Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīpuruṣottama uvāca |
śṛṇu lakṣmi tataścordhvaṃ prākaṭyaṃ me'psaro'bdake |
vedhasaḥ pañcacatvāriṃśā'bde kalpe sahasrake || 1 ||
[Analyze grammar]

dvitīye ca manau sarvāpsarasāṃ bhaktibhāvanaiḥ |
ākṛṣṭo'haṃ mokṣadātā'nādikṛṣṇanarāyaṇaḥ || 2 ||
[Analyze grammar]

āvirāsaṃ pṛthivyāṃ vai śṛṇu tatpadmaje yathā |
svarge satye mahendrasya sabhāyāṃ devakoṭiṣu || 3 ||
[Analyze grammar]

tathā'nyatra praśaṃsā vai sarvatra mama jāyate |
rūpe guṇe svabhāve caiśvarye sukhe vilāsane || 4 ||
[Analyze grammar]

sparśe śabde vihāre ca śīle tṛptau rase bale |
ānande sahavāse ca yoge hāsye ca narmaṇi || 5 ||
[Analyze grammar]

śayane sevane mohe hāve bhāve vikarṣaṇe |
mode pramode ramaṇe utsave bhojane sthitau || 6 ||
[Analyze grammar]

āsane vāhane yāne gṛhe pāne ca nartane |
śṛṃgāre ca sugandhe ca vīrye parākrame kṛtau || 7 ||
[Analyze grammar]

rañjane ca kriyāyāṃ ca prasannatve prabhogane |
anādiśrīkṛṣṇanārāyaṇatulyo na cāparaḥ || 8 ||
[Analyze grammar]

evaṃ praśaṃsāṃ śrutvaivā'psarasaḥ koṭiśo divi |
spṛhāṃ cakrurmama yoge bhāge vilāsane ratau || 9 ||
[Analyze grammar]

tāstu bhogān vihāyaiva mama prāptyarthamutsukāḥ |
vratāni cakrurbahūni mānava iva yoṣitaḥ || 10 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
asmatpatirbhavedyena tṛptāḥ syāma hi sarvathā || 11 ||
[Analyze grammar]

iti saṃkalpya sarvāstāḥ pūjanaṃ mama savyadhuḥ |
mayā'pyākāśavāṇyā vai tābhyastato niveditam || 12 ||
[Analyze grammar]

sarvā bhavantu mānuṣyo nijāṃśaiḥ kanyakāḥ śubhāḥ |
rājaputryo vipraputryo bhaktaputryaśca sarvathā || 13 ||
[Analyze grammar]

adyārabhya yatheṣṭaṃ vai gṛhṇantu janma bhūtale |
meroḥ paścimato bhāge khaṇḍe hemarathāhvaye || 14 ||
[Analyze grammar]

tatrā'haṃ mānavo miliṣyāmi vai kṣatrapuṃgavaḥ |
varciṣṇuvaṃśamūrdhanyaḥ parabrahma svayaṃ hariḥ || 15 ||
[Analyze grammar]

ityuktāstā apsaraso dadhrurjanmāni sarvaśaḥ |
ahaṃ sākaṃ tvayā lakṣmi khaṇḍe hemarathābhidhe || 16 ||
[Analyze grammar]

varciṣṇukṣatriyavaṃśe bṛhadindranṛpālaye |
prabhāsvatīmahiṣyāṃ vai prādurāsaṃ drutaṃ tadā || 17 ||
[Analyze grammar]

śaṃkhacakragadāpadmakaustubhādivirājitaḥ |
bhaktau me pitarau dhanyaṃ bhāgyaṃ menāta eva ca || 18 ||
[Analyze grammar]

devadundubhayo nedurmaharṣayo'pi maṃgalam |
smaraṇaṃ pūjanaṃ cakrurvardhayāmāsurīśvarāḥ || 19 ||
[Analyze grammar]

puṣpavṛṣṭirvyomamārgādabhavacchubhaśaṃsikā |
utsavaṃ cakrire rājā prajāḥ surā maharṣayaḥ || 20 ||
[Analyze grammar]

atha tvaṃ rukmacampāyā rājñyā gavendrabhūpateḥ |
kukṣau tadā'bhavaḥ prāduḥ sarvasaubhāgyasundarī || 21 ||
[Analyze grammar]

śātakuṃbhā''bhadehā ca sarvalakṣmasamanvitā |
prāpte vivāhayogye ca kāle mahyaṃ samarpitā || 22 ||
[Analyze grammar]

tava pitrā tathā mātrā pradattā mama bhāminī |
mayā ca vidhinā tatra vivāhitā'tisundarī || 23 ||
[Analyze grammar]

samrājastasya rājñaścotsave vaivāhike mama |
ādeśānnṛpavaṃśāśca śreṣṭhivaṃśāstathā pare || 24 ||
[Analyze grammar]

dvijavaṃśāḥ kṣatravaṃśā vaiśyavaṃśāḥ samāyayuḥ |
apsarasaśca yāḥ kanyā māṃ svapne dadṛśurniśi || 25 ||
[Analyze grammar]

vivāho jāyate naśca hariṇā paramātmanā |
tava vivāharātrau tā dadṛśurmāṃ patiṃ prabhum || 26 ||
[Analyze grammar]

atha tā nirṇayaṃ cakrurmadarthaṃ vai svayaṃvare |
patiṃ svayaṃ grahīṣyāmo varamālāpradānataḥ || 27 ||
[Analyze grammar]

athā'ha paramātmā ca mahaiśvaryasamanvitaḥ |
tāsāṃ madarthakanyānāṃ pitṛbhyāṃ darśanaṃ dadau || 28 ||
[Analyze grammar]

svapne tābhyāṃ nijā putrī mahyaṃ datteti cotsave |
tata utthāya pitarau sarvāsāṃ vai svabhāvataḥ || 29 ||
[Analyze grammar]

tāṃ tāṃ sutāṃ dattavantau mahyaṃ śrīparamātmane |
koṭiśo'psaraso māṃ vai prāpya kāntaṃ yathepsitam || 30 ||
[Analyze grammar]

ānandaṃ paramaṃ prāpuḥ sukhaṃ prāpuranuttamam |
ekamanvantaraṃ rājā cakravartī tadā'bhavam || 31 ||
[Analyze grammar]

nāmnā samrāḍbṛhadbrahmanārāyaṇanṛpeśvaraḥ |
mama putrāstadā koṭyarbudābjāḥ putrikāstathā || 32 ||
[Analyze grammar]

tathāsaṃkhyā abhavaṃśca rājavaṃśeṣu cārpitāḥ |
mama pautrāśca dauhitrā brahmakṣatraviśātmakāḥ || 33 ||
[Analyze grammar]

prajātmakāstathā jātā rājāno'pi ca bhūtale |
manvantarānte patnīstā mokṣayitvā tataḥ param || 34 ||
[Analyze grammar]

ahaṃ vanaṃ jagāmā'pi sākaṃ tvayā narāyaṇi |
araṇye cā'dṛśyabhāvaṃ tvayā sākaṃ gato'bhavam || 35 ||
[Analyze grammar]

evaṃ mamāpi lokeṣu pūjā tataḥ pravartitā |
anādiśrībṛhadbrahmanārāyaṇasya sarvadā || 36 ||
[Analyze grammar]

rukmavatyā tvayā sārdhaṃ cā''kalpāntaṃ hi padmaje |
smara sarvaṃ śivarājñi prākaṭyaṃ te ca me'pi ca || 37 ||
[Analyze grammar]

evamanye'pyavatārāstatkalpe bahavo'bhavan |
paṭhanācchravaṇāccāpi bhuktirmuktiḥ parā bhavet || 38 ||
[Analyze grammar]

sarvatīrthaphalaṃ syācca yāvadvrataphalaṃ tathā |
yāvaddānaphalaṃ cāpi yāvacchrautaphalaṃ bhavet || 39 ||
[Analyze grammar]

sarvapāpavināśaḥ syāt sarvā''nandāptirityapi |
sarvapramodabhāk syācca mama prāptistathā bhavet || 40 ||
[Analyze grammar]

athā'paraṃ pravakṣyāmi prākaṭyaṃ mama tacchṛṇu |
vedhaso vatsare ṣaṭacatvāriṃśe brahmasārase || 41 ||
[Analyze grammar]

kalpe navaśate ṣaṣṭhe manau cādye kṛte purā |
brahmaṇā nirmitā viprā medhāvanto maharṣayaḥ || 42 ||
[Analyze grammar]

ūṣuste bhūtale karmabhūmau tvaravyavāsinaḥ |
pratyakṣadarśinaḥ sarve sarvadharmaparāyaṇāḥ || 43 ||
[Analyze grammar]

brahmavidyā'bhavat teṣāṃ svābhāvikī pravartikā |
atha tretāyuge prāpte sāṃ'śe hrāsaṃ gatā tadā || 44 ||
[Analyze grammar]

tarkavādā abhavaṃśca maharṣayaḥ parasparam |
vismṛtayo'bhavaṃścāpi kālenā'vidyayā hatāḥ || 45 ||
[Analyze grammar]

tataścārādhayāmāsurmāṃ śrīśaṃ puruṣottamam |
anādiśrīkṛṣṇanārāyaṇaṃ śrīparameśvaram |
ahamāvirbhavaṃ teṣāṃ madhye jñānapradāpakaḥ || 46 ||
[Analyze grammar]

vidyāmadhyāpayāmāsa brāhmīṃ parāṃ tathā'parām |
vedavidyā tathā cātmavidyāṃ dharmakriyātmikāḥ || 47 ||
[Analyze grammar]

vidyāścānyā maharṣibhyo'dhyāpayāmāsa trai tadā |
kutarkanāśinīṃ pūjābhaktibodhabhṛtāṃ śubhām || 48 ||
[Analyze grammar]

mokṣadāṃ svargadāṃ vidyāmadhyāpayaṃ hitapradām |
maharṣīṇāṃ guruścā'haṃ vedavidyāprado'bhavam || 49 ||
[Analyze grammar]

brahmasvararṣiputraḥ san gaurave ca pade sthitaḥ |
vipro bhūtvā'vartayaṃ vai maharṣigaṇasevataḥ || 50 ||
[Analyze grammar]

ādvāparāntāyuṣko'haṃ tvayā sākaṃ suvidyayā |
hṛdantararṣisutayā nāmnā suvidyayā śriyā || 51 ||
[Analyze grammar]

anādiśrīgurunārāyaṇaḥ śrīpuruṣottamaḥ |
smara tvaṃ tvāṃ sarvavidyādhiṣṭhātrīṃ tu tadā priye || 52 ||
[Analyze grammar]

evamanye'pyavatārā bahavo'pi tadā'bhavan |
jānāmyetānahaṃ sarvān smara tān parameśvari || 53 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya tamo līyeta mūlataḥ |
brahmaprakāśo jāyeta tathā''tmadarśitāṃ vrajet || 54 ||
[Analyze grammar]

ityevaṃ mama kamale prākaṭyaṃ kathitaṃ tava |
athā'nyadapi kathaye parabrahmaṇa eva me || 55 ||
[Analyze grammar]

svardhūnīvatsare saptacatvāriṃśe tu vedhasaḥ |
kalpe'ṣṭādaśake triṃśacchatottare'ṣṭame manau || 56 ||
[Analyze grammar]

rājā'bhavanmama bhakto bṛhaddharmā janeśvaraḥ |
sa tu yajñaṃ rājasūyaṃ samārabhata śobhanam || 57 ||
[Analyze grammar]

rājadhānyāṃ prasiddhāyām ojasvatyāṃ nṛpaḥ svayam |
iṣṭīṃśca paśuyāgau ca somayāgān vyadhāpayat || 58 ||
[Analyze grammar]

navatriṃśadviśiṣṭaikaśatamiṣṭīnakārayat |
ṣaṭsomayajñakān sapta darvīhomānakārayat || 59 ||
[Analyze grammar]

phālgune śuklapakṣasya prathame pratipaddine |
samārabhaddhi tajyajñaṃ varṣamekaṃ tu tatra ca || 60 ||
[Analyze grammar]

cāturmāsyā'nuṣṭhānaṃ tvakārayadvidhinā nṛpaḥ |
vaiśvānarasya ca parjanyasyeṣṭiṃ cāpyakārayat || 61 ||
[Analyze grammar]

āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ tataḥ param |
pauṣṇaṃ ca mārutaṃ vaiśvadevaṃ dyāvāpṛthivyakam || 62 ||
[Analyze grammar]

yāgānetānaṣṭasaṃkhyān vaiśvadevākhyaparvaṇi |
akārayat svayaṃ rājā tatra kramācca devatāḥ || 63 ||
[Analyze grammar]

agnaye'ṣṭākapālaṃ ca puroḍāśaṃ samārpayat |
somāya ca caruṃ savitre dvādaśakapālakam || 64 ||
[Analyze grammar]

caruṃ samārpayat sarasvatyai caruṃ dadau tathā |
pūṣṇe piṣṭacaruṃ marute tu saptakapālakam || 65 ||
[Analyze grammar]

puroḍāśaṃ dadau viśvedevebhya āmikṣakāṃ dadau |
dyāvāpṛthivībhyāṃ dadāvekakapālakaṃ śubham || 66 ||
[Analyze grammar]

puroḍāśaṃ tatastatra madhuṃ ca mādhavaṃ tathā |
śukraṃ śuciṃ ghṛtahomairatarpayannṛpaḥ svayam || 67 ||
[Analyze grammar]

evaṃ kṛtvā vaiśvadevaparva tato dvitīyakam |
varuṇapraghāsaparva cakre tu vidhinā nṛpaḥ || 68 ||
[Analyze grammar]

āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ ca pauṣṇakam |
aindrāgnaṃ mārutaṃ cāpi vāruṇaṃ kāyameva ca || 69 ||
[Analyze grammar]

akārayannavayāgān tatrāgniṃ stomamityapi |
savitāraṃ tathā sarasvatīṃ pūṣāṇamityapi || 70 ||
[Analyze grammar]

indrāgnī marutaścāpi varuṇaṃ kaṃ krameṇa vai |
tattaddravyairnṛpaḥ samyagavartayat havādibhiḥ || 71 ||
[Analyze grammar]

nabhaṃ nabhasyam iṣaṃ corjaṃ ceti hutvā'pyatarpayat |
avabhṛthaṃ cakārā'pi niyamān jagṛhe'pi ca || 72 ||
[Analyze grammar]

tataśca tṛtīyaṃ sākamedhaparvā'pyakārayat |
anīkavatyādīṣṭīśca mahāhavīṃṣi cetyapi || 73 ||
[Analyze grammar]

pitṛyajñaṃ tryambakahavīṃṣi cāpi vyadhāpayat |
ṛṣabhaṃ cāhvayaccāpi krīḍaneṣṭiṃ hyakārayat || 7 ||
[Analyze grammar]

sahaṃ sahasyaṃ tapasaṃ tapasyaṃ cetyatarpayat |
tataśca vidhinā mahāpitṛyajñe hyakārayat || 75 ||
[Analyze grammar]

pitṛmantaṃ barhiṣado'gniṣvāttānapyatarpayat |
piṇḍān dadau ca vidhinā tryambakahavīṃṣi dadau || 76 ||
[Analyze grammar]

rudrāya homaṃ pradadau cakārā'ditidaivatam |
yāgaṃ ca caruṇā paścāt śunāsīrīyaparvakam || 77 ||
[Analyze grammar]

kārayāmāsa nṛpatirāgneyādīn yathāyatham |
kārayāmāsa ca tathā aindrāgnaṃ vaiśvadaivakam || 78 ||
[Analyze grammar]

śunāsīrīyakaṃ vāyavyaṃ sauryaṃ yāgamityapi |
akārayattathā tattaddevatāścāpyatarpayat || 79 ||
[Analyze grammar]

adhikamāsanāmnā caikakapālaṃ dadau tathā |
aiṣṭikāni samastāni samvatsareṇa cā'karot || 80 ||
[Analyze grammar]

tato rājā pavitrādīn ṣaṭ somayāgakānapi |
krameṇā''kārayaccāpi sahasradhenudakṣiṇāḥ || 81 ||
[Analyze grammar]

dadau cāpyanumatyādīnaṣṭau yāgān vyadhāpayat |
anumatyai puroḍāśamaṣṭākapālakaṃ dadau || 81 ||
[Analyze grammar]

ādityaṃ ca caruṃ cāpi pradadau nṛpatistathā |
āgnāvaiṣṇavakaṃ caikādaśakapālakaṃ dadau || 83 ||
[Analyze grammar]

agnīṣomīyakaṃ caikādaśakapālakaṃ dadau |
aindraṃ caikādaśakapālakaṃ cāgneyakaṃ tataḥ || 84 ||
[Analyze grammar]

aṣṭākapālakaṃ caindraṃ dadhi nṛpo dadau tayā |
aindrāgnaṃ dvādaśakapālaṃ caruṃ vaiśvadaivatam || 85 ||
[Analyze grammar]

saumyaṃ śyāmākaṃ ca caruṃ sārasvataṃ caruṃ dadau |
aṣṭākapālamāgneyaṃ raudraṃ gāvīdhukaṃ carum || 86 ||
[Analyze grammar]

aindraṃ dadhi yavamayaṃ vāruṇaṃ ca caruṃ dadau |
apāmārgakṛtān homān nṛpaścākārayattataḥ || 87 ||
[Analyze grammar]

dhātre dadau puroḍāśaṃ tad dvādaśakapālakam |
anumatyai caruṃ rākāyai caruṃ ca dadau nṛpaḥ || 88 ||
[Analyze grammar]

sinīvālyai caruṃ kuhvai caruṃ dadau ca dakṣiṇāḥ |
govṛṣabhau dadau cātha tato'nyahavanānyapi || 89 ||
[Analyze grammar]

āgnāvaiṣṇavamekādaśakapālaṃ dadau nṛpaḥ |
puroḍāśaṃ tathendrāvaiṣṇavaṃ ca tādṛśaṃ dadau || 90 ||
[Analyze grammar]

vaiṣṇavaṃ trikapālaṃ ca pradadau nṛpatistathā |
agnīṣomīyakaṃ caikādaśakapālakaṃ tadā || 91 ||
[Analyze grammar]

puroḍāśaṃ dadāvindrāsomīyakaṃ ca tādṛśam |
saumyaṃ caruṃ dadau cāpi saumapauṣṇaṃ caruṃ dadau || 92 ||
[Analyze grammar]

aindrāpauṣṇaṃ caruṃ pauṣṇaṃ ca dadau nṛpastathā |
tato vaiśvānarīyāṃ dvādaśakapālikāṃ śubhām || 93 ||
[Analyze grammar]

iṣṭiṃ cakāra ca vāruṇaṃ caruṃ pradadau tataḥ |
bārhaspatyaṃ carumaindramaikādaśakapālakam || 94 ||
[Analyze grammar]

puroḍāśaṃ dadau cāthā''dityaṃ caru dadau tataḥ |
nai'rṛtaṃ ca carumaṣṭākapālamagnidaivatam || 95 ||
[Analyze grammar]

puroḍāśaṃ dadau daśakapālaṃ vāruṇaṃ tathā |
puroḍāśaṃ dadau saptakapālaṃ mārutaṃ tathā || 96 ||
[Analyze grammar]

sāvitraṃ dvādaśakapālaṃ puroḍāśakaṃ dadau |
āśvinaṃ dvikapālaṃ ca puroḍāśaṃ dadau tathā || 97 ||
[Analyze grammar]

pauṣṇaṃ caruṃ raudramapi caruṃ dadau nṛpastataḥ |
dvādaśeṣṭīstato rājā kārayāmāsa bhūsuraiḥ || 98 ||
[Analyze grammar]

cakāra dīkṣaṇīyeṣṭiṃ mitraṃ bṛhaspatiṃ tathā |
ayajacca tataścāgnīṣomīye'ṣṭau havīṃṣi ca || 99 ||
[Analyze grammar]

dadau yathā'gnaye puroḍāśamaṣṭākapālakam |
somāya śyāmākacaruṃ dadau svayaṃ nṛpastataḥ || 100 ||
[Analyze grammar]

savitre dvādaśakapālaṃ puroḍāśakaṃ dadau |
gāvīdhukaṃ ca rudrāya caruṃ dadau nṛpastataḥ || 101 ||
[Analyze grammar]

caruṃ naivārakaṃ bṛhaspataye ca dadāvapi |
indrāyaikādaśakapālaṃ puroḍāśakaṃ dadau || 102 ||
[Analyze grammar]

mitrāya ca caruṃ varuṇāya yavamayaṃ carum |
evaṃ datvā sarvayāgān kṛtvā rājā sthito'bhavat || 103 ||
[Analyze grammar]

brahmā rājñaḥ karaṃ spṛṣṭvā prajābhyaḥ sannyavedayat |
ayaṃ rājā bhavatīnām aṅgīcakruḥ prajāḥ nṛpe || 107 ||
[Analyze grammar]

abhiṣekaṃ jalaiścakruḥ rājāṣaṭhomamācarat |
sarvadravyādisampannaṃ devatāhlādakārakam || 105 ||
[Analyze grammar]

pārthahomottaraṃ bhūpau rathaṃ samāruroha ca |
rathamocanahomāṃśca kṛtvā'sanasthito nṛpaḥ || 106 ||
[Analyze grammar]

kathāṃ śṛṇvan bhūsurebhyo datvā svarṇaṃ tataḥ param |
vaiśvadevaṃ tathā māhendrayāgaṃ ca vyadhāttataḥ || 107 ||
[Analyze grammar]

avabhṛtheṣṭiṃ kṛtvā ca havīṃṣi daśa cātanot |
aṣṭākapālamāgneyaṃ puroḍāśaṃ dadau tataḥ || 108 ||
[Analyze grammar]

sārasvataṃ caruṃ cāpi dadau rājā tataḥ param |
sāvitraṃ dvādaśakapālaṃ puroḍāśakaṃ dadau || 109 ||
[Analyze grammar]

pauṣṇaṃ caruṃ tathā bārhaspatyaṃ caruṃ dadāvapi |
aindramekādaśakapālaṃ dadau ca nṛpastataḥ || 110 ||
[Analyze grammar]

vāruṇaṃ ca daśakapālaṃ saumyaṃ ca caruṃ dadau |
tvāṣṭramaṣṭākapālaṃ ca vaiṣṇavaṃ trikapālakam || 111 ||
[Analyze grammar]

puroḍāśaṃ dadau caivaṃ saṃsṛpāmapyavartayat |
dakṣiṇāḥ pradadau śreṣṭhāṃ rājā svayaṃ ca maṇḍape || 112 ||
[Analyze grammar]

adhvaryave svarṇamayau darpaṇau ratnaśobhitau |
udgātre mālikāṃ hiraṇmayīṃ hotre tu vartulām || 113 ||
[Analyze grammar]

prastotre pratihartre ca dadāvaśvaṃ sabhūṣaṇam |
brahmaṇe bālagarbhiṇīrdaśa gāḥ sandadau nṛpaḥ || 114 ||
[Analyze grammar]

maitrāvaruṇāya ca vandhyāṃ gāṃ dadau nṛpatistadā |
brāhmaṇācchaṃsine balīvardaṃ dadau nṛpastadā || 115 ||
[Analyze grammar]

neṣṭe potre pradadau ca dhautāmbare śubhe tadā |
acchāvākāya śakaṭaṃ yavapūrṇaṃ dadau tadā || 116 ||
[Analyze grammar]

agnīdhe ṛṣabhaṃ cāpi dadau nṛpastathāvidhim |
daśapeyaṃ kratuṃ kṛtvā vrataṃ jagrāha vai tataḥ || 117 ||
[Analyze grammar]

keśānāmavapanākhyaṃ samvatsarāvadhi nṛpaḥ |
tataścātirātrasaṃsthātmakaṃ somakratuṃ vyadhāt || 118 ||
[Analyze grammar]

vyuṣṭidvirātramevāpi kṣatradhṛtiṃ vyadhāpayat |
sautrāmaṇiṃ cakārāpi vidhinā nṛpatistataḥ || 119 ||
[Analyze grammar]

aindraṃ tathā''śvinaṃ sārasvataṃ caindravāyodhasam |
payograhātmakaṃ homaṃ dadau rājā hyavabhṛtham || 120 ||
[Analyze grammar]

cakāraivaṃ ca dānāni dadau rājā bahūnyapi |
iyeṣa rājyaṃ datvaiva dīkṣāṃ ca sādhavīṃ śubhām || 121 ||
[Analyze grammar]

grahītuṃ sveṣṭadevādvai viprebhyaḥ sa nyavedayat |
sarvāṃ pṛthivīṃ viprebhyo dadau dāne hi dakṣiṇām || 122 ||
[Analyze grammar]

vrataṃ tvanaśanaṃ cakre sapatnīko madarthakaḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 123 ||
[Analyze grammar]

svayamāgatya māṃ dīkṣayitvā sādhuṃ vyadhāpayet |
rājasūyādiyajñānāṃ phalaṃ harau tadā''rpayat || 124 ||
[Analyze grammar]

ahaṃ tanniścaya jñācvā viprāṇāṃ prārthanāmapi |
bhaktecchāpūraṇārthaṃ vai tvayā sākaṃ hi padmaje || 125 ||
[Analyze grammar]

āvirbabhūva sahasā koṭibhāskarasannibhaḥ |
svāgataṃ me ca te cakruḥ pūjanaṃ ca tato'pyaham || 126 ||
[Analyze grammar]

dadau rājñe mahādīkṣāṃ sādhavīṃ mokṣadāṃ śubhām |
rājñyai dīkṣāṃ dadau cāpi vīkṣya viprā maharṣayaḥ || 127 ||
[Analyze grammar]

lakṣamitā mahādīkṣāṃ jagṛhurmatta eva te |
ahamācāryarūpaśca sādhudharmānabodhayam || 128 ||
[Analyze grammar]

vaiṣṇavyastāḥ prajā jātāḥ samastā mokṣagāḥ priye |
tvaṃ satīnāṃ mahācāryāṇī tadā saṃvyajāyathāḥ || 129 ||
[Analyze grammar]

anādiśrīmahācāryanārāyaṇo'bhavaṃ tataḥ |
anādiśrīmahācāryāṇīśrīyuto hariḥ svayam || 130 ||
[Analyze grammar]

sadbhiḥ samprārthitaścāhaṃ manvantaraṃ bhuvastale |
vyacaraṃ divyarūpo vai mokṣadharmaparāyaṇaḥ || 131 ||
[Analyze grammar]

smara tvaṃ tvāṃ ca māṃ lakṣmi mahācāryasvarūpiṇau |
evamanye'pyavatārā mamā'bhavan sahasraśaḥ || 132 ||
[Analyze grammar]

rājā nāmnā'bhavat rājasūyāyano hi dīkṣitaḥ |
rājñī ca rājasūyaśrīrabhavat sādhvikā tadā || 133 ||
[Analyze grammar]

paṭhanācchravaṇādasya bhuktirmuktirbhavet priye |
svargo mokṣo bhaveccāpi rāgo virāgatāṃ vrajet || 134 ||
[Analyze grammar]

avidyā vilayaṃ gacchedīyurbandhā vilopatām |
divyarūpo bhavet puṇyaśālisevyo bhavediha || 135 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaḥ pañcacatvāriṃśe vatsare'psarasāṃ mānuṣībhūtānāṃ manorathapūraṇārtham anādiśrībṛhadbrahmanārāyaṇasya rukmavatīśrīsahitasya ṣaṭcatvāriṃśe vatsare ca maharṣibhyo brahmavidyādidānārtham anādiśrīgurunārāyaṇasya suvidyāśrīsahitasya saptacatvāriṃśe vatsare ca haribhaktasya bṛhaddharmanṛpateḥ rājasūyayajñe sarvasvadānottaraṃ sādhvīmahādīkṣārthaṃ prārthitasyā'nādiśrīmahācāryanārāyaṇasya ācāryāṇīśrīyutasya ca prākaṭyamityādi |
nirūpaṇanāmā pañcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 35

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: