Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivarājñīśri prākaṭyaṃ cāparaṃ mama |
caturviṃśe vatsare ca vedhasastvārṣasaṃjñake || 1 ||
[Analyze grammar]

kalpe śatatame ṣaṣṭhe manau yathā'bhavat purā |
tadānīṃ vedavidvāṃso brāhmaṇā yatayastathā || 2 ||
[Analyze grammar]

devatāḥ ṛṣayaścāpi pitaraścā'janirmite |
sarvamedhātmake yajñe mimilurmokṣadātaṭe || 3 ||
[Analyze grammar]

vicārāstatra sarveṣāmabhavan matparāyaṇāḥ |
kīdṛśo'yaṃ hariḥ sevyaścaikalo vāpi yugmakaḥ || 4 ||
[Analyze grammar]

nirguṇo vā saguṇo vā mūrto hyamūrtaṃ eva vā |
agnirūpo'thavā''dityasvarūpo vā'pyarūpakaḥ || 5 ||
[Analyze grammar]

atha tatra svayaṃ brahmā jagāda yugalātmakaḥ |
anye maharṣayaḥ prāhuścaika eva parātparaḥ || 6 ||
[Analyze grammar]

devāḥ prāhuḥ saguṇo'yaṃ yatayo nirguṇaḥ svayam |
sevanīyo yathāyogyo mūrtimānapare jaguḥ || 7 ||
[Analyze grammar]

karmaṭhāḥ prāhurevā'yaṃ sevanīyo hyamūrtakaḥ |
agnirūpo hariḥ sākṣāt pare prāhurhi bhāskaraḥ || 8 ||
[Analyze grammar]

sevanīyo brahmamūrtiścetyevaṃ vādamācaran |
nirṇayo naikarūpo'bhūt tadā viṣṇurjagāda ha || 9 ||
[Analyze grammar]

śaṃbhuścāyaṃ yathā tvasmān vadennirṇaya eva saḥ |
śaṃbhuḥ śrutvā harervākyaṃ prajagāda sabhājanān || 10 ||
[Analyze grammar]

dhyānaṃ kṣaṇaṃ prakurvantu svayaṃ dāsyati nirṇayam |
ityuktaṃ śaṃkaravākyaṃ sarvamedhā'dhvare tadā || 11 ||
[Analyze grammar]

dhyānamagnā abhavaṃśca devarṣipitṛmānavāḥ |
tāvad vyomno divyatejomayo'driḥ samupāyayau || 12 ||
[Analyze grammar]

avyāpnodambaraṃ sarvaṃ divaṃ bhuvaṃ digantaram |
tanmadhye suvimānaṃ cā'kṣarā'bhidhaṃ mama priyam || 13 ||
[Analyze grammar]

adṛśyata tadā lakṣmi tatrā'haṃ ca tvayā saha |
anādiśrīkṛṣṇanārāyaṇo'rdhakamalātanuḥ || 14 ||
[Analyze grammar]

pratyakṣaḥ puratasteṣāṃ dhyāne tataśca gocaraḥ |
ardhe śikhā śirasyāste'rdhe śrīkeśātmadhammilaḥ || 15 ||
[Analyze grammar]

ardhabhāle sutilakaṃ cārdhabhāle sucandrakaḥ |
dakṣe karṇe kuṇḍalaṃ ca vāme kuṇḍalikairiṇī || 16 ||
[Analyze grammar]

dakṣe tu nirmalaṃ cūrṇaṃ vāme netre tu kajjalam |
dakṣe śmaśrustathā riktā nāsā vāme sanitthakā || 17 ||
[Analyze grammar]

dakṣaṃ vakṣaśconnataṃ ca vāmaṃ stanasamanvitam |
dakṣahastau śaṃkhacakrayutau sukaṭakānvitau || 18 ||
[Analyze grammar]

vāmahastau padmamālāśṛṃkhalāvyajanānvitau |
dakṣe śrīvatsacihnārdhaṃ vāme mūrtyardhakaṃ ca me || 19 ||
[Analyze grammar]

dakṣodare'rdhatrivalī vāme samodarātmatā |
dakṣe'rdhaṃ naraliṃgaṃ ca vāme'rdhāyonirityapi || 20 ||
[Analyze grammar]

dakṣe tveko hi vṛṣaṇo vāme tu guptagranthikā |
dakṣapādaḥ saromā cā'romā vāmaḥ samujjvalaḥ |
naravaddīrghaphaṇakaḥ nārīvaddhrasvasatphaṇaḥ || 21 ||
[Analyze grammar]

dakṣārdhaṃ śyāmasaundaryaṃ vāmārdhaṃ kanakojjvalam |
dakṣārdhaṃ pītadhautrādisvarṇārdhamukuṭānvitam || 22 ||
[Analyze grammar]

vāmārdhaṃ kañcukīśāṭīsvarṇamukuṭikānvitam |
dakṣārdhaṃ narabhūṣāḍhyaṃ vāmaṃ nārīvibhūṣaṇam || 23 ||
[Analyze grammar]

dakṣaṃ puṃbalasaṃyuktaṃ vāmaṃ nārīsumārdavam |
evaṃ bhūtvā caika eva tathāpi dvisvarūpavān || 24 ||
[Analyze grammar]

pratyakṣaḥ puratasteṣāmardhaśrīśanarāyaṇaḥ |
dadhyuste cāntare māṃ ca tādṛśaṃ dvyekarūpiṇam || 25 ||
[Analyze grammar]

pupūjurmānavā devāḥ ṛṣayaḥ pitaro'pi mām |
brahmādyāḥ prārthayāmāsuratra kṣitau sadā vasa || 26 ||
[Analyze grammar]

evamevasvarūpastvaṃ lokakalyāṇahetave |
tato'haṃ mokṣadānadyāstaṭe merostu paścime || 27 ||
[Analyze grammar]

ādhvare bhūtale nityamavasaṃ sarvagocaraḥ |
ākalpāntaṃ parameśaḥ śikṣayan pratimā'rhaṇam || 28 ||
[Analyze grammar]

anādiśrīmadardhaśrīśvaranārāyaṇaḥ prabhuḥ |
tathaiva mandirādau ca gṛhe gṛhe ca sarvathā || 29 ||
[Analyze grammar]

mūrtiścaikavidhā me'bhūdardhaśrīśanarāyaṇī |
tathaivopāsanā dhyānaṃ pūjanaṃ veṣadhāraṇam || 30 ||
[Analyze grammar]

sarvaṃ me tādṛśaṃ hyāsīd bhaktaiḥ saṃsevitaṃ vapuḥ |
madicchayā mayā lakṣmi tatra kalpe tathā kṛtam || 31 ||
[Analyze grammar]

dhṛtaṃ rūpaṃ yatheṣṭaṃ vai yathā'kṣare viśiṣṭakam |
atha devādayo māṃ ca tataḥ paraṃ tathāvidham || 32 ||
[Analyze grammar]

pūjayantyupāsayanti sma ca muktiṃ vrajanti ca |
ityevaṃ me tatra kalpe prākaṭyamuditaṃ tava || 33 ||
[Analyze grammar]

ityevaṃ smara yugmaikyaṃ nijaprākaṭyamīśvari |
sarvaṃ jānāmyahaṃ lakṣmi tathā naikā'vatārakān || 34 ||
[Analyze grammar]

athā'gre cetaranme ca prākaṭyaṃ pravadāmi te |
pañcaviṃśe vedhasaśca dharmākhye vatsare tadā || 35 ||
[Analyze grammar]

kalpe pañcaśate cādye manau pitṛgaṇāḥ purā |
pṛthvyāmāgatya vaṃśebhyo jagaduḥ śrāddhabhojanam || 36 ||
[Analyze grammar]

tattadvaṃśodbhavā lokā vidyāvanto vyadhuśca tat |
śraddhayā pitṛsaṃghānuddiśya piṇḍādikaṃ daduḥ || 37 ||
[Analyze grammar]

te sarve pitaraścāpi vinirgatyā'rdhadehinaḥ |
prasāritakarābhyāṃ vai piṇḍān prajagṛhurmudā || 38 ||
[Analyze grammar]

prasannavadanāścāpi samujjvalakarāstathā |
nābhyūrdhvadṛśyadehāśca piṇḍān prāpyaiva tasthire || 39 ||
[Analyze grammar]

karasthabhojanāḥ sarve evameva sthirāstadā |
abhuñjānā abhavaṃśca maunāḥ śāntā nirutsukāḥ || 40 ||
[Analyze grammar]

tadā vaṃśajaviprādyairabhuñjānā vilokitāḥ |
pṛṣṭāśca pitaraḥ sarve kathaṃ bhuṅdhve na cārpitam || 41 ||
[Analyze grammar]

te prāhuśca hareḥ prāsādikaṃ nāstyetadeva yat |
tadabhakṣyaṃ sadāsmākaṃ yataśca vaiṣṇavā vayam || 42 ||
[Analyze grammar]

atha vaṃśyāḥ pṛṣṭavantaḥ kathaṃ prāsādikaṃ bhavet |
yadatra dṛśyate naiva na cā'ste ca narāyaṇaḥ || 43 ||
[Analyze grammar]

tadā te pitaraḥ prāhurharisūktaṃ japantviha |
haristvāgatya piṇḍādi pāyasānnaṃ grahīṣyati || 44 ||
[Analyze grammar]

atha te harisūktenā''rādhayanmāṃ tadā kṣaṇe |
anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 45 ||
[Analyze grammar]

ahaṃ sākaṃ tvayā lakṣmi pitṝṇāṃ bhaktirodhataḥ |
pratyakṣastatra vaṃśyānāmagre nābhyūrdhvadehakan || 46 ||
[Analyze grammar]

pitṛbhiḥ saha tatraiva niṣadya bhuktavān payaḥ |
pāyasaṃ cāpi miṣṭānnaṃ phalaṃ dalaṃ ca mūlakam || 47 ||
[Analyze grammar]

tvaṃ ca nārāyaṇīśri svanābhyūrdhvadṛśyavigrahā |
śṛṃgāritā mayā sākaṃ bhuktavatī ca pāyasam || 48 ||
[Analyze grammar]

atha te pitaraḥ sarve jalānnādikameva tu |
prāsādikaṃ mayā dattaṃ bhuktavantaḥ sukhotsukāḥ || 49 ||
[Analyze grammar]

tṛptāḥ sarve yayurbhuktvā pitṛlokān nijālayān |
ahaṃ sañjo'bhavaṃ yāvattāvad viprādibhiḥ kṣitau || 50 ||
[Analyze grammar]

prārthitau nityavāsārthaṃ nānyūrdhvadehadhāriṇau |
ardhadṛśyau divyarūpau sundarau saumyavigrahau || 51 ||
[Analyze grammar]

tathā'stvityucitaṃ matvā sthitavantau sadā kṣitau |
ākalpāntaṃ ca nābhyūrdhvārdhamūrtidhāriṇau sadā || 52 ||
[Analyze grammar]

mūrtayaścāpi tādṛśyo gṛhe vane ca mandire |
dhyāne'rhaṇe cotsave cā'bhavaṃstathā'rdhavigrahāḥ || 53 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
anādyardhapitṛnārāyaṇākhyaḥ prathito'bhavam || 54 ||
[Analyze grammar]

smara lakṣmi tvayā sākaṃ mama mūrtiṃ tadā'rdhinīm |
athā'nye'pyavatārā me'bhavaṃstadā'pi koṭiśaḥ || 55 ||
[Analyze grammar]

jānāmyahaṃ samastāṃstānnānye jānanti vai gatān |
smaraṇādvandanāccāpi bhuktimuktipradān śubhān || 56 ||
[Analyze grammar]

nābhyadho māyiko bhāgo nārako janmasampradaḥ |
nābhyūrdhvaṃ pāvano bhāgo mokṣado darśito mayā || 57 ||
[Analyze grammar]

ardhordhvamūrtirūpeṇa tadā jñānaṃ tathā'bhavat |
evaṃ vijñāya sampūjya yātā dhāmā'kṣaraṃ janāḥ || 58 ||
[Analyze grammar]

atha vakṣye vedhasaśca ṣaḍviṃśe'naṅgavatsare |
kalpe saptaśate manau saptame'haṃ pareśvaraḥ || 59 ||
[Analyze grammar]

prāvirāsaṃ plakṣamadhye'nādiplakṣanarāyaṇaḥ |
tatra kalpe mahātmāno hyātmajñānaparāyaṇāḥ || 60 ||
[Analyze grammar]

āsan vai sādhavo dhīrā nārāyaṇaparāyaṇāḥ |
jaṭāvalkalavastrāścā'yācitānnādikā'śanāḥ || 61 ||
[Analyze grammar]

yadṛcchālābhasantuṣṭā lokakalyāṇakāriṇaḥ |
yajñopavītayuktāśca tilakānvitavigrahāḥ || 62 ||
[Analyze grammar]

kaṇṭhīmālādiśobhāśca dhyānabhajanakāriṇaḥ |
ekadā militāḥ sarve viṣṇunadyāstaṭe śubhe || 63 ||
[Analyze grammar]

bhaktyaraṇye tapo'rthaṃ vai bhaktyarthaṃ paramātmanaḥ |
saṃvādaṃ te pracakruśca parasparaṃ susaṃhatāḥ || 64 ||
[Analyze grammar]

tapaḥ śreyaḥpradaṃ kiṃ vā bhaktiḥ śreyaḥpradā dvijāḥ |
yadvobhayaṃ mataṃ śreyaḥpradaṃ ceduttamaṃ nu kim || 65 ||
[Analyze grammar]

ityevaṃ praśnasāre ca jāte kalyāṇayogiṣu |
eke prāhustapaḥ śreṣṭhaṃ pare prāhurna tattathā || 66 ||
[Analyze grammar]

tapasā kṣīyate pāpaṃ puṇyaṃ prajāyate śubham |
tena bhogopalabdhiśca svargaṃ ca maraṇaṃ kṣaye || 67 ||
[Analyze grammar]

tato vai laukikaṃ śreyastapaścānte na tattathā |
tasmād bhaktiḥ parā śreṣṭhā śreyaḥpradā hi śāśvatī || 68 ||
[Analyze grammar]

anye prāhuḥ sakāmā sā nā'tyantaśreyasaḥ pradā |
niṣkāmā śreyasī śreṣṭhā paraśreyaḥpradā hi sā || 69 ||
[Analyze grammar]

pare tvāhuryadi bhaktirniṣkāmā kāmanāṃ vinā |
phalahīnā vṛthā sā hi prayāsamātrarūpiṇī || 70 ||
[Analyze grammar]

tasmāt sakāmā sā kāryā sveṣṭasatphaladāyinī |
ityevaṃ vadamāneṣu maharṣiṣu tadā vṛṣaḥ || 71 ||
[Analyze grammar]

dharmadevo viprarūpaḥ samājastho'bravīdidam |
sarveṣāmantarātmā yaḥ sarvasākṣī virājate || 72 ||
[Analyze grammar]

sa devo'tra drume plakṣamaye dharmye virājate |
tasya pūjāṃ prakṛtvaiva praśnabhāro'tra pippale || 73 ||
[Analyze grammar]

nyasanīyaścottaraṃ ca tatsthaḥ kṛṣṇaḥ pradāsyati |
ityevaṃ tvekamatyaṃ vai kṛtvā maharṣayastadā || 74 ||
[Analyze grammar]

pippalaṃ tatra sampūjyā'śrāvayan parameśvaram |
kimatyantaṃ paraṃ śreyastapo bhaktiśca vā prabho || 75 ||
[Analyze grammar]

iti saṃśrāvya tasthuśca varṣaśataṃ tapo'nvitāḥ |
tathā'pi labdhavanto nottaraṃ plakṣāttapodhanāḥ || 76 ||
[Analyze grammar]

tāvad vyomagirā devaḥ pareśvaro jagāda tān |
tapasā na bhavecchreya ātyantikaṃ tapodhanāḥ || 77 ||
[Analyze grammar]

ārādhayantu māṃ brahmaparamaṃ sarvasākṣiṇam |
niṣkāmabhaktyā tuṣṭo'haṃ bhavāmi satataṃ dvijāḥ || 78 ||
[Analyze grammar]

bhaktyā cātyantikaṃ śreyaścātyantikamavāpsyatha |
ityuktāste jagaduśca kathaṃ bhaktirvinā harim || 79 ||
[Analyze grammar]

sākṣāddhariṃ vinā bhaktiḥ premasevā kathaṃ bhavet |
vayaṃ cet tapasā pūtāḥ pātrabhūtāḥ sma mādhava || 80 ||
[Analyze grammar]

asmanmadhye samāgatya śaśvattiṣṭha kṛpālaya |
bhaktāḥ priyāśca te nityaṃ yadarthaṃ cāmbare sthitaḥ || 81 ||
[Analyze grammar]

adṛśyo'pi bhaktapakṣī vyomavāṇyā'pi vatsalaḥ |
karoṣi śāsanaṃ śreyaḥpradaṃ matvā nijāñjanān || 82 ||
[Analyze grammar]

yathā śabdena ca tathā svarūpeṇā'pi śādhi naḥ |
pratyakṣeṇa nijānasmān samānandaya mādhava || 83 ||
[Analyze grammar]

ityukto'hamavadaṃstān bhāvayantu samāhitāḥ |
prāpte cārādhanāpāke bhaviṣyāmi hi gocaraḥ || 84 ||
[Analyze grammar]

atha nārāyaṇīśri svabhāgyāni cottamāni vai |
manyamānā dvijāstatra śatavarṣāṇi saṃsthitāḥ || 85 ||
[Analyze grammar]

ārādhayanto deveśeśvareśvareśvareśvaram |
sādhavaste nirāśāśca brahmāśāmātratatparāḥ || 86 ||
[Analyze grammar]

brahmarūpā brahmabhūtāḥ plakṣachāyāmupāśritāḥ |
jepurnārāyaṇaṃ māṃ ca bhejurmāṃ nāmakīrtanaiḥ || 87 ||
[Analyze grammar]

ānarcurmāṃ tulasyādyairdadhyurmāṃ mānase gṛhe |
gateṣu śatavarṣeṣu satāmabhyāsināṃ mama || 88 ||
[Analyze grammar]

sannidhāvabhavaṃ sākṣāt plakṣamūlasamāśritaḥ |
tvayā lakṣmyā sahitaḥ śrīplakṣanārāyaṇaḥ svayam || 89 ||
[Analyze grammar]

plakṣastambe garbhabhāge divye tejo'bhimiśrite |
sāvakāśe cidākāśe plakṣabrahmaṇi saṃsthitaḥ || 90 ||
[Analyze grammar]

vāme sākaṃ tvayā padme caturbhujo narāyaṇaḥ |
anādiśrīkṛṣṇanārāyaṇo'haṃ puruṣottamaḥ || 91 ||
[Analyze grammar]

svecchayaiva samudbhūtaḥ sādhuvāñcchāprapūrtaye |
śaṃkhacakragadāpadmasvastikadhvajaśūlavān || 92 ||
[Analyze grammar]

sarvadivyābharaṇaśca svarṇamukuṭakuṇḍalaḥ |
divyacampakavarṇābho divyāmbaradharastathā || 93 ||
[Analyze grammar]

divyatejobhisaṃvyāpto yugalātmā pareśvaraḥ |
sādhvicchāpūrakastatra pratyakṣaḥ śreyasāṃ pradaḥ || 94 ||
[Analyze grammar]

atha divyanayanāste vyapaśyanmāṃ drumāntare |
divyagṛhāmbare tatra drumā'bhinnaṃ pumuttamam || 95 ||
[Analyze grammar]

nemuścakrurdaṇḍavacca tuṣṭuvuḥ parameśvaram |
pupūjustatra militaiścopacārādibhistadā || 96 ||
[Analyze grammar]

snehabhaktyā sadā bhejurmāṃ prarakṣya ca maṇḍale |
ityevaṃ sarvalokānāṃ śreyaḥprado'bhavaṃ priye || 97 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svayaṃ sanātanaḥ |
puruṣottama evā'haṃ svecchayā sādhumaṇḍale || 98 ||
[Analyze grammar]

anādiśrīplakṣanārāyaṇātmā cā'bhavaṃ sthitaḥ |
vedmyahaṃ sarvameveti smara tvaṃ plakṣavāsinīm || 99 ||
[Analyze grammar]

tava mūrtiṃ śubhāṃ lakṣmīsvarūpiṇīṃ sanātanīm |
anye'pi cāvatārā me'bhavan śatasahasraśaḥ || 100 ||
[Analyze grammar]

īśvarā nāpi jānanti kutaḥ surāśca mānavāḥ |
paṭhanācchravaṇādasya śrāvaṇātsmaraṇādapi || 101 ||
[Analyze grammar]

sevanātplakṣavāsinyāste ca me sevanādapi |
bhuktiścāpi bhavenmuktirmuktiḥ śreṣṭhā ca vai bhavet || 102 ||
[Analyze grammar]

pippalaśrīṃ tvarcayed yaḥ pippale śrīnarāyaṇam |
tasya lakṣmyā anapāyo mokṣā'vāptirdhruvā bhavet || 103 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaścaturviṃśe vatsare'nādiśrīmadardhaśrīśanārāyaṇasya pañcaviṃśe vatsare'nādiśrīmadardhapitṛnārāyaṇasya ṣaḍviṃśe vatsare cā'nādiśrīplakṣanārāyaṇasya prākaṭyamityādinirūpaṇanāmaikaviṃśatitamo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 21

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: