Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kathāṃ me cātipāvanīm |
prākaṭyarūpāṃ divyāṃ ca vedhaso'nalavatsare || 1 ||
[Analyze grammar]

aṣṭāviṃśe tvaṣṭaśate kalpe ca prathame manau |
rājā''sīt sūryavarcākhyo brahmaṇā tvanubodhitaḥ || 2 ||
[Analyze grammar]

vedamārgarataḥ sarvastarāṇāṃ maṇḍaleśvaraḥ |
vyomacārivimānena devānāṃ sadasi sthitaḥ || 3 ||
[Analyze grammar]

pātāleṣu tathā merau graheṣu gatimān vratī |
mama pūjāparo nityaṃ siddhānāṃ sevako yuvā || 4 ||
[Analyze grammar]

prajānāṃ mama bhaktyarthaṃ yatnavān sādhusadguṇaḥ |
sa tvekadā'cintayaddhi rājñyā samaṃ nijālaye || 5 ||
[Analyze grammar]

mānavo'yaṃ mama dehaḥ priye nṛpā'bhibodhitaḥ |
nṝnpātītiyathārthaṃ vai kadā pravartate priye || 6 ||
[Analyze grammar]

rājñī prāha manuṣyāṇāṃ deho'yaṃ mokṣasiddhaye |
nṝṇāṃ mokṣapradātṛtve nṛpaḥ svārthe pravartate || 7 ||
[Analyze grammar]

nṛpaśabdo'nyathā naiva sārthakaḥ śāsane mataḥ |
bhūtvā bhūtvā vilīyante mānavāḥ karmasaṃhṛtāḥ || 8 ||
[Analyze grammar]

teṣāṃ pālanakārye ca kṛte'pi yānti saṃkṣayam |
deharakṣā na vai rakṣā dehapatvaṃ na pālanam || 9 ||
[Analyze grammar]

annāni ca jalaṃ vahnirvāyuḥ pānti svabhāvataḥ |
rājñāṃ tatrā''vaśyakatā nāsti svabhāvapālite || 10 ||
[Analyze grammar]

śreṣṭhayuge na vai cauryaṃ na chadma nā'pahartṛtā |
tena yugaḥ prayātyeva rājñāṃ tatra na pālitā || 11 ||
[Analyze grammar]

kṛte yuge satyadharme rājā nirarthako yataḥ |
sārthakatvaṃ nṛpatvaṃ tu mārgaṇīyaṃ bhaved yadi || 12 ||
[Analyze grammar]

mama buddhau mokṣadānapradānena nṛpālitā |
sārthaketi prajānātha pratibhātyeva tatkuru || 13 ||
[Analyze grammar]

rājā bhaktyā svayaṃ mokṣaṃ prayātyeva yathā tathā |
prajāścāpi parābhaktyā mokṣamāpnuyureva cet || 14 ||
[Analyze grammar]

nṛpatitvaṃ kṛtaṃ tena sārthakaṃ janmavedinā |
etādṛśaṃ nṛpatvaṃ tvaṃ rājan kuru pramuktidam || 15 ||
[Analyze grammar]

śrutvaivaṃ mahiṣīvākyaṃ nṛpo mumoda cāntare |
śrutitulyāṃ satīṃ matvā patnīṃ mokṣasahāyinīm || 16 ||
[Analyze grammar]

punaḥ papraccha tāṃ mudgāyanīnāmnīṃ nijāṃ priyām |
kayā rītyā nṛṇāṃ mokṣakaraṇaṃ syāt praśādhi me || 17 ||
[Analyze grammar]

mudgāyanī tadā prāha ṛṣīn siddhān tapasvinaḥ |
sādhūn sādhvīḥ samāhūya lokāntarebhya ityapi || 18 ||
[Analyze grammar]

mandiraṃ kārayitvā ca mokṣadāṃ pārameśvarīm |
pratimāṃ sthāpayitvā tvaṃ sadā kuru mahotsavān || 19 ||
[Analyze grammar]

prajāḥ sevāṃ pūjanaṃ ca darśanaṃ smaraṇaṃ tathā |
kīrtanaṃ śravaṇaṃ bhṛtyaṃ dāsyaṃ ca vandanaṃ stavam || 20 ||
[Analyze grammar]

kariṣyanti bhajanaṃ ca nartanaṃ bhāvanā'rpaṇam |
annavastrārpaṇaṃ pātrā'rpaṇaṃ ca candanārpaṇam || 21 ||
[Analyze grammar]

śṛṃgārāṇāmarpaṇaṃ ca sugandhānāṃ tathā'rpaṇam |
pañcāmṛtā'rpaṇaṃ cāpi gītārpaṇaṃ japā'rpaṇam || 22 ||
[Analyze grammar]

ātmārpaṇaṃ kariṣyanti gamiṣyanti paraṃ padam |
mārjanaṃ lepanaṃ cāpi dīpārpaṇaṃ dhvajārpaṇam || 23 ||
[Analyze grammar]

vādyārpaṇaṃ vādanaṃ ca phalapuṣpārpaṇaṃ tathā |
kuṃkumā'kṣatahārāṇāmarpaṇaṃ dhūpakā'rpaṇam || 24 ||
[Analyze grammar]

naivedyārpaṇamevāpi tathā nīrājanārpaṇam |
pradakṣiṇaṃ stutiṃ namo daṇḍavacca tathā'ñjalim || 25 ||
[Analyze grammar]

hāvaṃ bhāvaṃ ca vai harerālocanaṃ ca cintanam |
mananaṃ nirṇayaṃ cāpi kariṣyanti janāḥ kathām || 26 ||
[Analyze grammar]

dhanaṃ svarṇaṃ tathā raupyaṃ tāmraṃ vā yaṣṭikāṃ ca vā |
ābharaṇāni divyāni maṇīn ratnāni hīrakān || 27 ||
[Analyze grammar]

mañjarīḥ puṣpamālāśca gucchān veṣān suśobhanān |
mukuṭaṃ kaṭakaṃ mālāṃ śṛṃkhalāṃ mekhalāṃ tathā || 28 ||
[Analyze grammar]

ūrmikāṃ cāpi hetīṃśca śaṃkhacakrādikāni ca |
naktakaṃ sukhaśayyāṃ ca pāduke yānamuttamam || 29 ||
[Analyze grammar]

vāhanaṃ ca vimānaṃ ca godhanaṃ ca rasādikam |
sumiṣṭaṃ śarkarādyaṃ ca madhu ghṛtaṃ kaṇādikam || 30 ||
[Analyze grammar]

ghaṭaṃ sukalaśaṃ sthālīṃ pūjāpātrāṇi varttikāḥ |
utsavopakaraṇāni dāsyanti mānavāḥ khalu || 31 ||
[Analyze grammar]

haraye tvarpaṇaṃ kṛtvā yāsyanti paramaṃ padam |
karmaṭhā api satrāṇi kṛtvā vai mandire hareḥ || 32 ||
[Analyze grammar]

bhikṣukāśca prasādānnaṃ bhuktvā yāsyanti tatpadam |
aparādhakṛtaḥ kṣamāṃ yācitvā'pi hareḥ puraḥ || 33 ||
[Analyze grammar]

pāpāḥ pāpaṃ nivedyā'pi yāsyanti paramāṃ gatim |
vratī vratāni prārpyaiva gamiṣyati paraṃ padam || 24 ||
[Analyze grammar]

nāryo nārāyaṇaṃ devaṃ bhajitvā parameśvaram |
kāntaṃ sarveśvaraṃ taṃ ca yāsyanti paramaṃ padam || 25 ||
[Analyze grammar]

bālā vṛddhāḥ sadhanā vā nirdhanā api sarvathā |
bhajitvā bhagavantaṃ taṃ yāsyanti paramaṃ padam || 365 ||
[Analyze grammar]

tasmād rājannṛṇāṃ mokṣamārgasyodghāṭanāya vai |
nṛpatitvaṃ sārthakaṃ vai kartuṃ śrīharimandiram || 37 ||
[Analyze grammar]

prakāraya śubhaṃ śreṣṭhaṃ sahasraikaghaṭānvitam |
sahasraśikharaṃ ramyaṃ sauvarṇakalaśānvitam || 38 ||
[Analyze grammar]

gaganasparśi śobhāḍhyaṃ tatraiva vidhinā harim |
bhagavantaṃ prabhuṃ devaṃ pratiṣṭhāpaya kānakam || 39 ||
[Analyze grammar]

pratimārūpiṇaṃ devaṃ devarṣigaṇabodhitam |
surūpaṃ sundaraṃ jagatkartāraṃ parameśvaram || 40 ||
[Analyze grammar]

nijaśaktiyutaṃ nijaiśvaryapārṣadasevitam |
nijā''yatanasaṃyuktaṃ pratiṣṭhāpaya tatra ca || 41 ||
[Analyze grammar]

sarvadṛśyaṃ sarvasevyaṃ sarvapāpapraṇāśakam |
sarvaśāntipradaṃ devaṃ śrīpatiṃ puruṣottamam || 42 ||
[Analyze grammar]

ityuktvā svāmine rājñī tūṣṇīmāsa kṣaṇaṃ tataḥ |
rājā pathyaṃ ca tathyaṃ ca mene mokṣapradaṃ vacaḥ || 43 ||
[Analyze grammar]

japasatraṃ cakārā'sau māsikaṃ kīrtanānvitam |
āhvayāmāsa siddhāṃśca ṛṣīndevāṃśca mānavān || 44 ||
[Analyze grammar]

akhaṇḍanāmabhajanaṃ kārayāmāsa māsikam |
hare kṛṣṇa hare kṛṣṇa śrīpate puruṣottama || 45 ||
[Analyze grammar]

antarātman prabho viṣṇo parameśa namo'stu te |
ityevaṃ bhajanaṃ rājā kārayāmāsa cāniśam || 46 ||
[Analyze grammar]

bhojanāni vicitrāṇi sudhāsvādūni vai dadau |
sevāṃ sarvavidhāṃ sarvasatriṇāṃ vidadhe mudā || 47 ||
[Analyze grammar]

nityamāyānti lokebhyaḥ prayānti ca surādayaḥ |
bhajanaṃ satataṃ tatra jāyate'virataṃ priye || 48 ||
[Analyze grammar]

evaṃ māse śrāvaṇe vai vyatīte cāntime dine |
pūrṇātithau sabhāmadhye praśnaṃ cakāra bhūpatiḥ || 49 ||
[Analyze grammar]

mānuṣāṇāṃ mokṣagatirakhaṇḍitā bhavediha |
yathā tathā surādyā me darśayantu prathāṃ śubhām || 50 ||
[Analyze grammar]

atha siddhāstadā prāhurmandiraṃ tvatra kāraya |
ṛṣayaśca surāścāpi mānavā jagadustathā || 51 ||
[Analyze grammar]

mandireṇa parā puṣṭirmokṣasyā'tra bhaviṣyati |
tatprakāraya rājendra pratiṣṭhāpaya tatra ca || 52 ||
[Analyze grammar]

śrīpatiṃ paramātmānaṃ parabrahma pareśvaram |
pratimārūpiṇaṃ devaṃ sarvamokṣapradaṃ prabhum || 53 ||
[Analyze grammar]

omityuktvā japayajñaṃ pūrṇaṃ kṛtvā tato nṛpaḥ |
kārayāmāsa sauvarṇaṃ sahasraśikharānvitam || 54 ||
[Analyze grammar]

nakṣatrasparśi sudṛśyaṃ mandiraṃ prathamaṃ bhuvi |
sāṃgopāṃgasamastaṃ vai jātaṃ pūrṇaṃ tataḥ param || 55 ||
[Analyze grammar]

cintayāmāsa mūrtyarthaṃ kutaḥ kasmād bhavediti |
rātrau rājā'cintayacca nirviṇṇo mānase'bhavat || 56 ||
[Analyze grammar]

sasmāra māṃ parabrahma śrīpatiṃ puruṣottamam |
ahaṃ bhaktasmṛtiṃ jñātvā sākaṃ tvayā tu padmaje || 57 ||
[Analyze grammar]

gatavān yatra rājā'sau pratyakṣatāṃ gato'bhavam |
sūryavarcāstadā dṛṣṭvā natvā māṃ gocaraṃ puraḥ || 58 ||
[Analyze grammar]

praṇanāma madhuparkaṃ dadau cakāra daṇḍavat |
āsanaṃ pradadau mahyaṃ sarvābharaṇaśāline || 59 ||
[Analyze grammar]

sarvatejo'bhidīptāya sarvaiśvaryānvitāya ca |
sarvaprasannatāvṛṣṭikārakāyā''ntarātmane || 60 ||
[Analyze grammar]

pradadau bhojanaṃ pānaṃ pūjanaṃ ca nijārpaṇam |
sarvasvā'rpaṇamevā'pi cakre bhaktyānvito nṛpaḥ || 61 ||
[Analyze grammar]

prārthayāmāsa māṃ tatra nirmite mandire śubhe |
nityavāsasya yogye vai mahodyānābhisaṃvṛte || 62 ||
[Analyze grammar]

pratyakṣaṃ bhagavannatra vasa sthiraḥ sadā bhava |
salakṣmīkaḥ pārṣadādyaiścopakaraṇairanvitaḥ || 63 ||
[Analyze grammar]

mayā lokasya mokṣārthaṃ tathā'stvevaṃ samīritam |
athoktaṃ yāhi rājendra vanānte śiṃśapādrumam || 64 ||
[Analyze grammar]

ṛṣīṇāmāśramamadhye sthitaṃ mahāntamuttamam |
tatpārśvasthaṃ vāmagaṃ ca vaṭavṛkṣaṃ śubhottamam || 65 ||
[Analyze grammar]

mandire'tra yathāvāso mama tatra tathaiva ca |
tau vṛkṣau tava rājye'tra nau mūrtirūpiṇau nṛpa || 66 ||
[Analyze grammar]

svecchayaiva mayā lakṣmyā cobhābhyāṃ kalpitau kṛtau |
nityau divyau mama rūpau prācīnau bahuvatsarau || 67 ||
[Analyze grammar]

nityapuṣṭau devapūjyau vartete śrīnarāyaṇau |
tānibhau nṛpa cāvāṃ svo yāhi pūjaya mānaya || 68 ||
[Analyze grammar]

ṛṣibhiḥ pūjitau nityau vartāmahe drurūpiṇau |
atha mūrtisvarūpau vai tābhyāṃ prakāśitāviha || 69 ||
[Analyze grammar]

sthāsyāvaścātra vidhinā pratiṣṭhitau svayaṃ nṛpa |
ityuktaḥ sa yayau rājā mahodyāne vaṭāntikam || 70 ||
[Analyze grammar]

śiṃśapādrumasaṃyuktaṃ divyaॆ divyarasānvitam |
vaṭaṃ śubhraṃ samālokya nṛpastvāścaryamāptavān || 71 ||
[Analyze grammar]

ṛṣīn praṇamya vidhivanmaharṣigaṇakāritām |
pūjāṃ cakre drumayoḥ saṃyuktayośca nṛpaḥ svayam || 72 ||
[Analyze grammar]

dhūpaṃ dīpaṃ jaladānaṃ naivedyaṃ kusumāñcalim |
datvā cārāretrikaṃ cakre tadā'haṃ śiṃśapādrume || 73 ||
[Analyze grammar]

stambe nārāyaṇaḥ sākṣātparamātmā sanātanaḥ |
śaṃkhacakragadāpadmadhārī śrīpuruṣottamaḥ || 74 ||
[Analyze grammar]

śyāmalaḥ śyāmavarṇaśca divyarūpo'bhavaṃ puraḥ |
śiṃśapāstamba evā'haṃ cā'haṃ stambo na vai pṛthaka || 75 ||
[Analyze grammar]

śākhā me pārṣadāḥ sarve pārṣadāṇyaśca vai tadā |
maddehayogavantaste hyadṛśyanta madātmakāḥ || 76 ||
[Analyze grammar]

atha vṛkṣe vaṭe stambe bhavatīgocarā priye |
stambā'bhinnā stambagarbhā vaṭakāraṇarūpiṇī || 77 ||
[Analyze grammar]

śākhāśca tava sakhyaśca muktānyaḥ śobhanāḥ priyāḥ |
adṛśyanta tvadabhinnāstvadyoginyastvadātmikāḥ || 78 ||
[Analyze grammar]

evaṃ māṃ tvāṃ vīkṣya rājā sūryavarcā mudānvitaḥ |
prakṛtvā daṇḍavattūrṇaṃ saṃprokṣya vedamantrakaiḥ || 79 ||
[Analyze grammar]

māṃ tvāṃ sammānapūrvaṃ cārohayāmāsa vai rathe |
sauvarṇe śatakalaśe vimānavatsuśobhite || 80 ||
[Analyze grammar]

śataikahastivāhye ca mahotsavasamanvitaḥ |
ānīya mandirabhūmau maṇḍape vidhivattadā || 81 ||
[Analyze grammar]

saṃsthāpya vidhinā kṛtvā pratiṣṭhāṃ sarvakarmabhiḥ |
mandire māṃ tvāṃ tathā ca pārṣadān tvatsasvīstathā || 82 ||
[Analyze grammar]

saṃpratiṣṭhāpayāmāsa divyaṃ pratyakṣamāgatam |
ākalpaṃ nyavasaṃ naije mandire vai tvayā saha || 83 ||
[Analyze grammar]

divyarūpo divyanetravatāṃ bhaktijuṣāṃ kṛte |
mūrtirūpaścarmacakṣuṣmatāṃ māyājuṣāṃ kṛte || 84 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'haṃ puruṣottamaḥ |
anādiśrīśiṃśapānārāyaṇaḥ śyāmalo'bhavam || 85 ||
[Analyze grammar]

anādiśrīśyāmanārāyaṇetikhyātimāptavān |
tvaṃ vaṭaśrīkhyātimāptā mama pārśve'tisundarī || 86 ||
[Analyze grammar]

gauraśvetasuvarṇā vai divyadehā manoramā |
mānavāstu tato nityaṃ surā maharṣayo'pi ca || 87 ||
[Analyze grammar]

pitaraścā'surāścāpi māṃ tvāṃ prasevya muktigāḥ |
babhūvustatra kalpe vai lakṣmi nṛpatā sārthikā || 88 ||
[Analyze grammar]

rājñā tena kṛtā rājñyupadeśena pramokṣadā |
sarvābhayapradānaṃ vai kṛtaṃ rājñā madarpaṇāt || 89 ||
[Analyze grammar]

etajjānāmyahaṃ lakṣmi śyāmalaṃ mama rūpakam |
gauraṃ rūpaṃ tava lakṣmi smara tanmandiraṃ hyapi || 90 ||
[Analyze grammar]

smara taṃ pārṣadaṃ cāpi rājānaṃ ca sakhīṃ nṛpīm |
smarā'saṃkhyāṃstadā jātānmuktān koṭyarbudābjakān || 91 ||
[Analyze grammar]

anye tadā'pyavatārā mama jātā hyanekaśaḥ |
yathākāryānurūpā vai jānāmyetānahaṃ priye || 92 ||
[Analyze grammar]

evaṃ śyāmalarūpeṇa bhaktānāṃ bhaktimuttamām |
śravaṇaṃ kīrtanaṃ pādasevanaṃ vandanaṃ tathā || 93 ||
[Analyze grammar]

arcanaṃ sakhyamevā'pi tathā cātmanivedanam |
lepanaṃ mārjanaṃ pādasaṃvāhanaṃ ca bhojanam || 94 ||
[Analyze grammar]

jalapānaṃ vastrabhūṣādānaṃ śṛṃgārakaṃ tathā |
ārādhanaṃ namaskāraṃ sahayānaṃ ca nartanam || 95 ||
[Analyze grammar]

gāyanaṃ ramaṇaṃ vāṭyāṃ vihāraṃ hasanaṃ tathā |
sarvaṃ tvaṃgīcakārā'haṃ bhūtvā prasanna eva tān || 96 ||
[Analyze grammar]

nināya mama dhāmā'pi tvakṣarākhyaṃ paraṃ padam |
vaiṣṇavī pṛthivī sarvā narā nāryaśca vaiṣṇavāḥ || 97 ||
[Analyze grammar]

paśavaḥ pakṣiṇaścāpi madyogānmuktimāyayuḥ |
śyāmalaḥ śyāmalaśceti nārāyaṇaḥ pareśvaraḥ || 98 ||
[Analyze grammar]

gāyanto jīvavṛndā māmīyuḥ kalpe tadā priye |
pāpino'pi hare śyāma vandato dharmiṇo'bhavan || 99 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya smaraṇānmuktimāpnuyāt |
ante rājā sadeśaśca sagotraḥ saprajājanaḥ || 100 ||
[Analyze grammar]

sāśritaḥ sabhṛtyakaśca sastrīko muktimāpa ha |
api go'śvaprabhṛtayaścāpi muktiṃ yayuḥ parām || 101 ||
[Analyze grammar]

tasmānmandiranirmāṇaṃ pratimāsthāpanaṃ mama |
śreṣṭhamabhayadānaṃ tajjīvānāṃ jāyate kṣitau || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso'ṣṭāviṃśe vatsare sūryavarcānṛpadvārā mandire'nādiśrīśiṃśapā nārāyaṇasya vaṭaśrīsahitasya prākaṭyamityādiniparūṇanāmā trayoviṃśatitamo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 23

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: