāyaṃ prāpya mānavāḥ || 44 ||
[Analyze grammar]

surā deveśvarāścāpi pitaraśca maharṣayaḥ |
ninyurmāṃ svasvalokeṣu nānārūpadharaṃ vibhum || 45 ||
[Analyze grammar]

anādiśrīvibhunārāyaṇaṃ śrīpuruṣottamam |
vibhvīśrīsahitaṃ cāhaṃ bhūtalādau tadā'vasam || 46 ||
[Analyze grammar]

ekamanvantaraṃ tatra kṛpayā tatra tatra ca |
smara lakṣmi tava me'pi prākaṭyaṃ pārameśvaram || 47 ||
[Analyze grammar]

viṣṇoścāpi ca pañcāśadvarṣānte svarṇakotsave |
śvetadvīpe yayau cāpi tvayā sākaṃ tataḥ param || 48 ||
[Analyze grammar]

śaṃbhoścāpi ca pañcāśadvarṣānte svarṇakotsave |
kailāse ca yayau cāpi tvayā sākaṃ pareśvari || 49 ||
[Analyze grammar]

brahmā jyeṣṭho madhyamaśca viṣṇuḥ śaṃbhuḥ kaniṣṭhakaḥ |
bhrātaraste trayo vairājād dinaikye prajajñire || 50 ||
[Analyze grammar]

ekapañcāśattamasya varṣasyā''dyadine tataḥ |
mahotsaveṣu teṣāṃ vai tatropasthitavānaham || 51 ||
[Analyze grammar]

caturdaśasu lokeṣu madyogānmānasīprajāḥ |
pārśanī dārśanī cāpi saṃginī ca prajā tathā || 52 ||
[Analyze grammar]

sarvāstā abhavaṃllakṣmi nārāyaṇyo mamā''śritāḥ |
vaiṣṇavyaḥ sarvathā jātā manvantareṣu tāstathā || 53 ||
[Analyze grammar]

bhaktānyaḥ satprajāḥ sarvā mama yogena vai tadā |
ākalpāntaṃ ca tāḥ sarvā nārāyaṇyo'bhavan prajāḥ || 54 ||
[Analyze grammar]

asaṃkhyā me'vatārāśca te'vatārā hyasaṃkhyakāḥ |
smara tān śri tvayā sākaṃ jānāmyahaṃ yathāyatham || 55 ||
[Analyze grammar]

ityevaṃ kathitaṃ te ye prākaṭyaṃ paramottamam |
athā'nyatte kathayāmi vedhasaḥ somavatsare || 56 ||
[Analyze grammar]

dvāpañcāśattame ṣaṣṭikalpe caturthake manau |
brahmaikadā sabhāyāṃ svaputrānṛṣīṃśca devatāḥ || 57 ||
[Analyze grammar]

pitṝnupādideśāpi karmakāṇḍān sukhapradān |
dhyānaṃ kuruta prātarvai snānaṃ kuruta vai tataḥ |
pūjāṃ kuruta devānāṃ brahmāṃśānāṃ viśeṣataḥ || 58 ||
[Analyze grammar]

vaiśvadevaṃ ca kuruta naivedyaṃ kurutāpi ca |
atitheyādiyajñāṃśca kuruta vyāvahārikam || 59 ||
[Analyze grammar]

sandhyāṃ ca vandanaṃ bhaktiṃ śravaṇaṃ kīrtanādikam |
kurutā'pi ca viśrāntiṃ nidrāṃ śuddhiṃ ca bhojanam || 60 ||
[Analyze grammar]

daivaṃ paitryaṃ puṇyakāryaṃ dānaṃ kuruta sevanam |
satāṃ sevāṃ ca satsaṃgaṃ dharmaṃ kuruta satkriyām || 61 ||
[Analyze grammar]

dārān putrān duhitṝśca patiṃ sambandhibāndhavān |
poṣayata paśūn gāśca pakṣiṇo jantudehinaḥ || 62 ||
[Analyze grammar]

paropakāraṃ kuruta gṛhāṇi vāṭikāstathā |
kṣetrāṇi sasyajātāni poṣayata samāśritān || 63 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ copārjayata yathocitān |
sukhaṃ svargaṃ labhadhvaṃ ca punaḥ punardine dine || 64 ||
[Analyze grammar]

sṛṣṭipravāhaṃ kuruta cākhaṇḍitaṃ hi putrakāḥ |
kalpānte satyalokaṃ vai samāyāta tataḥ punaḥ || 65 ||
[Analyze grammar]

kalpāraṃbhe saṃbhavata mahārṣayaḥ surāḥ punaḥ |
pitaraśca lokapālāḥ sṛṣṭisañcālanārthakāḥ || 66 ||
[Analyze grammar]

śrutvaiva brahmaṇaḥ putrā ye cāsan siddhayoginaḥ |
brahmaśīlā brahmavratāste papracchuḥ pitāmaham || 67 ||
[Analyze grammar]

ruciryeṣāṃ na vai tatra teṣāṃ karma pitāmaha |
yadyuktaṃ vā'paraṃ cāste pṛthak kṛtvā prabodhaya || 68 ||
[Analyze grammar]

śrutvaivamāha vedhāstān karma dvedhā bhavediha |
pravṛttaṃ ca nivṛttaṃ ca phalaṃ dvedhā'pi vai tayoḥ || 69 ||
[Analyze grammar]

uktaṃ sarvaṃ pravṛttaṃ tad dāraputradhanādijam |
rāgadveṣādiyuktaṃ ca kāmakrodhādisaṃbhṛtam || 70 ||
[Analyze grammar]

vāsanāmohayuktaṃ ca sambandhaṃ gṛhalobhajam |
atyāgo yatra dārāṇāṃ tayā lokaiṣaṇākṛtām || 71 ||
[Analyze grammar]

dvandvānāṃ sukhaduḥkhānāṃ janmamaraṇayostathā |
āvarttānāṃ na vai tyāgo saṃsārānto na yatra ca || 72 ||
[Analyze grammar]

punarāvartanaṃ yatra jarāmṛtyusamanvitam |
viṣayecchāsamāvāptirbhogatṛṣṇāmayaṃ tathā || 73 ||
[Analyze grammar]

śītoṣṇādisusaṃyuktaṃ śokodvegādiyojitam |
utsavā'nutsavā''krāntaṃ vaṃśavistāralambitam || 74 ||
[Analyze grammar]

pravṛttaṃ sarvamevaitanmayoktaṃ sṛṣṭihetukam |
pūrve saptarṣayaścāpi tathā daśa maharṣayaḥ || 75 ||
[Analyze grammar]

prajāpatayo manavaḥ kṛtvā pravṛttikarma tat |
punarāvṛttirūpāṇi śmaśānāni hi bhejire || 76 ||
[Analyze grammar]

rāgadveṣayutaṃ śokodvegaduḥkhādisaṃbhṛtam |
aśuddhikarmamithunaṃ yadgṛhe tacchmaśānakam || 77 ||
[Analyze grammar]

tāpatrayodbhavo yatra puṇyāpuṇyodayastathā |
iṣaṇātrayasambandhastadgṛhaṃ vai śmaśānakam || 78 ||
[Analyze grammar]

mriyante cāpi ca pretā jāyante yatra duḥkhinaḥ |
garbhavāsāśca sūyante tadgṛhaṃ vai śmaśānakam || 79 ||
[Analyze grammar]

aśuddhadehayoryogo yatra vai kāmito'sti tat |
mṛtānāṃ maraṇāyaiva janmagṛhaṃ śmaśānakam || 80 ||
[Analyze grammar]

saṃsāraḥ sarva evāsti śmaśānaṃ vai pravartakam |
tato bhinnaṃ tu yatkarma nivṛttiḥ sā tu mokṣadā || 81 ||
[Analyze grammar]

yatra dāragraho nāsti nāsti kāmasya vāsanā |
rāgadveṣau kāmaroṣau gṛhalobho na yatra ca || 82 ||
[Analyze grammar]

moho nāsti neṣaṇā ca dvandvāni santi yatra na |
sā sthitiḥ brahmaśālā'sti brahmavidyāpradāyinī || 83 ||
[Analyze grammar]

brahmacaryaṃ yatra cāsti brahmārpaṇaṃ ca yatra vai |
viṣayecchālayaścāpi bhogatṛṣṇālayastathā || 84 ||
[Analyze grammar]

ātmatṛptiścātmaratiḥ parabrahmaprasaṃgitā |
śokodvegoṣṇaśītādisparśā'pi yatra nāsti vai || 85 ||
[Analyze grammar]

brahmotsavaḥ sadā yatrā'cyutagotratvamityapi |
satāṃ satsaṃga evāpi brahmārpaṇaparasthitiḥ || 86 ||
[Analyze grammar]

nivṛttaṃ taddharau premabhaktyātmakaṃ hi karma yat |
sarvaṃ mokṣapradaṃ tadvai samanuṣṭhāya sādhavaḥ || 87 ||
[Analyze grammar]

sannyāsinastathā siddhā yatayaścordhvaretasaḥ |
brahmaśīlā brahmaparā satyaḥ sādhvyastathāvidhāḥ || 88 ||
[Analyze grammar]

tyāgamārgāśritāḥ pūrve dhruvasvargāṇi bhejire |
yanna duḥkhādisaṃbhinnaṃ na ca grastaṃ tathottare || 89 ||
[Analyze grammar]

apunarāvṛtti sukhaṃ cāhataṃ svargamuttamam |
tatsvargaṃ śrībhāgavatāḥ pūrve vai pratipedire || 90 ||
[Analyze grammar]

bhagavantaṃ hariṃ nārāyaṇanārāyaṇaṃ prabhum |
parabrahmā'kṣarātītaṃ bhajitvā puruṣottamam || 91 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ sarvāvatāriṇam |
bhajitvā śrīpatiṃ muktapatiṃ dhāma prapedire || 92 ||
[Analyze grammar]

tatsevāṃ tadbhajanaṃ ca taddarśanaṃ taddāsyakam |
tadarcanaṃ ca tatsakhyaṃ tasmai cātmanivedanam || 93 ||
[Analyze grammar]

tadyogaṃ tatra sarvasvaṃ samarpya dhāma pedire |
akṣaraṃ paramaṃ dhāma parāmuktisthalaṃ dhruvam || 94 ||
[Analyze grammar]

śāśvatānandasandohaṃ nivṛttāstat prapedire |
puruṣottamayogena dhāmottamaṃ prapedire || 95 ||
[Analyze grammar]

bhavantaḥ sādhavaḥ siddhā brahmadharmaparāyaṇāḥ |
nivṛttikarma sampādya prayāntu paramā'kṣaram || 96 ||
[Analyze grammar]

ityuktāste yatayo vai santuṣṭāścanivartanam |
sarvārpaṇaṃ ca bhajanaṃ kṛtvā''ptāḥ kṛtakṛtyatām || 97 ||
[Analyze grammar]

brahmā cātha tato'pyāhobhayān ṛṣīn yatīn punaḥ |
pravṛttaṃ vā nivṛttaṃ vā brahmārpaṇaṃ nivartanam || 98 ||
[Analyze grammar]

daihyaṃ vā daihikotthaṃ vā karmobhayaṃ kṛtaṃ hyapi |
parameśe ca sarveśe pratyakṣe'rpitameva cet || 99 ||
[Analyze grammar]

nivṛttaṃ tat prajāyeta mokṣadaṃ hariyogataḥ |
analasyā'tivegena sarvaṃ bhasmībhaved yathā || 100 ||
[Analyze grammar]

hareḥ sākṣāt suyogena sarvaṃ bhasmībhavettathā |
śrutvaivaṃ harṣitāścāpi karmaṭhāḥ ṛṣayo hyati || 101 ||
[Analyze grammar]

nivṛttā harṣitāścāpi sarve papracchureva tam |
pitāmahaṃ praṇamyaiva smṛtvā śrīpuruṣottam || 102 ||
[Analyze grammar]

hareḥ sākṣādatra loke yogo bhavet kathaṃ hi naḥ |
yenā'rpaṇātmikāṃ sevāṃ kurmo darśaya tadvidhim || 103 ||
[Analyze grammar]

kṛtvā'pi pravṛttikarma cārpaṇena ca gocare |
harau prāpsyāma ūrdhvordhvaṃ dhāmākṣaraṃ paraṃ yataḥ || 104 ||
[Analyze grammar]

brahmovāca tadā lakṣmi tān sarvān tvarita vacaḥ |
satraṃ kurvantu cātraivā''rādhanātmakameva ha || 105 ||
[Analyze grammar]

tenā''kṛṣṭo haristūrṇaṃ bhaktyadhīno bhaviṣyati |
āgamiṣyati pratyakṣaḥ sevāṃ vaśca grahīṣyati || 106 ||
[Analyze grammar]

śrutvaivaṃ sarvadevādyāścobhaye ca pracakrire |
nāmasaṃkīrtanasatraṃ satyaloke samāhitāḥ || 107 ||
[Analyze grammar]

śrutvāhaṃ tāpasānāṃ vai teṣāṃ bhaktisukīrtanam |
āyayau ca tvayā sākaṃ lakṣmi cākṣaradeśataḥ || 108 ||
[Analyze grammar]

gocarastatsabhāmadhye nemuste māṃ pareśvaram |
pupūjuścārthanāṃ cakrurnityavāsārthameva tu || 109 ||
[Analyze grammar]

ṛṣimadhye satyaloke siddhamadhye tathā punaḥ |
pitṛmadhye janaloke mānaveṣu kṣitau tathā || 110 ||
[Analyze grammar]

tathā'stvevamahaṃ prāha tvayā sākaṃ sadā sthitaḥ |
anādiśrīmokṣanārāyaṇaḥ śrīpuruṣottamaḥ || 111 ||
[Analyze grammar]

muktiśrīritināmnā tvaṃ śrīmatī puruṣottamī |
avasataṃ sarvalokeṣvanekarūpadhāriṇau || 112 ||
[Analyze grammar]

tataste satramāpūrṇaṃ kṛtvā yayurnijān gṛhān |
pravṛttāḥ pravṛttimāptā nivṛttiṃ nivṛttā api || 113 ||
[Analyze grammar]

madarpaṇena nairguṇyaṃ cāptā dhāma prapedire |
anye maharṣayo jātāḥ puṇyātmānaśca tatsthale || 114 ||
[Analyze grammar]

evaṃ mayā tvayā sākaṃ prākaṭyaṃ mokṣadaṃ kṛtam |
smara manvantarakālaṃ pṛthvyāmāsamahaṃ svayam || 115 ||
[Analyze grammar]

evamanye'pyavatārā mama jātāḥ sahasraśaḥ |
lakśo'pi ca tān sarvān jānāmyahaṃ na cetare || 116 ||
[Analyze grammar]

paṭhanācchravaṇāccā'sya bhuktiṃ muktiṃ labhed dhruvām |
divyāṃ ca sukhasampattimaihikīṃ pāralaukikīm || 117 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaḥ ekapañcāśattame vatsare svarṇotsave'nādiśrīviṣṇunārāyaṇasya vibhvīśrīsahitasya dvāpañcāśattame ca vatsare'nādiśrīmokṣanārāyaṇasya muktiśrīsahitasya prākaṭya |
mityādinirūpaṇanāmā saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 37

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: