Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ prākaṭyaṃ mama cāparam |
avṛṣākhye vedhasaśca saptaviṃśe tu vatsare || 1 ||
[Analyze grammar]

kalpe catuḥśate manau tṛtīye bhūtale'bhavan |
bhūsurā yajñakartāraścakruste cādhvarān bahūn || 2 ||
[Analyze grammar]

agnihotraṃ darśahomaṃ pūrṇamāsaṃ prayājakam |
sviṣṭakṛdyajanaṃ pitṛyajñaṃ ca vaiśvadaivatam || 3 ||
[Analyze grammar]

cāturmāsyaṃ sākamedhaṃ somaṃ cāgrāyaṇeṣṭikam |
avabhṛtheṣṭiṃ tathā cātirātraṃ vājapeyakam || 4 ||
[Analyze grammar]

agniṣṭomaṃ tathā sautrāmaṇiṃ ca rājasūyakam |
aśvamedhaṃ sarvamedhaṃ puṃmedhaṃ ca savān bahūn || 5 ||
[Analyze grammar]

bṛhaspatisavaṃ vaiśyasavaṃ somasavaṃ tathā |
gosavaṃ brāhmaṇasavaṃ tathaudanasavaṃ śubham || 6 ||
[Analyze grammar]

pṛthisavaṃ marutstomaṃ putreṣṭiṃ ca tathā'parān |
yajñān vyadhuścaikadā te prārebhire nṛmedhakam || 7 ||
[Analyze grammar]

pañcāhaṃ tatra vai yajñe dvyūnadviśatapūruṣān |
devatābhyo hi vidhinopākṛtya ca tataḥ param || 8 ||
[Analyze grammar]

puruṣāṇāṃ viśasanaṃ kartumārebhire dvijāḥ |
vapārthaṃ havanārthaṃ ca bhrāntāstattvavido dvijāḥ || 9 ||
[Analyze grammar]

śṛṇu nārāyaṇīśri tvaṃ ye nṛpaśavaścā'bhavan |
nyūnadvādaśavarṣāste yajñopavītadhāriṇaḥ || 10 ||
[Analyze grammar]

bhaktā abhaktā viprādyā āsan yajñārthakalpitāḥ |
tatraikastvabhavad yogī mama bhaktiparāyaṇaḥ || 11 ||
[Analyze grammar]

kālamāyādyasaṃgī ca dehādau nispṛho naraḥ |
śubhravarṇaḥ sundarā''khyaḥ komalo mudabhṛnmukhaḥ || 12 ||
[Analyze grammar]

pāvitaḥ prathamo viprairupākṛtaḥ samāhṛtaḥ |
viśasanasya śālāyāṃ yathāvidhi samarcitaḥ || 13 ||
[Analyze grammar]

nārāyaṇahare kṛṣṇāntarātmannitimānasaḥ |
ātmanivedano nityaṃ madarthasarvaceṣṭakaḥ || 14 ||
[Analyze grammar]

etādṛśaṃ mama bhaktaṃ jñātvā viśasanārthakam |
tūrṇaṃ cāhaṃ samāyātaḥ padme viśasanagṛhe || 15 ||
[Analyze grammar]

adṛśyaḥ karmaṭhānāṃ vai dṛśyo bhaktasya me tadā |
adṛśyīkṛtya madbhaktaṃ sthito'haṃ tatsthale sphuṭaḥ || 16 ||
[Analyze grammar]

tadākāraśca maunaśca bhaktarakṣārthamityapi |
bhrāntināśārthamevāpi hiṃsāyāśca vichittaye || 17 ||
[Analyze grammar]

dharmarakṣārthamevāpi mṛṣākarmavichittaye |
viprebhyo bodhadānārthaṃ yathārthatāpravṛttaye || 18 ||
[Analyze grammar]

tāmasānāṃ pāpakarmanāśārthaṃ śasanālaye |
prāvirāsaṃ tadā lakṣmi pratyakṣaḥ svīyarakṣakaḥ || 19 ||
[Analyze grammar]

atha te yāgadīkṣāptā dvijā mantrān jagustadā |
prokṣya sarvaṃ suvidhinā pūruṣaṃ māṃ prajagṛhuḥ || 20 ||
[Analyze grammar]

mukhabandhaṃ nirdayāśca pracakruryavapūraṇaiḥ |
vṛṣaṇau mardayāmāsuśchedayāmāsurutsukāḥ || 21 ||
[Analyze grammar]

jīvato me bhramayuktā bhrāntyātmavidhinā khalāḥ |
viśasanaṃ pracakruśca tadā'haṃ pāpināśakṛt || 22 ||
[Analyze grammar]

kartitābhyāṃ vṛṣaṇābhyāṃ vajrā''bhābhyāṃ tu satvaram |
karmaṭhānāṃ kapālāni brahmarandhrāṇyatāḍayam || 23 ||
[Analyze grammar]

vajramaṇinibhābhyāṃ sāgnibhyāṃ pratāḍitā dvijāḥ |
jajvaluścāpi mamruśca bhinnamūrdhakapālakāḥ || 24 ||
[Analyze grammar]

sahasraśaḥ samutpannā mahānto vartulāśca te |
mahāśilāsvarūpāśca pralayānalasannibhāḥ || 25 ||
[Analyze grammar]

dāhayāmāsureveme pṛthvīṃ nabhaśca tārakān |
bhedayāmāsureveme śailaprāyāstadā'khilam || 26 ||
[Analyze grammar]

nāśayāmāsuḥ parito yajñaṃ yajñīyakānyapi |
hāhākāro mahāñjātaḥ svargapralayavāhakaḥ || 27 ||
[Analyze grammar]

pṛthivyāṃ pattanānāṃ ca dahyanti bahularddhayaḥ |
araṇyāni cārṣavāsā dahyanti vṛṣaṇānalāt || 28 ||
[Analyze grammar]

śālā grāmā āvasathā dagdhāstairvṛṣaṇānalaiḥ |
atha viprā jīvavantaḥ prārthayāñcakrire surān || 29 ||
[Analyze grammar]

rakṣayantu surāścāsmān mṛtyumukhasamāvṛtān |
prāyaścittaṃ kariṣyāmo vyutkramāderavantu naḥ || 30 ||
[Analyze grammar]

naivaṃ punaḥ kariṣyāmo bhrāntiṃ tyakṣyāma eva naḥ |
rakṣa rakṣa kṛpāpārāvārapārīṇamādhava || 31 ||
[Analyze grammar]

ityevaṃ mriyamāṇāste nipetuḥ pādayorhareḥ |
manniyuktāstadā yajñādhidevā jagadurdvijān || 32 ||
[Analyze grammar]

śālāyāṃ vṛṣaṇābhyāṃ vai tayorgrāmā hi nirgatāḥ |
divyā divyacamatkārāḥ śālagrāmā hi te hareḥ || 33 ||
[Analyze grammar]

bhaktarakṣākṛte'nādikṛṣṇanārāyaṇaḥ svayam |
upasthitaḥ śāsituṃ vaḥ puṃpaśurūpavān hariḥ || 34 ||
[Analyze grammar]

tasya tvime vṛṣaṇā vai śālagrāmā bhavanti hi |
agnirūpā vajrarūpāḥ śāstāro bhavatāṃ dvijāḥ || 35 ||
[Analyze grammar]

yūyamakāryakaraṇā hiṃsābhrāntā vimārgagāḥ |
devānāṃ no havyamiṣṭaṃ na māṃsaṃ vai kadācana || 36 ||
[Analyze grammar]

pāyasānnaṃ ceṣṭatamaṃ tena kurvantu cā'dhvarān |
phalāni śarkarāścāpi bījāni kamalāni ca || 37 ||
[Analyze grammar]

kaṇā vrīhiyavāścāpi śālayaśca dalāni ca |
tilā miṣṭānnamapi ca madhu rasāśca śobhanāḥ || 38 ||
[Analyze grammar]

samidhaśca priyā nityaṃ devānāṃ na tu māṃsakam |
dvijā bhrāntā bhavanto vai hiṃsāṃ kurvantu mā tviha || 39 ||
[Analyze grammar]

vayaṃ pavitrā devā mā hyaśuddhe yojayantu naḥ |
pāpaphalaṃ tu vai duḥkhaṃ bhavatāṃ tad bhaviṣyati || 40 ||
[Analyze grammar]

puṃstvapraṇāśanaṃ caccā'dhvare'nuṣṭhīyate dvijāḥ |
bhavadbhiḥ svasya puṃstvasya vināśaḥ kriyate divi || 41 ||
[Analyze grammar]

svargasyāpi vināśo vo hiṃsādoṣeṇa jāyate |
vayaṃ śuddhivihīnāśca māṃsadoṣeṇa cā'dhvare || 42 ||
[Analyze grammar]

prāyaścittīyakarmāṇo bhaviṣyāmo dvijāstviha |
svarge prāyaścittakarma tvakṛtvā svasvamandiram || 43 ||
[Analyze grammar]

saṃpraveṣṭamaśaktā hi hiṃsāṃ kurvantu no tataḥ |
śālagrāmamahāgneśca śāntiryathā bhavediha || 44 ||
[Analyze grammar]

tathā viṣṇuṃ hariṃ kṛṣṇaṃ nārāyaṇaṃ pareśvaram |
ārādhayāmastvatraiva surarṣipitṛmānavāḥ || 45 ||
[Analyze grammar]

svayameva hariścāgneḥ śāntiṃ tatra kariṣyati |
ayaṃ cā'vṛṣaṇo devo nārāyaṇaḥ svayaṃ naraḥ || 46 ||
[Analyze grammar]

bhavadbhirhomakāryārthaṃ yojitaḥ saṃskṛtastviha |
tamenaṃ paramātmānaṃ śaraṇaṃ sampatantu ca || 47 ||
[Analyze grammar]

sa hi rakṣāṃ rakṣako vai kṣamāṃ kṛtvā kariṣyati |
ityuktāste surā lakṣmi tadā tuṣṭuvurīśvarāḥ || 48 ||
[Analyze grammar]

pitaro mānavā viprā māmevā'vṛṣaṇaṃ harim |
tvaṃ parabrahma bhagavān mūlaśrīpuruṣottamaḥ || 49 ||
[Analyze grammar]

ekamevā'dvitīyastvaṃ sarveśvarapareśvaraḥ |
tvamevā'kṣaramuktānāmakṣarasyā'pi kāraṇam || 50 ||
[Analyze grammar]

avatārā'vatārāṇāṃ kāraṇaṃ śaktisañjuṣām |
śaktīnāṃ kāraṇaṃ sarveśvarāṇāṃ kāraṇaṃ bhavān || 51 ||
[Analyze grammar]

yajñānāṃ kāraṇaṃ tvaṃ ca mantrāṇāṃ kāraṇaṃ bhavān |
vidhīnāṃ ca nidhīnāṃ ca dravyāṇāṃ kāraṇaṃ bhavān || 52 ||
[Analyze grammar]

sarveṣāṃ karmakāṇḍānāṃ devānāṃ kāraṇaṃ bhavān |
kartā prerayitā tvaṃ ca vettā tṛptistvameva ca || 53 ||
[Analyze grammar]

dvijāśca karmaṭhāścāpi yajamānastvameva ca |
dravyāṇi sarvahavyāni tvameva bhagavannasi || 54 ||
[Analyze grammar]

arthajñānaṃ vidherjñānaṃ mantrajñānaṃ ca vaidikam |
tvāṃ vinā ca kriyājñānaṃ ko'nyo darśayituṃ kṣamaḥ || 55 ||
[Analyze grammar]

kṣamāṃ kṛtvā hare nātha dahyamānaṃ jagat tviha |
rakṣa rakṣa kṛpāsindho'parādhāṃśca kṣamasva naḥ || 56 ||
[Analyze grammar]

ajñātamantratattvāśca vayaṃ viśasanaṃ tu yat |
kṛtavanto narasyaitat kṣamasva kṛpayā prabho || 57 ||
[Analyze grammar]

ajñānināmaparādhān kṣamante jñānino janāḥ |
tvaṃ pitā jananī rakṣākaro vijño maheśvaraḥ || 58 ||
[Analyze grammar]

tvaṃ prabhuḥ sarvakartā ca sarvaśāstā sukhapradaḥ |
yathārthabodhakaścāsi śādhi naḥ puruṣottama || 59 ||
[Analyze grammar]

ete tvaccharaṇaṃ prāptāstrāhi naḥ śaraṇāgatān |
ityevaṃ prārthitaścā'haṃ tadā lakṣmi pumuttamaḥ || 60 ||
[Analyze grammar]

upādideśa tān sarvān vedārthaṃ mama bhāṣitam |
dvijatvaṃ dayayā śreyovidhānenāpyahiṃsayā || 61 ||
[Analyze grammar]

śuddhyā bhaktyā rāgadveṣarāhityena prajāyate |
alobhenā'pyakāmenā'tṛṣṇayā tapasā tathā || 62 ||
[Analyze grammar]

sadācāreṇa dharmeṇa santoṣeṇa prajāyate |
satyena daivavṛttyā ceśvarārpaṇena vipratā || 63 ||
[Analyze grammar]

adroheṇā'bhayadānamokṣadānena jāyate |
tad brāhmaṇyaṃ vidyayā ca vedenā'dhiprakāśate || 64 ||
[Analyze grammar]

prāpya tad drohakaraṇaṃ dvijānāṃ vṛṣa eva na |
hiṃsā droho mahānatra svargamokṣanirodhakṛt || 65 ||
[Analyze grammar]

paraduḥkhakaraścātmā duḥkhaṃ bhuṃkte'pi tādṛśam |
jīvataḥ śasane duḥkhamapāraṃ tatra jāyate || 66 ||
[Analyze grammar]

evaṃ duḥkhaṃ pradāyaiva dharmo'dharmatvamṛcchati |
anyaccāpi ca viprendrāḥ śṛṇvantu suvivekavat || 67 ||
[Analyze grammar]

śuddhaṃ svādu sugandhaṃ ca paramānnaṃ mukhe gatam |
ucchiṣṭaṃ jāyate tattūdare malatvamṛcchati || 68 ||
[Analyze grammar]

tadvikārāḥ peśikāmāṃsādyā malasvarūpiṇaḥ |
devādibhiḥ kathaṃ sattvamayaiḥ śuddhaiḥ sudhādanaiḥ || 69 ||
[Analyze grammar]

bhujyante tādṛśaṃ viprā vicārayantu tāttvikam |
tāmasyo makṣikā yatra vyākulitā bhavanti hi || 70 ||
[Analyze grammar]

aśuddhaṃ cāpi durgandhaṃ tāmasaṃ malinaṃ hi tat |
kathaṃ devā dvijāstadvai samiccheyurhi bhojanam || 71 ||
[Analyze grammar]

dugdhaṃ sugandhaṃ śreṣṭhaṃ vai rasātmakaṃ ghṛtānvitam |
sāttvikā yat samicchanti pavitraṃ bhojanaṃ payaḥ || 72 ||
[Analyze grammar]

makṣikā yat samicchanti sugandhaṃ miṣṭakaṃ madhu |
rasāṃśca vividhān miṣṭāṃstān samicchanti devatāḥ || 73 ||
[Analyze grammar]

tasmāddhiṃsātmakaṃ yajñaṃ mā kurvantu dvijottamāḥ |
paśūnāṃ bandhanaṃ saṃjñapanaṃ viśasanaṃ tathā || 74 ||
[Analyze grammar]

vapoddharaṇaṃ homādi sarvaṃ hiṃsātmakaṃ hi tat |
hiṃsā kvāpi na vai kāryā cetyevaṃ vaidikī śrutiḥ || 75 ||
[Analyze grammar]

sarvārpaṇaṃ harau kāryaṃ ceti me vaidikī śrutiḥ |
patraṃ puṣpaṃ phalaṃ toyaṃ vastraṃ gṛhaṃ dhanaṃ sutaḥ || 76 ||
[Analyze grammar]

sutā patnī patirgauśca kṣetraṃ sampat svayaṃ tathā |
nārāyaṇāya dātavyaṃ cetyevaṃ vaidikī śrutiḥ || 77 ||
[Analyze grammar]

nārāyaṇātmanā dhyātvā kṛtvā nārāyaṇe'rpaṇam |
yathārhamupayoktavyaṃ na tu ghāto vidhīyate || 78 ||
[Analyze grammar]

upākṛtyaiva tu tattaddevatābhyo yathā'rpitam |
sarvaṃ prāsādikaṃ kṛtvā yoktavyaṃ vaiṣṇavo vṛṣaḥ || 79 ||
[Analyze grammar]

sarvaṃ nārāyaṇasyeti dhyātvaivaṃ ca tataḥ param |
grahītavyaṃ nānyatheti sarvaṃ svaṃ prārpayeddharau || 80 ||
[Analyze grammar]

vaiśyasave caturvarṣastrīpaśuśca tathā'rpitaḥ |
utsraṣṭavyo hareḥ sā ca bhoktavyā naiva sarvathā || 81 ||
[Analyze grammar]

pūjanīyā devikā sā ceti vai vaidikī śrutiḥ |
gosave'pi tathā gāvo'rpaṇīyāḥ parameśvare || 82 ||
[Analyze grammar]

dakṣiṇāścā'yutasaṃkhyāgāvo matāḥ prapūjitāḥ |
utsraṣṭavyāḥ pūjanīyā dātavyā dugdhalabdhaye || 83 ||
[Analyze grammar]

marutstome'pi ca saptadaśāpi pañcavatsarāḥ |
puṃpaśavastathā'spṛṣṭagarbhā varṣatrayātmakāḥ || 84 ||
[Analyze grammar]

strīpaśavaścārpaṇīyāḥ parameśe parātmani |
sādhavaste tathā sādhvyo bhaveyurbrahmabodhadāḥ || 85 ||
[Analyze grammar]

prathame ca dvitīye ca tṛtīye vatsare'pi ca |
caturthe pañcame varṣe tathāsaṃkhyā narāḥ striyaḥ || 86 ||
[Analyze grammar]

tyāgāśrame pradātavyā acyutagotrakā iti |
vaiṣṇavāste prakartavyā ityevaṃ vaidikī śrutiḥ || 87 ||
[Analyze grammar]

aśvamedhe'pi daivaḥ sa nopayoktavya eva ha |
aśvo yo'rpita evā'pi devāya devatāyanaḥ || 88 ||
[Analyze grammar]

kuṣmāṇḍākhyaṃ phalaṃ deyaṃ vahnaye devatājuṣe |
puroḍāśāḥ pradātavyāścaravo'pi yathocitam || 89 ||
[Analyze grammar]

evametanna sandeho vidheyo brāhmaṇairiha |
vedavaktā'pyahaṃ cā'smi yajñātmā'pyahameva ca || 90 ||
[Analyze grammar]

mantre'hameva tiṣṭhāmi hārde vidantu me dvijāḥ |
pratijñāṃ samprakurvantu hantavyo jantureva na || 91 ||
[Analyze grammar]

pūjanaṃ me vṛṣaṇayoḥ śālagrāmasvarūpayoḥ |
kurvantu tena śāntirvai bhaviṣyatyanalasya ha || 92 ||
[Analyze grammar]

nānyathā syādagniśāntirjagad bhasmībhaviṣyati |
śālāsu kartitau me vai vṛṣaṇau puṃstvasaṃbhṛtau || 93 ||
[Analyze grammar]

tābhyāṃ grāmāḥ samūhāścotpannāḥ koṭyarbudādhikāḥ |
śālagrāmā hi te sarve matsvarūpā madātmakāḥ || 94 ||
[Analyze grammar]

jagadbhasmakarāḥ sarve tānarcayantu vai dvijāḥ |
ityuktāḥ kṣmāsurāḥ sarve bahubhiścopacārakaiḥ || 95 ||
[Analyze grammar]

vaiṣṇavaiḥ sāmamantraiśca puṃsūktaiśca punaḥ punaḥ |
pupūjuścā'pi nāpyetāḥ śāntāḥ śālaśilāstadā || 96 ||
[Analyze grammar]

ahaṃ viprānakathayaṃ saṃśṛṇudhvaṃ vai samāhitāḥ |
vinā yogyāsanaṃ naiva śāntiṃ yāsyanti tāḥ śilāḥ || 97 ||
[Analyze grammar]

prārthayantu śriyaṃ lakṣmīṃ yogyaṃ sā saṃvidhāsyati |
atha viprairarcitā tvaṃ lakṣmīsūktādibhistadā || 98 ||
[Analyze grammar]

pūjitā vanditā cāpi śāntyarthaṃ viniveditā |
tatastvaṃ pippalapatrākārapīṭhātmikā'bhavaḥ || 99 ||
[Analyze grammar]

divyāsanātmikā jātā divyasauvarṇarūpiṇī |
siṃhāsanābhidhānā vai dhṛtavatyapi tāḥ śilāḥ || 100 ||
[Analyze grammar]

atha śāntiṃ tathā sthairyaṃ śilāḥ prāptāśca niṣkriyāḥ |
upadravavihīnāśca śānto'gniḥ sarvato diśi || 101 ||
[Analyze grammar]

suraiśca pitṛbhiḥ sarvairmānavairmunibhistadā |
pūjitā bahubhāvādyaiḥ śālagrāmāśca candanaiḥ || 102 ||
[Analyze grammar]

sugandhibhiścopacārairdivyāste harayo'bhavan |
haryātmakā hareraṃśā haryarcārūpiṇaḥ sadā || 103 ||
[Analyze grammar]

harerme'ṅgamayā madātmakā mokṣapradāyinaḥ |
śrīyuktāste bhagavanto'bhavanpāṣāṇamūrtayaḥ || 104 ||
[Analyze grammar]

atha mūlau vṛṣaṇau me mayā dhṛtau yathāsthale |
lagnitau ca yadā tau me tadā'haṃ puṃstvasaṃyutaḥ || 105 ||
[Analyze grammar]

pūrṇamūrtirabhavaṃ vai bhaktā mayā hi rakṣitāḥ |
naramedhe purā yajñe bhūtvā pratyakṣarūpiṇā || 106 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
anādiśrīśālapuṃstvanārāyaṇo'bhavaṃ tadā || 107 ||
[Analyze grammar]

saumyaḥ śālagrāmamūrtiḥ pīṭhikāśrīśubhāsane |
ākalpaṃ cā'bhavaṃ lakṣmi smara māṃ tvāṃ tathāvidhām || 108 ||
[Analyze grammar]

avasaṃśca tvayā sākaṃ mūrtimān śrīpatiḥ pumān |
anye me te'vatārāśca tatra kalpe'bhavan priye || 109 ||
[Analyze grammar]

sarvān vedmi yathākāryamavatārān hi me priye |
paṭhanācchravaṇāccāpi bhuktirmuktiḥ prajāyate || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso'vṛṣākhye saptaviṃśe vatsare naramedhe bhaktarakṣārtham anādiśrīpuṃstvanārāyaṇasya prākaṭyaṃ naramedhādiya |
jñārthajñānādikaṃ cetyādinirūpaṇanāmā dvāviṃśatitamo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 22

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: